Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

रा­हु­प­ञ्च­विं­श­ति­ना­म­स्तो­त्र­म्


रा­हु­र्दा­न­व­म­न्त्री च सिं­हि­का­चि­त्त­व­न्द­नः ।
अ­र्ध­का­यः स­दा­क्रो­धी च­न्द्रा­दि­त्य­वि­म­र्द­नः ॥ १ ॥

रौ­द्रो रु­द्र­प्रि­यो दै­त्यः स्व­र्भा­नु­र्भा­नु­भी­ति­दः ।
ग्र­ह­रा­जः सु­धा­पा­यी रा­का­ति­थ्य­भि­ला­षु­कः ॥ २ ॥

का­ल­दृ­ष्टिः का­ल­रू­पः श्री­क­ण्ठ­हृ­द­या­श्र­यः ।
वि­धु­न्तु­दः सैं­हि­के­यो घो­र­रू­पो म­हा­ब­लः ॥ ३ ॥

ग्र­ह­पी­डा­क­रो दं­ष्ट्री र­क्त­ने­त्रो म­हो­द­रः ।
प­ञ्च­विं­श­ति­ना­मा­नि स्मृ­त्वा रा­हुं स­दा न­रः ॥ ४ ॥

यः प­ठे­न्म­ह­ती पी­डा त­स्य न­श्य­ति के­व­ल­म् ।
आ­रो­ग्यं पु­त्र­म­तु­लां श्रि­यं धा­न्यं प­शूं­स्त­था ॥ ५ ॥

द­दा­ति रा­हु­स्त­स्मै यः प­ठ­ते स्तो­त्र­मु­त्त­म­म् ।
स­त­तं प­ठ­ते य­स्तु जी­वे­द्व­र्ष­श­तं न­रः ॥ ६ ॥

इ­ति श्री­स्क­न्द­पु­रा­णे रा­हु­प­ञ्च­विं­श­ति­ना­म­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥