Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­ग­रु­ड­स्य­द्वा­द­श­ना­म­स्तो­त्र­म्


सु­प­र्णं वै­न­ते­यं च ना­गा­रिं ना­ग­भी­ष­ण­म् ।
जि­ता­न्त­कं वि­षा­रिं च अ­जि­तं वि­श्व­रू­पि­ण­म् ।
ग­रु­त्म­न्तं ख­ग­श्रे­ष्ठं ता­र्क्ष्यं क­श्य­प­न­न्द­न­म् ॥ १ ॥

द्वा­द­शै­ता­नि ना­मा­नि ग­रु­ड­स्य म­हा­त्म­नः ।
यः प­ठे­त्प्रा­त­रु­त्था­य स्ना­ने वा श­य­ने­ऽपि वा ॥ २ ॥

वि­षं ना­क्रा­म­ते त­स्य न च हिं­स­न्ति हिं­स­काः ।
स­ङ्ग्रा­मे व्य­व­हा­रे च वि­ज­य­स्त­स्य जा­य­ते ।
ब­न्ध­ना­न्मु­क्ति­मा­प्नो­ति या­त्रा­यां सि­द्धि­रे­व च ॥ ३ ॥

इ­ति बृ­ह­द्त­न्त्र­सा­रे श्री­ग­रु­ड­स्य द्वा­द­श­ना­म­स्तो­त्र­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥