Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भ­द्र­का­ली­क­व­च­म्


ना­र­द उ­वा­च -
क­व­चं श्रो­तु­मि­च्छा­मि तां च वि­द्यां द­शा­क्ष­री­म् ।
ना­थ त्व­त्तो हि स­र्व­ज्ञ भ­द्र­का­ल्या­श्च सा­म्प्र­त­म् ॥ १ ॥

ना­रा­य­ण उ­वा­च -
शृ­णु ना­र­द व­क्ष्या­मि म­हा­वि­द्यां द­शा­क्ष­री­म् ।
गो­प­नी­यं च क­व­चं त्रि­षु लो­के­षु दु­र्ल­भ­म् ॥ २ ॥

ॐ ह्रीं श्रीं क्लीं का­लि­का­यै स्वा­हे­ति च द­शा­क्ष­री­म् ।
दु­र्वा­सा हि द­दौ रा­ज्ञे पु­ष्क­रे सू­र्य­प­र्व­णि ॥ ३ ॥

द­श­ल­क्ष­ज­पे­नै­व म­न्त्र­सि­द्धिः कृ­ता पु­रा ।
प­ञ्च­ल­क्ष­ज­पे­नै­व प­ठ­न्क­व­च­मु­त्त­म­म् ॥ ४ ॥

ब­भू­व सि­द्ध­क­व­चो­ऽप्य­यो­ध्या­मा­ज­गा­म सः ।
कृ­त्स्नां हि पृ­थि­वीं जि­ग्ये क­व­च­स्य प्र­सा­द­तः ॥ ५ ॥

ना­र­द उ­वा­च -
श्रु­ता द­शा­क्ष­री वि­द्या त्रि­षु लो­के­षु दु­र्ल­भा ।
अ­धु­ना श्रो­तु­मि­च्छा­मि क­व­चं ब्रू­हि मे प्र­भो ॥ ६ ॥

ना­रा­य­ण उ­वा­च -
शृ­णु व­क्ष्या­मि वि­प्रे­न्द्र क­व­चं प­र­मा­द्भु­त­म् ।
ना­रा­य­णे­न य­द्द­त्तं कृ­प­या शू­लि­ने पु­रा ॥ ७ ॥

त्रि­पु­र­स्य व­धे घो­रे शि­व­स्य वि­ज­या­य च ।
त­दे­व शू­लि­ना द­त्तं पु­रा दु­र्वा­स­से मु­ने ॥ ८ ॥

दु­र्वा­स­सा च य­द्द­त्तं सु­च­न्द्रा­य म­हा­त्म­ने ।
अ­ति­गु­ह्य­त­रं त­त्त्वं स­र्व­म­न्त्रौ­घ­वि­ग्र­ह­म् ॥ ९ ॥

ॐ ह्रीं श्रीं क्लीं का­लि­का­यै स्वा­हा मे पा­तु म­स्त­क­म् ।
क्लीं क­पा­लं स­दा पा­तु ह्रीं ह्रीं ह्री­मि­ति लो­च­ने ॥ १० ॥

ॐ ह्रीं त्रि­लो­च­ने स्वा­हा ना­सि­कां मे स­दा­ऽव­तु ।
क्लीं का­लि­के र­क्ष र­क्ष स्वा­हा द­न्ता­न्स­दा­ऽव­तु ॥ ११ ॥

क्लीं भ­द्र­का­लि­के स्वा­हा पा­तु मे­ऽध­र­यु­ग्म­क­म् ।
ॐ ह्रीं ह्रीं क्लीं का­लि­का­यै स्वा­हा क­ण्ठं स­दा­ऽव­तु ॥ १२ ॥

ॐ ह्रीं का­लि­का­यै स्वा­हा क­र्ण­यु­ग्मं स­दा­ऽव­तु ।
ॐ क्रीं क्रीं क्लीं का­ल्यै स्वा­हा स्क­न्धं पा­तु स­दा म­म ॥ १३ ॥

ॐ क्रीं भ­द्र­का­ल्यै स्वा­हा म­म व­क्षः स­दा­ऽव­तु ।
ॐ क्लीं का­लि­का­यै स्वा­हा म­म ना­भिं स­दा­ऽव­तु ॥ १४ ॥

ॐ ह्रीं का­लि­का­यै स्वा­हा म­म पृ­ष्ठं स­दा­ऽव­तु ।
र­क्त­बी­ज­वि­ना­शि­न्यै स्वा­हा ह­स्तौ स­दा­ऽव­तु ॥ १५ ॥

ॐ ह्रीं क्लीं मु­ण्ड­मा­लि­न्यै स्वा­हा पा­दौ स­दा­ऽव­तु ।
ॐ ह्रीं चा­मु­ण्डा­यै स्वा­हा स­र्वा­ङ्गं मे स­दा­ऽव­तु ॥ १६ ॥

प्रा­च्यां पा­तु म­हा­का­ली चा­ग्ने­य्यां र­क्त­द­न्ति­का ।
द­क्षि­णे पा­तु चा­मु­ण्डा नै­रृ­त्यां पा­तु का­लि­का ॥ १७ ॥

श्या­मा च वा­रु­णे पा­तु वा­य­व्यां पा­तु च­ण्डि­का ।
उ­त्त­रे वि­क­टा­स्या चा­प्यै­शा­न्यां सा­ट्ट­हा­सि­नी ॥ १८ ॥

पा­तू­र्ध्वं लो­ल­जि­ह्वा सा मा­या­द्या पा­त्व­धः स­दा ।
ज­ले स्थ­ले चा­न्त­रि­क्षे पा­तु वि­श्व­प्र­सूः स­दा ॥ १९ ॥

इ­ति ते क­थि­तं व­त्स स­र्व­म­न्त्रौ­घ­वि­ग्र­ह­म् ।
स­र्वे­षां क­व­चा­नां च सा­र­भू­तं प­रा­त्प­र­म् ॥ २० ॥

स­प्त­द्वी­पे­श्व­रो रा­जा सु­च­न्द्रो­ऽस्य प्र­सा­द­तः ।
क­व­च­स्य प्र­सा­दे­न मा­न्धा­ता पृ­थि­वी­प­तिः ॥ २१ ॥

प्र­चे­ता लो­म­श­श्चै­व य­तः सि­द्धो ब­भू­व ह ।
य­तो हि यो­गि­नां श्रे­ष्ठः सौ­भ­रिः पि­प्प­ला­य­नः ॥ २२ ॥

य­दि स्या­त्सि­द्ध­क­व­चः स­र्व­सि­द्धी­श्व­रो भ­वे­त् ।
म­हा­दा­ना­नि स­र्वा­णि त­पां­स्ये­वं व्र­ता­नि च ।
नि­श्चि­तं क­व­च­स्या­स्य क­लां ना­र्ह­न्ति षो­ड­शी­म् ॥ २३ ॥

इ­दं क­व­च­म­ज्ञा­त्वा भ­जे­त्का­लीं ज­ग­त्प्र­सू­म् ।
श­त­ल­क्षं प्र­ज­प्तो­ऽपि न म­न्त्रः सि­द्धि­दा­य­कः ॥ २४ ॥

इ­ति श्री­ब्र­ह्म­वै­व­र्त­म­हा­पु­रा­णे ग­ण­प­ति­ख­ण्डे
ना­र­द­ना­रा­य­ण­सं­वा­दे भ­द्र­का­ली­क­व­च­नि­रू­प­णं
ना­म स­प्त­त्रिं­शो­ऽध्या­यः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥