Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­छि­न्न­म­स्ता­क­व­च­म्


दे­व्यु­वा­च -
क­थि­ता­च्छि­न्न­म­स्ता­या या या वि­द्या सु­गो­पि­ताः ।
त्व­या ना­थे­न जी­वे­श श्रु­ता­श्चा­धि­ग­ता म­या ॥ १ ॥

इ­दा­नीं श्रो­तु­मि­च्छा­मि क­व­चं स­र्व­सू­चि­त­म् ।
त्रै­लो­क्य­वि­ज­यं ना­म कृ­प­या क­थ्य­तां प्र­भो ॥ २ ॥

भै­र­व उ­वा­च -
श्रु­णु व­क्ष्या­मि दे­वे­शि स­र्व­दे­व­न­म­स्कृ­ते ।
त्रै­लो­क्य­वि­ज­यं ना­म क­व­चं स­र्व­मो­ह­न­म् ॥ ३ ॥

स­र्व­वि­द्या­म­यं सा­क्षा­त्सु­रा­त्सु­र­ज­य­प्र­द­म् ।
धा­र­णा­त्प­ठ­ना­दी­श­स्त्रै­लो­क्य­वि­ज­यी वि­भुः ॥ ४ ॥

ब्र­ह्मा ना­रा­य­णो रु­द्रो धा­र­णा­त्प­ठ­ना­द्य­तः ।
क­र्ता पा­ता च सं­ह­र्ता भु­व­ना­नां सु­रे­श्व­रि ॥ ५ ॥

न दे­यं प­र­शि­ष्ये­भ्यो­ऽभ­क्ते­भ्यो­ऽपि वि­शे­ष­तः ।
दे­यं शि­ष्या­य भ­क्ता­य प्रा­णे­भ्यो­ऽप्य­धि­का­य च ॥ ६ ॥

दे­व्या­श्च च्छि­न्न­म­स्ता­याः क­व­च­स्य च भै­र­वः ।
ऋ­षि­स्तु स्या­द्वि­रा­ट्छ­न्दो दे­व­ता च्छि­न्न­म­स्त­का ॥ ७ ॥

त्रै­लो­क्य­वि­ज­ये मु­क्तौ वि­नि­यो­गः प्र­की­र्ति­तः ।
हुं­का­रो मे शि­रः पा­तु छि­न्न­म­स्ता ब­ल­प्र­दा ॥ ८ ॥

ह्रां ह्रूं ऐं त्र्य­क्ष­री पा­तु भा­लं व­क्त्रं दि­ग­म्ब­रा ।
श्रीं ह्रीं ह्रूं ऐं दृ­शौ पा­तु मु­ण्डं क­र्त्रि­ध­रा­पि सा ॥ ९ ॥

सा वि­द्या प्र­ण­वा­द्य­न्ता श्रु­ति­यु­ग्मं स­दा­ऽव­तु ।
व­ज्र­वै­रो­च­नी­ये हुं फ­ट्स्वा­हा च ध्रु­वा­दि­का ॥ १० ॥

घ्रा­णं पा­तु च्छि­न्न­म­स्ता मु­ण्ड­क­र्त्रि­वि­धा­रि­णी ।
श्री­मा­या­कू­र्च­वा­ग्बी­जै­र्व­ज्र­वै­रो­च­नी­य­ह्रूं ॥ ११ ॥

हूं फ­ट्स्वा­हा म­हा­वि­द्या षो­ड­शी ब्र­ह्म­रू­पि­णी ।
स्व­पा­र्श्र्वे व­र्णि­नी चा­सृ­ग्धा­रां पा­य­य­ती मु­दा ॥ १२ ॥

व­द­नं स­र्व­दा पा­तु च्छि­न्न­म­स्ता स्व­श­क्ति­का ।
मु­ण्ड­क­र्त्रि­ध­रा र­क्ता सा­ध­का­भी­ष्ट­दा­यि­नी ॥ १३ ॥

व­र्णि­नी डा­कि­नी­यु­क्ता सा­पि मा­म­भि­तो­ऽव­तु ।
रा­मा­द्या पा­तु जि­ह्वां च ल­ज्जा­द्या पा­तु क­ण्ठ­क­म् ॥ १४ ॥

कू­र्चा­द्या हृ­द­यं पा­तु वा­गा­द्या स्त­न­यु­ग्म­क­म् ।
र­म­या पु­टि­ता वि­द्या पा­र्श्वौ पा­तु सु­रे­श्र्व­री ॥ १५ ॥

मा­य­या पु­टि­ता पा­तु ना­भि­दे­शे दि­ग­म्ब­रा ।
कू­र्चे­ण पु­टि­ता दे­वी पृ­ष्ठ­दे­शे स­दा­ऽव­तु ॥ १६ ॥

वा­ग्बी­ज­पु­टि­ता चै­षा म­ध्यं पा­तु स­श­क्ति­का ।
ई­श्व­री कू­र्च­वा­ग्बी­जै­र्व­ज्र­वै­रो­च­नी­य­ह्रूं ॥ १७ ॥

हूं­फ­ट्स्वा­हा म­हा­वि­द्या को­टि­सू­र्य्य­स­म­प्र­भा ।
छि­न्न­म­स्ता स­दा पा­या­दु­रु­यु­ग्मं स­श­क्ति­का ॥ १८ ॥

ह्रीं ह्रूं व­र्णि­नी जा­नुं श्रीं ह्रीं च डा­कि­नी प­द­म् ।
स­र्व­वि­द्या­स्थि­ता नि­त्या स­र्वा­ङ्गं मे स­दा­ऽव­तु ॥ १९ ॥

प्रा­च्यां पा­या­दे­क­लि­ङ्गा यो­गि­नी पा­व­के­ऽव­तु ।
डा­कि­नी द­क्षि­णे पा­तु श्री­म­हा­भै­र­वी च मा­म् ॥ २० ॥

नै­रृ­त्यां स­त­तं पा­तु भै­र­वी प­श्चि­मे­ऽव­तु ।
इ­न्द्रा­क्षी पा­तु वा­य­व्ये­ऽसि­ता­ङ्गी पा­तु चो­त्त­रे ॥ २१ ॥

सं­हा­रि­णी स­दा पा­तु शि­व­को­णे स­क­र्त्रि­का ।
इ­त्य­ष्ट­श­क्त­यः पा­न्तु दि­ग्वि­दि­क्षु स­क­र्त्रि­काः ॥ २२ ॥

क्रीं क्रीं क्रीं पा­तु सा पू­र्वं ह्रीं ह्रीं मां पा­तु पा­व­के ।
ह्रूं ह्रूं मां द­क्षि­णे पा­तु द­क्षि­णे का­लि­का­ऽव­तु ॥ २३ ॥

क्रीं क्रीं क्रीं चै­व नै­रृ­त्यां ह्रीं ह्रीं च प­श्चि­मे­ऽव­तु ।
ह्रूं ह्रूं पा­तु म­रु­त्को­णे स्वा­हा पा­तु स­दो­त्त­रे ॥ २४ ॥

म­हा­का­ली ख­ड्ग­ह­स्ता र­क्षः­को­णे स­दा­ऽव­तु ।
ता­रो मा­या व­धूः कू­र्चं फ­ट्का­रो­ऽयं म­हा­म­नुः ॥ २५ ॥

ख­ड्ग­क­र्त्रि­ध­रा ता­रा चो­र्ध्व­दे­शं स­दा­ऽव­तु ।
ह्रीं स्त्रीं हूं फ­ट्च पा­ता­ले मां पा­तु चै­क­ज­टा स­ती ।
ता­रा तु स­हि­ता खे­ऽव्या­न्म­हा­नी­ल­स­र­स्व­ती ॥ २६ ॥

इ­ति ते क­थि­तं दे­व्याः क­व­चं म­न्त्र­वि­ग्र­ह­म् ।
य­द्धृ­त्वा प­ठ­ना­न्भी­मः क्रो­धा­ख्यो भै­र­वः स्मृ­तः ॥ २७ ॥

सु­रा­सु­र­मु­नी­न्द्रा­णां क­र्ता ह­र्ता भ­वे­त्स्व­य­म् ।
य­स्या­ज्ञ­या म­धु­म­ती या­ति सा सा­ध­का­ल­य­म् ॥ २८ ॥

भू­ति­न्या­द्या­श्च डा­कि­न्यो य­क्षि­ण्या­द्या­श्च खे­च­राः ।
आ­ज्ञां गृ­ह्णं­ति ता­स्त­स्य क­व­च­स्य प्र­सा­द­तः ॥ २९ ॥

ए­त­दे­वं प­रं ब्र­ह्म­क­व­चं म­न्मु­खो­दि­त­म् ।
दे­वी­म­भ्य­र्च ग­न्धा­द्यै­र्मू­ले­नै­व प­ठे­त्स­कृ­त् ॥ ३० ॥

सं­व­त्स­र­कृ­ता­या­स्तु पू­जा­याः फ­ल­मा­प्नु­या­त् ।
भू­र्जे वि­लि­खि­तं चै­त­द्गु­टि­कां का­ञ्च­न­स्थि­ता­म् ॥ ३१ ॥

धा­र­ये­द्द­क्षि­णे बा­हौ क­ण्ठे वा य­दि वा­न्य­तः ।
स­र्वै­श्व­र्य­यु­तो भू­त्वा त्रै­लो­क्यं व­श­मा­न­ये­त् ॥ ३२ ॥

त­स्य गे­हे व­से­ल्ल­क्ष्मी­र्वा­णी च व­द­ना­म्बु­जे ।
ब्र­ह्मा­स्त्रा­दी­नि श­स्त्रा­णि त­द्गा­त्रे या­न्ति सौ­म्य­ता­म् ॥ ३३ ॥

इ­दं क­व­च­म­ज्ञा­त्वा यो भ­जे­च्छि­न्न­म­स्त­का­म् ।
सो­ऽपि श­त्र­प्र­हा­रे­ण मृ­त्यु­मा­प्नो­ति स­त्व­र­म् ॥ ३४ ॥

इ­ति श्री­भै­र­व­त­न्त्रे भै­र­व­भै­र­वी­सं­वा­दे
त्रै­लो­क्य­वि­ज­यं ना­म छि­न्न­म­स्ता­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥