Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भु­व­ने­श्व­र्य­ष्ट­क­म्


श्री­दे­व्यु­वा­च -
प्र­भो श्री­भै­र­व­श्रे­ष्ठ द­या­लो भ­क्त­व­त्स­ल ।
भु­व­ने­शी­स्त­व­म्ब्रू­हि य­द्य­ह­न्त­व व­ल्ल­भा ॥ १ ॥

ई­श्व­र उ­वा­च -
शृ­णु दे­वि प्र­व­क्ष्या­मि भु­व­ने­श्य­ष्ट­कं शु­भ­म् ।
ये­न वि­ज्ञा­त­मा­त्रे­ण त्रै­लो­क्य­म­ङ्ग­ल­म्भ­वे­त् ॥ २ ॥

ऊं न­मा­मि ज­ग­दा­धा­रां भु­व­ने­शीं भ­व­प्रि­या­म् ।
भु­क्ति­मु­क्ति­प्र­दां र­म्यां र­म­णी­यां शु­भा­व­हा­म् ॥ ३ ॥

त्वं स्वा­हा त्वं स्व­धा दे­वि त्वं य­ज्ञा य­ज्ञ­ना­यि­का ।
त्वं ना­था त्वं त­मो­ह­र्त्री व्या­प्य­व्या­प­क­व­र्जि­ता ॥ ४ ॥

त्व­मा­धा­र­स्त्व­मि­ज्या च ज्ञा­न­ज्ञे­यं प­रं प­द­म् ।
त्वं शि­व­स्त्वं स्व­यं वि­ष्णु­स्त्व­मा­त्मा प­र­मो­ऽव्य­यः ॥ ५ ॥

त्वं का­र­ण­ञ्च का­र्य­ञ्च ल­क्ष्मी­स्त्व­ञ्च हु­ता­श­नः ।
त्वं सो­म­स्त्वं र­विः का­ल­स्त्वं धा­ता त्व­ञ्च मा­रु­तः ॥ ६ ॥

गा­य­त्री त्वं च सा­वि­त्री त्वं मा­या त्वं ह­रि­प्रि­या ।
त्व­मे­वै­का प­रा­श­क्ति­स्त्व­मे­व गु­रु­रू­प­धृ­क् ॥ ७ ॥

त्वं का­ला त्वं क­ला­ऽती­ता त्व­मे­व ज­ग­तां­श्रि­यः ।
त्वं स­र्व­का­र्यं स­र्व­स्य का­र­णं क­रु­णा­म­यि ॥ ८ ॥

इ­द­म­ष्ट­क­मा­द्या­या भु­व­ने­श्या व­रा­न­ने ।
त्रि­स­न्ध्यं श्र­द्ध­या म­र्त्यो यः प­ठे­त्प्री­त­मा­न­सः ॥ ९ ॥

सि­द्ध­यो व­श­गा­स्त­स्य स­म्प­दो व­श­गा गृ­हे ।
रा­जा­नो व­श­मा­या­न्ति स्तो­त्र­स्या­ऽस्य प्र­भा­व­तः ॥ १० ॥

भू­त­प्रे­त­पि­शा­चा­द्या ने­क्ष­न्ते तां दि­शं ग्र­हाः ।
यं यं का­मं प्र­वा­ञ्छे­त सा­ध­कः प्री­त­मा­न­सः ॥ ११ ॥

तं त­मा­प्नो­ति कृ­प­या भु­व­ने­श्या व­रा­न­ने ।
अ­ने­न स­दृ­शं स्तो­त्रं न स­मं भु­व­न­त्र­ये ॥ १२ ॥

स­र्व­स­म्प­त्प्र­द­मि­दं पा­व­ना­ना­ञ्च पा­व­न­म् ।
अ­ने­न स्तो­त्र­व­र्ये­ण सा­धि­ते­न व­रा­न­ने ।
स­म­प्दो व­श­मा­या­न्ति भु­व­ने­श्याः प्र­सा­द­तः ॥ १३ ॥

इ­ति श्री­रु­द्र­या­म­ले त­न्त्रे श्री­भु­व­ने­श्व­र्य­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥