Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­सु­द­र्श­न­ष­ट्कं
स­र्व­का­र्य­सि­द्ध्य­र्थे


स­ह­स्रा­दि­त्य­सं­का­शं स­ह­स्र­व­द­नं प्र­भु­म् ।
स­ह­स्र­दं स­ह­स्रा­रं प्र­प­द्ये­ऽहं सु­द­र्श­न­म् ॥ १ ॥

ह­सं­त­म्हा­र­के­यु­र मु­कु­टा­ङ्ग­द भू­ष­णैः ।
शो­भ­नै­र्भू­षि­त­त­नुं प्र­प­द्ये­ऽहं सु­द­र्श­न­म् ॥ २ ॥

स्रा­का­र स­हि­तं मं­त्रं व­द­तां श­त्रु नि­ग्र­ह­म् ।
स­र्व­रो­ग प्र­श­म­नं प्र­प­द्ये­ऽहं सु­द­र्श­न­म् ॥ ३ ॥

र­ण­त्कि­ङ्कि­णि जा­ले­न रा­क्ष­स­घ्नं म­हा­त्भु­त­म् ।
व्या­प्त­के­शं वि­रू­पा­क्षं प्र­प­द्ये­ऽहं सु­द­र्श­न­म् ॥ ४ ॥

हूँ­का­र भै­र­वं भी­मं प्र­ण­ता­र्ति ह­रं प्र­भु­म् ।
स­र्व­दु­ष्ट प्र­श­म­नं प्र­प­द्ये­ऽहं सु­द­र्श­न­म् ॥ ५ ॥

फ­ट्शा­रा­न्त­म­नि­र्दे­श्यं दि­व्य­मं­त्रे­ण सं­यु­त­म् ।
शु­भं प्र­स­न्न­व­द­नं प्र­प­द्ये­ऽहं सु­द­र्श­न­म् ॥ ६ ॥

ए­तै­ष्ष­ड्भिः स्तु­तो दे­वः प्र­स­न्नः श्री­सु­द­र्श­नः ।
र­क्षां क­रो­तु स­र्वा­त्मा स­र्व­त्र वि­ज­यी­भ­वे­त् ॥ ७ ॥

इ­ति श्री­सु­द­र्श­न­ष­ट्क­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥