Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

के­तु­प­ञ्च­विं­श­ति­ना­म­स्तो­त्र­म्


के­तुः का­लः क­ल­यि­ता धू­म्र­के­तु­र्वि­व­र्ण­कः ।
लो­क­के­तु­र्म­हा­के­तुः स­र्व­के­तु­र्भ­य­प्र­दः ॥ १ ॥

रौ­द्रो रु­द्र­प्रि­यो रु­द्रः क्रू­र­क­र्मा सु­ग­न्ध­धृ­क् ।
प­ला­श­धू­म­सं­का­श­श्चि­त्र­य­ज्ञो­प­वी­त­धृ­क् ॥ २ ॥

ता­रा­ग­ण­वि­म­र्दी च जै­मि­ने­यो ग्र­हा­धि­पः ।
ग­णे­श­दे­वो वि­घ्ने­शो वि­ष­रो­गा­र्ति­ना­श­नः ॥ ३ ॥

प्र­व्र­ज्या­दो ज्ञा­न­द­श्च ती­र्थ­या­त्रा­प्र­व­र्त­कः ।
प­ञ्च­विं­श­ति­ना­मा­नि के­तो­र्यः स­त­तं प­ठे­त् ॥ ४ ॥

त­स्य न­श्य­ति बा­धा च स­र्व­के­तु­प्र­सा­द­तः ।
ध­न­धा­न्य­प­शू­नां च भ­वे­द्वृ­द्धि­र्न सं­श­यः ॥ ५ ॥

इ­ति श्री­स्क­न्द­पु­रा­णे के­तु­प­ञ्च­विं­श­ति­ना­म­स्तो­त्र­मं सं­पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥