Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

शु­क्र­क­व­च­म्


ॐ अ­स्य श्री­शु­क्र­क­व­च­स्तो­त्र­म­न्त्र­स्य भा­र­द्वा­ज ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः श्री­शु­क्रो दे­व­ता
शु­क्र­प्री­त्य­र्थे ज­पे वि­नि­यो­गः ॥

मृ­णा­ल­कु­न्दे­न्दु­प­यो­ज­सु­प्र­भं पी­ता­म्ब­रं प्र­सृ­त­म­क्ष­मा­लि­न­म् ।
स­म­स्त­शा­स्त्रा­र्थ­वि­धिं म­हा­न्तं ध्या­ये­त्क­विं वा­ञ्छि­त­म­र्थ­सि­द्ध­ये ॥ १ ॥

ॐ शि­रो मे भा­र्ग­वः पा­तु भा­लं पा­तु ग्र­हा­धि­पः ।
ने­त्रे दै­त्य­गु­रुः पा­तु श्रो­त्रे मे च­न्द­न­द्यु­तिः ॥ २ ॥

पा­तु मे ना­सि­कां का­व्यो व­द­नं दै­त्य­व­न्दि­तः ।
व­च­नं चो­श­नाः पा­तु क­ण्ठं श्री­क­ण्ठ­भ­क्ति­मा­न् ॥ ३ ॥

भु­जौ ते­जो­नि­धिः पा­तु कु­क्षिं पा­तु म­नो­व्र­जः ।
ना­भिं भृ­गु­सु­तः पा­तु म­ध्यं पा­तु म­ही­प्रि­यः ॥ ४ ॥

क­टिं मे पा­तु वि­श्वा­त्मा ऊ­रू मे सु­र­पू­जि­तः ।
जा­नुं जा­ड्य­ह­रः पा­तु ज­ङ्घे ज्ञा­न­व­तां व­रः ॥ ५ ॥

गु­ल्फौ गु­ण­नि­धिः पा­तु पा­तु पा­दौ व­रा­म्ब­रः ।
स­र्वा­ण्य­ङ्गा­नि मे पा­तु स्व­र्ण­मा­ला­प­रि­ष्कृ­तः ॥ ६ ॥

य इ­दं क­व­चं दि­व्यं प­ठ­ति श्र­द्ध­या­न्वि­तः ।
न त­स्य जा­य­ते पी­डा भा­र्ग­व­स्य प्र­सा­द­तः ॥ ७ ॥

इ­ति श्री­ब्र­ह्मा­ण्ड­पु­रा­णे शु­क्र­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥