Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
१) शै­ल­पु­त्री - मू­ला­धा­र­च­क्र


ध्या­न­म् ।
व­न्दे वा­ञ्च्छि­त­ला­भा­य च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् ।
वृ­षा­रू­ढां शू­ल­ध­रां शै­ल­पु­त्रीं य­श­स्वि­नी­म् ॥

पू­र्णे­न्दु­नि­भा­ङ्गौ­रीं मू­ला­धा­र­स्थि­तां प्र­थ­म­दु­र्गां त्रि­ने­त्रा­म् ।
प­टा­म्ब­र­प­रि­धा­नां र­त्न­कि­री­टां ना­ना­ल­ङ्का­र­भू­षि­ता­म् ॥

प्र­फु­ल्ल­व­द­नां प­ल्ल­वा­ध­रां का­न्त­क­पो­लां तु­ङ्ग­कु­चा­म् ।
क­म­नी­यां ला­व­ण्य­स्ने­ह­मु­खीं क्षी­ण­म­ध्यां नि­त­म्ब­नी­म् ॥

स्तो­त्र­म् ।
प्र­थ­म­दु­र्गा त्वं हि भ­व­सा­ग­र­ता­रि­णी ।
ध­न ऐ­श्व­र्य­दा­यि­नी शै­ल­पु­त्री प्र­ण­मा­म्य­ह­म् ॥

त्रि­लो­क­ज­न­नी त्वं हि प­र­मा­न­न्द­प्र­दा­यि­नी ।
सौ­भा­ग्या­रो­ग्य­दा­य­नी शै­ल­पु­त्री प्र­ण­मा­म्य­ह­म् ॥

च­रा­च­रे­श्व­री त्वं हि म­हा­मो­ह­वि­ना­शि­नी ।
भु­क्ति­मु­क्ति­दा­य­नी शै­ल­पु­त्री प्र­ण­मा­म्य­ह­म् ॥

क­व­च­म् ।
ओ­ङ्का­रः मे शि­रः पा­तु मू­ला­धा­र­नि­वा­सि­नी ।
ह्री­ङ्का­रः पा­तु ल­ला­टे बी­ज­रू­पा म­हे­श्व­री ॥

श्री­का­रः पा­तु व­द­ने ल­ज्जा­रू­पा म­हे­श्व­री ।
हू­ङ्का­रः पा­तु हृ­द­ये ता­रि­णी श­क्तिः स्व­धृ­ता ॥

फ­ट्का­रः पा­तु स­र्वा­ङ्गे स­र्व­सि­द्धि­फ­ल­प्र­दा ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥