Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­धू­मा­व­ती­हृ­द­य­म्



॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥
॥ श्री­धू­मा­व­त्यै न­मः ॥

अ­थ वि­नि­यो­गः ।
ॐ अ­स्य श्री­धू­मा­व­ती­हृ­द­य­स्तो­त्र­म­न्त्र­स्य पि­प्प­ला­द ऋ­षिः ।
अ­नु­ष्टु­प्छ­न्दः । श्री­धू­मा­व­ती दे­व­ता । धूं बी­ज­म् । ह्रीं श­क्तिः ।
क्लीं की­ल­क­म् । स­र्व­श­त्रु­सं­ह­र­णे पा­ठे वि­नि­यो­गः ॥

अ­थ हृ­द­या­दि ष­ड­ङ्ग­न्या­सः ।
ॐ धां हृ­द­या­य न­मः । ॐ धीं शि­र­से स्वा­हा ।
ॐ धूं शि­खा­यै व­ष­ट् । ॐ धैं क­व­चा­य हु­म् ।
ॐ धौं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ धः अ­स्त्रा­य फ­ट् ॥

अ­थ क­र­न्या­सः ।
ॐ धां अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ धीं त­र्ज­नी­भ्यां न­मः ।
ॐ धूं म­ध्य­मा­भ्यां न­मः । ॐ धैं अ­ना­मि­का­भ्यां न­मः ।
ॐ धौं क­नि­ष्ठि­का­भ्यां न­मः । ॐ धः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥

अ­थ ध्या­न­म् ।
ॐ धू­म्रा­भां धू­म्र­व­स्त्रां प्र­क­टि­त­द­श­नां मु­क्त­वा­ला­म्ब­रा­ढ्यां
का­का­ङ्क­स्य­न्द­न­स्थां ध­व­ल­क­र­यु­गां शू­र्प­ह­स्ता­ति­रू­क्षा­म् ।
नि­त्यं क्षु­त्क्षा­न्त­दे­हां मु­हु­र­ति­कु­टि­लां वा­रि­वा­ञ्छा­वि­चि­त्रां
ध्या­ये­द्धू­मा­व­तीं वा­म­न­य­न­यु­ग­लां भी­ति­दां भी­ष­णा­स्या­म् ॥ १ ॥

अ­थ हृ­द­यं ।
क­ल्पा­दौ या का­लि­का­द्या­ऽची­क­ल­न्म­धु­कै­ट­भौ ।
क­ल्पा­न्ते त्रि­ज­ग­त्स­र्वं धू­मा­व­तीं भ­जा­मि ता­म् ॥ २ ॥

गु­णा­गा­रा­ऽग­म्य­गु­णा या गु­णा गु­ण­व­र्द्धि­नी ।
गी­ता­वे­दा­र्थ­त­त्त्व­ज्ञै­र्धू­मा­व­तीं भ­जा­मि ता­म् ॥ ३ ॥

ख­ट्वा­ङ्ग­धा­रि­णी ख­र्वा ख­ण्डि­नी ख­ल­र­क्ष­सा­म् ।
धा­रि­णी खे­ट­क­स्या­पि धू­मा­व­तीं भ­जा­मि ता­म् ॥ ४ ॥

घू­र्णा घू­र्ण­क­रा घो­रा घू­र्णि­ता­क्षी घ­न­स्व­ना ।
घा­ति­नी घा­त­का­नां या धू­मा­व­तीं भ­जा­मि ता­म् ॥ ५ ॥

च­र्व­न्ती­म­स्थि­ख­ण्डा­नां च­ण्ड­मु­ण्ड­वि­दा­रि­णी­म् ।
च­ण्डा­ट्ट­हा­सि­नीं दे­वीं भ­जे धू­मा­व­ती­म­ह­म् ॥ ६ ॥

छि­न्न­ग्री­वां क्ष­ता­च्छ­न्नां छि­न्न­म­स्ता­स्व­रू­पि­णी­म् ।
छे­दि­नीं दु­ष्ट­स­ङ्घा­नां भ­जे धू­मा­व­ती­म­ह­म् ॥ ७ ॥

जा­ता या या­चि­ता दे­वै­र­सु­र­णां वि­घा­ति­नी ।
ज­ल्प­न्ती ब­हु ग­र्ज­न्ती भ­जे तां धू­म्र­रू­पि­णी­म् ॥ ८ ॥

झ­ङ्का­र­का­रि­णीं झ­ञ्झां झ­ञ्झ­मा­झ­म­वा­दि­नी­म् ।
झ­टि­त्या­क­र्षि­णीं दे­वीं भ­जे धू­मा­व­ती­म­ह­म् ॥ ९ ॥

टी­प­ट­ङ्का­र­सं­यु­क्तां ध­नु­ष्ट­ङ्का­र­का­रि­णी­म् ।
घो­रां घ­न­घ­टा­टो­पां व­न्दे धू­मा­व­ती­म­ह­म् ॥ १० ॥

ठं ठं ठं ठं म­नु­प्री­तिं ठः ठः म­न्त्र­स्व­रू­पि­णी­म् ।
ठ­म­का­ह्व­ग­ति­प्री­तां भ­जे धू­मा­व­ती­म­ह­म् ॥ ११ ॥

ड­म­रू­डि­ण्डि­मा­रा­वां डा­कि­नी­ग­ण­म­ण्डि­ता­म् ।
डा­कि­नी­भो­ग­स­न्तु­ष्टां भ­जे धू­मा­व­ती­म­ह­म् ॥ १२ ॥

ढ­क्का­ना­दे­न स­न्तु­ष्टां ढ­क्का­वा­द­क­सि­द्धि­दा­म् ।
ढ­क्का­वा­द­च­ल­च्चि­त्तां भ­जे धू­मा­व­ती­म­ह­म् ॥ १३ ॥

त­त्त्व­वा­र्त्ता­प्रि­य­प्रा­णां भ­व­पा­थो­धि­ता­रि­णी­म् ।
ता­र­स्व­रू­पि­णीं ता­रां भ­जे धू­मा­व­ती­म­ह­म् ॥ १४ ॥

थां थीं थूं थें म­न्त्र­रू­पां थैं थौं थं थः स्व­रू­पि­णी­म् ।
थ­का­र­व­र्ण­स­र्व­स्वां भ­जे धू­मा­व­ती­म­ह­म् ॥ १५ ॥

दू­र्गा­स्व­रू­पि­णीं दे­वीं दु­ष्ट­दा­न­व­दा­रि­णी­म् ।
दे­व­दै­त्य­कृ­त­ध्वं­सां व­न्दे धू­मा­व­ती­म­ह­म् ॥ १६ ॥

ध्वा­न्ता­का­रा­न्ध­क­ध्वं­सां मु­क्त­ध­म्मि­ल्ल­धा­रि­णी­म् ।
धू­म­धा­रा­प्र­भां धी­रां भ­जे धू­मा­व­ती­म­ह­म् ॥ १७ ॥

न­र्त्त­की­न­ट­न­प्री­तां ना­ट्य­क­र्म­वि­व­र्द्धि­नी­म् ।
ना­र­सिं­ही­न्न­रा­रा­ध्यां नौ­मि धू­मा­व­ती­म­ह­म् ॥ १८ ॥

पा­र्व­ती­प­ति­स­म्पू­ज्यां प­र्व­तो­प­रि­वा­सि­नी­म् ।
प­द्मा­रू­पां प­द्म­पू­ज्यां नौ­मि धू­मा­व­ती­म­ह­म् ॥ १९ ॥

फू­त्का­र­स­हि­त­श्वा­सां फ­ट्म­न्त्र­फ­ल­दा­यि­नी­म् ।
फे­त्का­रि­ग­ण­सं­से­व्यां से­वे धू­मा­व­ती­म­ह­म् ॥ २० ॥

ब­लि­पू­ज्यां ब­ला­रा­ध्यां ब­ग­ला­रू­पि­णीं व­रा­म् ।
ब्र­ह्मा­दि­व­न्दि­तां वि­द्यां व­न्दे धू­मा­व­ती­म­ह­म् ॥ २१ ॥

भ­व्य­रू­पां भ­वा­रा­ध्यां भु­व­ने­शी­स्व­रू­पि­णी­म् ।
भ­क्त­भ­व्य­प्र­दा­न्दे­वीं भ­जे धू­मा­व­ती­म­ह­म् ॥ २२ ॥

मा­यां म­धु­म­तीं मा­न्यां म­क­र­ध्व­ज­मा­नि­ता­म् ।
म­त्स्य­मां­स­म­दा­स्वा­दां म­न्ये धू­मा­व­ती­म­ह­म् ॥ २३ ॥

यो­ग­य­ज्ञ­प्र­स­न्ना­स्यां यो­गि­नी­प­रि­से­वि­ता­म् ।
य­शो­दां य­ज्ञ­फ­ल­दां य­जे धू­मा­व­ती­म­ह­म् ॥ २४ ॥

रा­मा­रा­ध्य­प­द­द्व­न्द्वां रा­व­ण­ध्वं­स­का­रि­णी­म् ।
र­मे­श­र­म­णीं पू­ज्या­म­हं धू­मा­व­तीं श्र­ये ॥ २५ ॥

ल­क्ष­ली­ला­क­ला­ल­क्ष्यां लो­क­व­न्द्य­प­दा­म्बु­जा­म् ।
ल­म्बि­तां बी­ज­को­शा­ढ्यां व­न्दे धू­मा­व­ती­म­ह­म् ॥ २६ ॥

ब­क­पू­ज्य­प­दा­म्भो­जां ब­क­ध्या­न­प­रा­य­णा­म् ।
बा­लां ब­का­रि­स­न्ध्ये­यां व­न्दे धू­मा­व­ती­म­ह­म् ॥ २७ ॥

शा­ङ्क­रीं श­ङ्क­र­प्रा­णां स­ङ्क­ट­ध्वं­स­का­रि­णी­म् ।
श­त्रु­सं­हा­रि­णीं शु­द्धां श्र­ये धू­मा­व­ती­म­ह­म् ॥ २८ ॥

ष­डा­न­ना­रि­सं­ह­न्त्रीं षो­ड­शी­रू­प­धा­रि­णी­म् ।
ष­ड्र­सा­स्वा­दि­नीं सौ­म्यां से­वे धू­मा­व­ती­म­ह­म् ॥ २९ ॥

सु­र­से­वि­त­पा­दा­ब्जां सु­र­सौ­ख्य­प्र­दा­यि­नी­म् ।
सु­न्द­री­ग­ण­सं­से­व्यां से­वे धू­मा­व­ती­म­ह­म् ॥ ३० ॥

हे­र­म्ब­ज­न­नीं यो­ग्यां हा­स्य­ला­स्य­वि­हा­रि­णी­म् ।
हा­रि­णीं श­त्रु­स­ङ्घा­नां से­वे धू­मा­व­ती­म­ह­म् ॥ ३१ ॥

क्षी­रो­द­ती­र­सं­वा­सां क्षी­र­पा­न­प्र­ह­र्षि­ता­म् ।
क्ष­ण­दे­शे­ज्य­पा­दा­ब्जां से­वे धू­मा­व­ती­म­ह­म् ॥ ३२ ॥

च­तु­स्त्रिं­श­द्व­र्ण­का­नां प्र­ति­व­र्णा­दि­ना­म­भिः ।
कृ­तं तु हृ­द­य­स्तो­त्रं धू­मा­व­त्यां सु­सि­द्धि­द­म् ॥ ३३ ॥

य इ­दं प­ठ­ति स्तो­त्रं प­वि­त्रं पा­प­ना­श­न­म् ।
स प्रा­प्नो­ति प­रां सि­द्धिं धू­मा­व­त्याः प्र­सा­द­तः ॥ ३४ ॥

प­ठ­न्ने­का­ग्र­चि­त्तो यो य­द्य­दि­च्छ­ति मा­न­वः ।
त­त्स­र्वं स­म­वा­प्नो­ति स­त्यं स­त्यं व­दा­म्य­ह­म् ॥ ३५ ॥

इ­ति धू­मा­व­ती­हृ­द­यं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥