Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­वा­रा­ही­दे­वि­स्त­व­म्


ध्या­न­म् ।
ऐ­ङ्का­र द्व­य­म­ध्य­सं­स्थि­त ल­स­द्भू­बी­ज­व­र्णा­त्मि­का­म् ।
दु­ष्टा­रा­ति­ज­ना­क्षि व­क्त्र­क­र­प­त्स­म्भि­नीं जृ­म्भि­णी­म् ॥

लो­का­न्मो­ह­य­न्तीं दृ­शा च म­हा­सा­दं­ष्ट्रा­क­रा­ला­कृ­ति­म् ।
वा­र्ता­लीं प्र­ण­तो­स्मि स­न्त­त­म­हं घो­णिं­र­थो­प­स्थि­ता­म् ॥

श्री­कि­रि र­थ­म­ध्य­स्थां पो­त्रि­मु­खीं चि­द्घ­नै­क­स­द्रू­पा­म् ।
ह­ल­मु­स­ला­यु­ध­ह­स्तां नौ­मि श्री­द­ण्ड­ना­यि­का­म­म्बा­म् ॥ १ ॥

वा­ग्भ­व­भू­वा­गी­शी बी­ज­त्र­य­ठा­र्ण­वै­श्च सं­यु­क्ता­म् ।
क­व­चा­स्त्रा­न­ल­जा­या य­त­रू­पां नै­मि शु­द्ध­वा­रा­ही­म् ॥ २ ॥

स्व­प्न­फ­ल­बो­ध­यि­त्रीं स्व­प्ने­शीं स­र्व­दुः­ख­वि­नि­ह­न्त्री­म् ।
न­त­ज­न शु­भ­का­रि­णीं श्री­कि­रि­व­द­नां नौ­मि स­च्चि­दा­न­न्दा­म् ॥ ३ ॥

प­ञ्च­द­श­व­र्ण­वि­हि­तां प­ञ्च­म्य­म्बां स­दा कृ­पा­ल­म्बा­म् ।
अ­ञ्चि­त­म­णि­म­य­भू­षां चि­न्त­ति­फ­ल­दां न­मा­मि वा­रा­ही­म् ॥ ४ ॥

वि­घ्ना­प­न्नि­र्मू­ल­न वि­द्ये­शीं स­र्व­दुः­ख­वि­नि­ह­न्त्री­म् ।
स­क­ल­ज­ग­त्सं­स्त­म्भ­न­च­तु­रां श्री­स्त­म्भि­नीं क­ल­ये ॥ ५ ॥

द­श­व­र्ण­रू­प­म­नु­व­र वि­श­दां तु­र­गा­धि­रा­ज­सं­रू­ढा­म् ।
शु­भ­दां दि­व्य­ज­ग­त्र­य­वा­सि­नीं सु­ख­दा­यि­नीं स­दा क­ल­ये ॥ ६ ॥

उ­द्ध­त्री­क्ष्मां ज­ल­नि­दि म­ग्नां दं­ष्ट्रा­ग्र­ल­ग्न­भू­गो­ला­म् ।
भ­क्त­न­ति­मो­द­मा­नां उ­न्म­त्ता­का­र भै­र­वीं व­न्दे ॥ ७ ॥

स­प्त­द­शा­क्ष­र­रू­पां स­प्तो­द­धि­पी­ठ­म­ध्य­गां दि­व्या­म् ।
भ­क्ता­र्ति­ना­श­नि­पु­णां भ­व­भ­य­वि­ध्वं­सि­नीं प­रां व­न्दे ॥ ८ ॥

नी­ल­तु­र­गा­धि­रू­ढां नी­ला­ञ्चि­त व­स्त्र­भू­ष­णो­पे­ता­म् ।
नी­ला­भां स­र्व­ति­र­स्क­रि­णीं स­म्भा­व­ये म­हा­मा­या­म् ॥ ९ ॥

स­ल­स­ङ्ख्य­म­न्त्र­रू­पां वि­ल­स­द्भू­षां वि­चि­त्र­व­स्त्रा­ढ्या­म् ।
सु­ल­लि­त­त­न्वीं नी­लां क­ल­ये प­शु­व­र्ग मो­हि­नीं दे­वी­म् ॥ १० ॥

वै­रि­कृ­त­स­क­ल­भी­क­र कृ­त्या­वि­ध्वं­सि­नीं क­रा­ला­स्या­म् ।
श­त्रु­ग­ण­भी­म­रू­पां ध्या­ये त्वां श्री­कि­रा­त­वा­रा­ही­म् ॥ ११ ॥

च­त्वा­रिं­श­द्व­र्ण­क­म­नु­रू­पां सू­र्य­को­टि­स­ङ्का­शा­मी ।
दे­वीं सिं­ह­तु­र­ङ्गा वि­वि­धा­यु­ध धा­रि­णीं कि­टीं नौ­मि ॥ १२ ॥

धू­मा­का­र­वि­का­रां धू­मा­न­ल­स­न्नि­भां स­दा म­त्ता­म् ।
प­रि­प­न्थि­यू­थ­ह­न्त्रीं व­न्दे नि­त्यं च धू­म्र­वा­रा­ही­म् ॥ १३ ॥

व­र्ण­च­तु­र्विं­श­ति­का म­न्त्रे­शीं स­म­द­म­हि­ष­पृ­ष्ठ­स्था­म् ।
उ­ग्रां वि­नी­ल­दे­हां ध्या­ये कि­रि­व­क्त्र दे­व­तां नि­त्या­म् ॥ १४ ॥

बि­न्दु­ग­ण­ता­त्म­को­णां ग­ज­द­ला­वृ­त्त­त्र­या­त्मि­कां दि­व्या­म् ।
स­द­न­त्र­य­सं­शो­भि­त च­क्र­स्थां नौ­मि सि­द्ध­वा­रा­ही­म् ॥ १५ ॥

वा­रा­ही स्तो­र­त­मे­त­द्यः प्र­प­ठे­द्भ­क्ति­सं­यु­तः ।
स वे प्रा­प्नो­ति स­त­तं स­र्व­सौ­ख्या­स्प­दं प­द­म् ॥ १६ ॥

इ­ति श्री­वा­रा­ही­दे­वि­स्त­वं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥