॥ श्री गणेशाय नमः ॥
श्रीवाराहीदेविस्तवम्
ध्यानम् ।
ऐङ्कार द्वयमध्यसंस्थित लसद्भूबीजवर्णात्मिकाम् ।
दुष्टारातिजनाक्षि वक्त्रकरपत्सम्भिनीं जृम्भिणीम् ॥
लोकान्मोहयन्तीं दृशा च महासादंष्ट्राकरालाकृतिम् ।
वार्तालीं प्रणतोस्मि सन्ततमहं घोणिंरथोपस्थिताम् ॥
श्रीकिरि रथमध्यस्थां पोत्रिमुखीं चिद्घनैकसद्रूपाम् ।
हलमुसलायुधहस्तां नौमि श्रीदण्डनायिकामम्बाम् ॥ १ ॥
वाग्भवभूवागीशी बीजत्रयठार्णवैश्च संयुक्ताम् ।
कवचास्त्रानलजाया यतरूपां नैमि शुद्धवाराहीम् ॥ २ ॥
स्वप्नफलबोधयित्रीं स्वप्नेशीं सर्वदुःखविनिहन्त्रीम् ।
नतजन शुभकारिणीं श्रीकिरिवदनां नौमि सच्चिदानन्दाम् ॥ ३ ॥
पञ्चदशवर्णविहितां पञ्चम्यम्बां सदा कृपालम्बाम् ।
अञ्चितमणिमयभूषां चिन्ततिफलदां नमामि वाराहीम् ॥ ४ ॥
विघ्नापन्निर्मूलन विद्येशीं सर्वदुःखविनिहन्त्रीम् ।
सकलजगत्संस्तम्भनचतुरां श्रीस्तम्भिनीं कलये ॥ ५ ॥
दशवर्णरूपमनुवर विशदां तुरगाधिराजसंरूढाम् ।
शुभदां दिव्यजगत्रयवासिनीं सुखदायिनीं सदा कलये ॥ ६ ॥
उद्धत्रीक्ष्मां जलनिदि मग्नां दंष्ट्राग्रलग्नभूगोलाम् ।
भक्तनतिमोदमानां उन्मत्ताकार भैरवीं वन्दे ॥ ७ ॥
सप्तदशाक्षररूपां सप्तोदधिपीठमध्यगां दिव्याम् ।
भक्तार्तिनाशनिपुणां भवभयविध्वंसिनीं परां वन्दे ॥ ८ ॥
नीलतुरगाधिरूढां नीलाञ्चित वस्त्रभूषणोपेताम् ।
नीलाभां सर्वतिरस्करिणीं सम्भावये महामायाम् ॥ ९ ॥
सलसङ्ख्यमन्त्ररूपां विलसद्भूषां विचित्रवस्त्राढ्याम् ।
सुललिततन्वीं नीलां कलये पशुवर्ग मोहिनीं देवीम् ॥ १० ॥
वैरिकृतसकलभीकर कृत्याविध्वंसिनीं करालास्याम् ।
शत्रुगणभीमरूपां ध्याये त्वां श्रीकिरातवाराहीम् ॥ ११ ॥
चत्वारिंशद्वर्णकमनुरूपां सूर्यकोटिसङ्काशामी ।
देवीं सिंहतुरङ्गा विविधायुध धारिणीं किटीं नौमि ॥ १२ ॥
धूमाकारविकारां धूमानलसन्निभां सदा मत्ताम् ।
परिपन्थियूथहन्त्रीं वन्दे नित्यं च धूम्रवाराहीम् ॥ १३ ॥
वर्णचतुर्विंशतिका मन्त्रेशीं समदमहिषपृष्ठस्थाम् ।
उग्रां विनीलदेहां ध्याये किरिवक्त्र देवतां नित्याम् ॥ १४ ॥
बिन्दुगणतात्मकोणां गजदलावृत्तत्रयात्मिकां दिव्याम् ।
सदनत्रयसंशोभित चक्रस्थां नौमि सिद्धवाराहीम् ॥ १५ ॥
वाराही स्तोरतमेतद्यः प्रपठेद्भक्तिसंयुतः ।
स वे प्राप्नोति सततं सर्वसौख्यास्पदं पदम् ॥ १६ ॥
इति श्रीवाराहीदेविस्तवं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥