॥ श्री गणेशाय नमः ॥
माँ भुवनेश्वरी साधना विधि
विनियोग ।
ॐ अस्य श्रीभुवनेश्वरी महामन्त्रस्य सदाशिव ऋषिः
त्रिष्टुप्छन्दः श्रीभुवनेश्वरीदेवता ह्रीं बीजं ऐं शक्तिः
श्रीं कीलकं श्रीभुवनेश्वरी देवताप्रीत्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यास ।
सदाशिवऋषये नमः शिरसि । त्रिष्टुप्छन्दसे नमः मुखे ।
श्रीभुवनेश्वरी देवतायै नमः ह्रदये । ह्रीं बीजाय नमः गुहे ।
ऐं शक्तये नमः पादयोः । श्रीं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वांगे ॥
करन्यास ।
ह्राँ अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः ॥
ह्र्दयादिन्यास ।
ह्रां ह्रदयाय नमः । ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् । ह्रैं कवचाय हुम् ।
ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् ॥
ध्यान ।
उधदिनधुतिमिंदु किरीटां तुंग कुचां नयन त्रययुक्ताम् ।
स्मेरमुखीं वरदांगकुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
मूल मन्त्र ।
ॐ ह्रीं श्रीं क्लीं भुवनेश्वर्यै नमः ॥
अक्षर मन्त्र ।
ॐ ऐं ह्रीं श्रीं नमः ॥
ह्रीं ॥
आं ह्रीं क्रों ॥
आं श्रीं ह्रीं क्लीं क्लीं ह्रीं श्रीं क्रों ॥
ह्रीं भुवनेश्वर्यै नमः ॥
श्रीं ह्रीं भुवनेश्वर्यै नमः ॥
ॐ श्रीं क्लीं भुवनेश्वर्यै नमः ॥
ॐ श्रीं ऐं क्लीं ह्रीं भुवनेश्वर्यै नमः ॥
ॐ श्रीं ह्रीं क्लीं ऐं सौंः भुवनेश्वर्यै नमः ॥
ॐ श्रीं ह्रीं क्लीं ऐं सौंः ह्रीं भुवनेश्वर्यै नमः ॥
ॐ श्रीं ह्रीं क्लीं ऐं सौंः क्लीं ह्रीं भुवनेश्वर्यै नमः ॥
ॐ श्रीं ह्रीं क्लीं ऐं क्लीं सौंः ऐं सौंः भुवनेश्वर्यै नमः ॥
ॐ ह्रीं श्रीं क्लीं ऐं सौंः क्रीं हूं ह्रीं ह्रीं भुवनेश्वर्यै नमः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥