Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

माँ भु­व­ने­श्व­री सा­ध­ना वि­धि


वि­नि­यो­ग । ॐ अ­स्य श्री­भु­व­ने­श्व­री म­हा­म­न्त्र­स्य स­दा­शि­व ऋ­षिः त्रि­ष्टु­प्छ­न्दः श्री­भु­व­ने­श्व­री­दे­व­ता ह्रीं बी­जं ऐं श­क्तिः श्रीं की­ल­कं श्री­भु­व­ने­श्व­री दे­व­ता­प्री­त्य­र्थे ज­पे वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­स । स­दा­शि­व­ऋ­ष­ये न­मः शि­र­सि । त्रि­ष्टु­प्छ­न्द­से न­मः मु­खे । श्री­भु­व­ने­श्व­री दे­व­ता­यै न­मः ह्र­द­ये । ह्रीं बी­जा­य न­मः गु­हे । ऐं श­क्त­ये न­मः पा­द­योः । श्रीं की­ल­का­य न­मः ना­भौ । वि­नि­यो­गा­य न­मः स­र्वां­गे ॥ क­र­न्या­स । ह्राँ अं­गु­ष्ठा­भ्यां न­मः । ह्रीं त­र्ज­नी­भ्यां न­मः । ह्रूं म­ध्य­मा­भ्यां न­मः । ह्रैं अ­ना­मि­का­भ्यां न­मः । ह्रौं क­नि­ष्ठि­का­भ्यां न­मः । ह्रः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ ह्र्द­या­दि­न्या­स । ह्रां ह्र­द­या­य न­मः । ह्रीं शि­र­से स्वा­हा । ह्रूं शि­खा­यै व­ष­ट् । ह्रैं क­व­चा­य हु­म् । ह्रौं ने­त्र­त्र­या­य वौ­ष­ट् । ह्रः अ­स्त्रा­य फ­ट् ॥ ध्या­न । उ­ध­दि­न­धु­ति­मिं­दु कि­री­टां तुं­ग कु­चां न­य­न त्र­य­यु­क्ता­म् । स्मे­र­मु­खीं व­र­दां­ग­कु­श­पा­शा­भी­ति­क­रां प्र­भ­जे भु­व­ने­शी­म् ॥ मू­ल म­न्त्र । ॐ ह्रीं श्रीं क्लीं भु­व­ने­श्व­र्यै न­मः ॥ अ­क्ष­र म­न्त्र । ॐ ऐं ह्रीं श्रीं न­मः ॥ ह्रीं ॥ आं ह्रीं क्रों ॥ आं श्रीं ह्रीं क्लीं क्लीं ह्रीं श्रीं क्रों ॥ ह्रीं भु­व­ने­श्व­र्यै न­मः ॥ श्रीं ह्रीं भु­व­ने­श्व­र्यै न­मः ॥ ॐ श्रीं क्लीं भु­व­ने­श्व­र्यै न­मः ॥ ॐ श्रीं ऐं क्लीं ह्रीं भु­व­ने­श्व­र्यै न­मः ॥ ॐ श्रीं ह्रीं क्लीं ऐं सौंः भु­व­ने­श्व­र्यै न­मः ॥ ॐ श्रीं ह्रीं क्लीं ऐं सौंः ह्रीं भु­व­ने­श्व­र्यै न­मः ॥ ॐ श्रीं ह्रीं क्लीं ऐं सौंः क्लीं ह्रीं भु­व­ने­श्व­र्यै न­मः ॥ ॐ श्रीं ह्रीं क्लीं ऐं क्लीं सौंः ऐं सौंः भु­व­ने­श्व­र्यै न­मः ॥ ॐ ह्रीं श्रीं क्लीं ऐं सौंः क्रीं हूं ह्रीं ह्रीं भु­व­ने­श्व­र्यै न­मः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥