Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

माँ भु­व­ने­श्व­री स्तो­त्र


अ­ष्ट­सि­द्धि­रा­ल­क्ष्मी अ­रु­णा­ब­हु­रु­पि­णि
त्रि­शू­ल भु­क्कु­रा­दे­वी पा­शा­कु­श­वि­दा­रि­णी ॥ १ ॥

ख­ड्ग­खे­ट­ध­रा­दे­वी घ­ण्ट­नि च­क्र­धा­रि­णी
षो­ड­शी त्रि­पु­रा­दे­वी त्रि­रे­खा प­र­मे­श्व­री ॥ २ ॥

कौ­मा­री पिं­ग­ला­चै­व वा­री­नी ज­गा­मो­हि­नी
दु­र्ग­दे­वी त्रि­गं­धा­च न­म­स्ते शि­व­ना­य­क ॥ ३ ॥

ए­वं­चा­ष्ट­श­त­ना­मं­च श्ला­के त्रि­न­य­भा­वि­तं
भ­क्त­ये प­ठे­न्नि­त्यं दा­रि­द्र­यं ना­स्ति नि­श्चि­तं ॥ ४ ॥

ए­कः का­ले प­ठे­न्नि­त्यं ध­न­धा­न्य स­मा­कु­लं
द्वि­का­ले­यः प­ठे­न्नि­त्यं स­र्व श­त्रु­वि­ना­शा­नं ॥ ५ ॥

त्रि­का­ले­यः प­ठे­न्नि­त्यं स­र्व रो­ग ह­र­म प­रं
च­तुः­का­ले प­ठे­न्नि­त्यं प्र­स­न्नं भु­व­ने­श्व­री ॥ ६ ॥

इ­ति श्री रु­द्र­या­व­ले ई­श्व­र­पा­र्व­ति सं­वा­दे
श्री भु­व­ने­श्व­री स्तो­त्र सं­पू­र्णं ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥