Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भु­व­ने­श्व­री
त्रै­लो­क्य­मो­ह­न­क­व­च­म्


श्री­दे­व्यु­वा­च -
भ­ग­व­न्प­र­मे­शा­न स­र्वा­ग­म­वि­शा­र­द ।
क­व­चं भु­व­ने­श्व­र्याः क­थ­य­स्व म­हे­श्व­र ॥

श्री­दे­वी ने क­हा ।
हे स­भी आ­ग­मों के ज्ञा­ता भ­ग­व­न्म­हे­श्व­र
भु­व­ने­श्व­री के क­व­च को ब­ता­इ­ये ॥

श्री भै­र­व उ­वा­च -
शृ­णु दे­वि म­हे­शा­नि क­व­चं स­र्व­का­म­दं ।
त्रै­लो­क्य­मो­ह­नं ना­म स­र्वे­प्सि­त­फ­ल­प्र­द­म् ॥

श्री­भै­र­व ने क­हा ।
हे म­हे­शा­नि त्रै­लो­क्य­मो­ह­न ना­म­क क­व­च स­भी
का­म­ना­ओं की पू­र्तिं क­र­ने­वा­ला औ­र स­भी
अ­भी­ष्ट फ­लों का दे­ने­वा­ला है । उ­से सु­नो ॥

वि­नि­यो­गः ।
ॐ अ­स्य श्री­त्रै­लो­क्य­मो­ह­न क­व­च­स्य श्री­स­दा­शि­व ऋ­षिः
वि­रा­ट्छ­न्दः श्री­भु­व­ने­श्व­री­दे­व­ता
च­तु­र्व­र्ग­सि­द्ध्य­र्थं क­व­च­पा­ठे वि­नि­यो­गः ॥

ऋ­ष्या­दि­न्या­सः ।
श्री­स­दा­शि­व­ऋ­ष­ये न­मः शि­र­सि । वि­रा­ट्छ­न्द­से न­मः मु­खे ।
श्री­भु­व­ने­श्व­री­दे­व­ता­यै न­मः हृ­दि ।
च­तु­र्व­र्ग­सि­द्ध्य­र्थं क­व­च­पा­ठे वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥

अ­थ क­व­च­स्तो­त्र­म् ।
ॐ ह्रीं क्लीं मे शि­रः पा­तु श्रीं फ­ट्पा­तु ल­ला­ट­क­म् ।
सि­द्ध­प­ञ्चा­क्ष­री पा­या­न्ने­त्रे मे भु­व­ने­श्व­री ॥ १ ॥

श्रीं क्लीं ह्रीं मे श्रु­तीः पा­तु न­मः पा­तु च ना­सि­का­म् ।
दे­वी ष­ड­क्ष­री पा­तु व­द­नं मु­ण्ड­भू­ष­णा ॥ २ ॥

ॐ ह्रीं श्रीं ऐं ग­लं पा­तु जि­ह्वां पा­या­न्म­हे­श्व­री ।
ऐं स्क­न्धौ पा­तु मे दे­वी म­हा­त्रि­भु­व­ने­श्व­री ॥ ३ ॥

ह्रूं घ­ण्टां मे स­दा पा­तु दे­व्ये­का­क्ष­र­रू­पि­णी ।
ऐं ह्रीं श्रीं हूं तु फ­ट्पा­या­दी­श्व­री मे भु­ज­द्व­य­म् ॥ ४ ॥

ॐ ह्रीं श्रीं क्लीं ऐं फ­ट्पा­या­द्भु­व­ने­शी स्त­न­द्व­य­म् ।
ह्रां ह्रीं ऐं फ­ट्म­हा­मा­या दे­वी च हृ­द­यं म­म ॥ ५ ॥

ऐं ह्रीं श्रीं हूं तु फ­ट्पा­या­त्पा­र्श्वौ का­म­स्व­रू­पि­णी ।
ॐ ह्रीं क्लीं ऐं न­मः पा­या­त्कु­क्षिं म­हा­ष­ड­क्ष­री ॥ ६ ॥

ऐं सौः ऐं ऐं क्लीं फ­ट्स्वा­हा क­टि­दे­शे स­दा­ऽव­तु ।
अ­ष्टा­क्ष­री म­हा­वि­द्या दे­वे­शी भु­व­ने­श्व­री ॥ ७ ॥

ॐ ह्रीं ह्रौं ऐं श्रीं ह्रीं फ­ट्पा­या­न्मे गु­ह्य­स्थ­लं स­दा ।
ष­ड­क्ष­री म­हा­वि­द्या सा­क्षा­द्ब्र­ह्म­स्व­रू­पि­णी ॥ ८ ॥

ऐं ह्रां ह्रौं ह्रूं न­मो दे­व्यै दे­वि स­र्वं प­दं त­तः
दु­स्त­रं प­दं ता­र­य ता­र­य प्र­ण­व­द्व­य­म् ।
स्वा­हा इ­ति म­हा­वि­द्या जा­नु­नि मे स­दा­ऽव­तु ॥ ९ ॥

ऐं सौः ॐ ऐं क्लीं फ­ट्स्वा­हा ज­ङ्घे­ऽव्या­द्भु­व­ने­श्व­री ।
ॐ ह्रीं श्रीं क्लीं ऐं फ­ट्पा­या­त्पा­दौ मे भु­व­ने­श्व­री ॥ १० ॥

ॐ ॐ ह्रीं ह्रीं श्रीं श्रीं क्लीं क्लीं ऐं ऐं सौः सौः व­द व­द ।
वा­ग्वा­दि­नी­ति च दे­वि वि­द्या या वि­श्व­व्या­पि­नी ॥ ११ ॥

सौः­सौः­सौः ऐं­ऐं­ऐं क्ली­ङ्क्ली­ङ्क्लीं श्रीं­श्रीं­श्रीं ह्रीं­ह्रीं­ह्रीं ॐ ।
ॐ ॐ च­तु­र्द­शा­त्मि­का वि­द्या पा­या­त्बा­हू तु मे ॥ १२ ॥

स­क­लं स­र्व­भी­ति­भ्यः श­री­रं भु­व­ने­श्व­री ।
ॐ ह्रीं श्रीं इ­न्द्र­दि­ग्भा­गे पा­या­न्मे चा­प­रा­जि­ता ॥ १३ ॥

स्त्रीं ऐं ह्रीं वि­ज­या पा­या­दि­न्दु­म­द­ग्नि­दि­क्स्थ­ले ।
ॐ श्रीं सौः क्लीं ज­या पा­तु या­म्यां मां क­व­चा­न्वि­त­म् ॥ १४ ॥

ह्रीं ह्रीं ऐं सौः ह­सौः पा­या­न्नै­ऋ­ति­र्मां तु प­रा­त्मि­का ।
ॐ श्रीं श्रीं ह्रीं स­दा पा­या­त्प­श्चि­मे ब्र­ह्म­रू­पि­णी ॥ १५ ॥

ॐ ह्रां सौः मां भ­या­द्र­क्षे­द्वा­य­व्यां म­न्त्र­रू­पि­णी ।
ऐं क्लीं श्रीं सौः स­दा­ऽव्या­न्मां कौ­वे­र्यां न­ग­न­न्दि­नी ॥ १६ ॥

ॐ ह्रीं श्रीं क्लीं म­हा­दे­वी ऐ­शा­न्यां पा­तु नि­त्य­शः ।
ॐ ह्रीं म­न्त्र­म­यी वि­द्या पा­या­दू­र्ध्वं सु­रे­श्व­री ॥ १७ ॥

ॐ ह्रीं श्रीं क्लीं ऐं मां पा­या­द­ध­स्था भु­व­ने­श्व­री ।
ए­वं द­श­दि­शो र­क्षे­त्स­र्व­म­न्त्र­म­यो शि­वा ॥ १८ ॥

प्र­भा­ते पा­तु चा­मु­ण्डा श्रीं क्लीं ऐं सौः स्व­रू­पि­णी ।
म­ध्या­ह्ने­ऽव्या­न्मा­म­म्बा श्रीं ह्रीं क्लीं ऐं सौः स्व­रू­पि­णी ॥ १९ ॥

सा­यं पा­या­दु­मा­दे­वी ऐं ह्रीं क्लीं सौः स्व­रू­पि­णी ।
नि­शा­दौ पा­तु रु­द्रा­णी ॐ क्लीं क्रीं सौः स्व­रू­पि­णी ॥ २० ॥

नि­शी­थे पा­तु ब्र­ह्मा­णी क्रीं ह्रूं ह्रीं ह्रीं स्व­रू­पि­णी ।
नि­शा­न्ते वै­ष्ण­वी पा­या­दो­मै ह्रीं क्लीं स्व­रू­पि­णी ॥ २१ ॥

स­र्व­का­ले च मां पा­या­दो ह्रीं श्रीं भु­व­ने­श्व­री ।
ए­षा वि­द्या म­या गु­प्ता त­न्त्रे­भ्य­श्चा­पि सा­म्प्र­त­म् ॥ २२ ॥

फ­ल­श्रु­तिः ।
दे­वे­शि क­थि­तां तु­भ्यं क­व­चे­च्छा त्व­यि प्रि­ये ।
इ­ति ते क­थि­तं दे­वि गु­ह्य­न्त­र प­रं ।
त्रै­लो­क्य­मो­ह­नं ना­म क­व­चं म­न्त्र­वि­ग्र­ह­म् ।
ब्र­ह्म­वि­द्या­म­यं चै­व के­व­लं ब्र­ह्म­रू­पि­ण­म् ॥ १ ॥

म­न्त्र­वि­द्या­म­यं चै­व क­व­चं ब­न्मु­खो­दि­त­म् ।
गु­रु­म­भ्य­र्च्य वि­धि­व­त्क­व­चं धा­र­ये­द्य­दि ।
सा­ध­को वै य­था­ध्या­नं त­त्क्ष­णा­द्भै­र­वो भ­वे­त् ।
स­र्व­पा­प­वि­नि­र्मु­क्तः कु­ल­को­टि स­मु­द्ध­रे­त् ॥ २ ॥

गु­रुः स्या­त्स­र्व­वि­द्या­सु ह्य­धि­का­रो ज­पा­दि­षु ।
श­त­म­ष्टो­त्त­रं चा­स्य पु­र­श्च­र्या­वि­धिः स्मृ­ता ।
श­त­म­ष्टो­त्त­रं ज­प्त्वा ता­व­द्धो­मा­दि­कं त­था ।
त्रै­लो­क्ये वि­च­रे­द्वी­रो ग­ण­ना­थो य­था स्व­य­म् ॥ ३ ॥

ग­द्य­प­द्य­म­यी वा­णी भ­वे­द्ग­ङ्गा­प्र­वा­ह­व­त् ।
पु­ष्पा­ञ्ज­ल्य­ष्ट­कं द­त्वा मू­ले­नै­व प­ठे­त्स­कृ­त् ॥ ४ ॥

इ­ति श्री­भु­व­ने­श्व­री­त्रै­लो­क्य­मो­ह­न­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥