Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

ब­ग­ला­मु­खी­क­व­चं
रु­द्र­या­म­ल­त­न्त्रा­न्त­र­ग­त­म्


श्रु­त्वा च ब­ग­ला­पू­जां स्तो­त्रं चा­पि म­हे­श्व­र ।
इ­दा­नीं श्रो­तु­मि­च्छा­मि क­व­चं व­द मे प्र­भो ॥ १ ॥

वै­रि­ना­श­क­रं दि­व्यं स­र्वा­शु­भ­वि­ना­श­न­म् ।
शु­भ­दं स्म­र­णा­त्पु­ण्यं त्रा­हि मां दुः­ख­ना­श­न­म् ॥ २ ॥

श्री­भै­र­व उ­वा­च -
क­व­चं शृ­णु व­क्ष्या­मि भै­र­वी प्रा­ण­व­ल्ल­भे ।
प­ठि­त्वा धा­र­यि­त्वा तु त्रै­लौ­क्ये वि­ज­यी भ­वे­त् ॥ ३ ॥

ॐ अ­स्य श्री­ब­ग­ला­मु­खी­क­व­च­स्य ना­र­द­ऋ­षि­र­नु­ष्टु­प्छ­न्दः
श्री­ब­ग­ला­मु­खी­दे­व­ता लं­बी­जं ऐं­की­ल­कं
पु­रु­षा­र्थ­च­तु­ष्ट­ये ज­पे वि­नि­यो­गः ॥

शि­रो मे ब­ग­ला पा­तु हृ­द­यै­का­क्ष­री प­रा ।
ॐ ह्रीं ॐ मे ल­ला­टे च ब­ग­ला वै­रि­ना­शि­नी ॥ ४ ॥

ग­दा­ह­स्ता स­दा पा­तु मु­खं मे मो­क्ष­दा­यि­नी ।
वै­रि­जि­ह्वा­न्ध­रा पा­तु क­ण्ठं मे ब­ग­ला­मु­खी ॥ ५ ॥

उ­द­रं ना­भि­दे­शं च पा­तु नि­त्यं प­रा­त्प­रा ।
प­रा­त्प­र­प­रा पा­तु म­म गु­ह्यं सु­रे­श्व­री ॥ ६ ॥

ह­स्तौ चै­व त­था पा­तु पा­र्व­ती­प­रि­पा­तु मे ।
वि­वा­दे वि­ष­मे घो­रे स­ङ्ग्रा­मे रि­पु­स­ङ्क­टे ॥ ७ ॥

पी­ता­म्ब­र­ध­रा पा­तु स­र्वा­ङ्गं शि­व­न­र्त­की ।
श्री­वि­द्या­स­म­यो पा­तु मा­त­ङ्गी­दु­रि­ता­शि­वा ॥ ८ ॥

पा­तु­पु­त्रं सु­तां चै­व क­ल­त्रं का­लि­का म­म ।
पा­तु नि­त्यं भ्रा­त­रं मे पि­त­रं शू­लि­नी स­दा ॥ ९ ॥

स­न्दे­हि ब­ग­ला­दे­व्याः क­व­चं म­न्मु­खो­दि­त­म् ।
नै­व दे­य­म­मु­ख्या­य स­र्व­सि­द्धि­प्र­दा­य­क­म् ॥ १० ॥

प­ठ­ना­द्धा­र­णा­द­स्य पू­ज­ना­द्वा­ञ्छि­तं ल­भे­त् ।
इ­दं क­व­च­म­ज्ञा­त्वा यो ज­पे­द्ब­ग­ला­मु­खी­म् ॥ ११ ॥

पि­ब­न्ति शो­णि­तं त­स्य यो­गि­न्यः प्रा­प्य­सा­द­राः ।
व­श्ये चा­क­र्ष­णे चै­व मा­र­णे मो­ह­ने त­था ॥ १२ ॥

म­हा­भ­ये वि­प­त्तौ च प­ठे­द्वा­पा­ठ­ये­त्तु यः ।
त­स्य स­र्वा­र्थ­सि­द्धिः स्या­द्भ­क्ति­यु­क्त­स्य पा­र्व­ती ॥ १३ ॥

इ­ति श्री­रु­द्र­या­म­ले ब­ग­ला­मु­खी­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥