Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
५) स्क­न्द­मा­ता - वि­शु­द्ध­च­क्र


सिं­हा­स­न­ग­ता नि­त्यं प­द्मा­श्रि­त­क­र­द्व­या ।
शु­भ­दा­स्तु स­दा दे­वी स्क­न्द­मा­ता य­श­स्वि­नी ॥

ध्या­न­म् ।
व­न्दे वा­ञ्छि­त­का­मा­र्थे च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् ।
सिं­हा­रू­ढा च­तु­र्भु­जा स्क­न्ध­मा­ता य­श­स्व­नी ॥

ध­व­ल­व­र्णा वि­शु­द्ध­च­क्र­स्थि­ता प­ञ्च­म­दु­र्गा त्रि­ने­त्रा ।
अ­भ­य­प­द्म­यु­ग्म­क­रां द­क्षि­ण ऊ­रु­पु­त्र­ध­रां भ­जे­ऽम् ॥

प­टा­म्ब­र­प­रि­धा­ना मृ­दु­हा­स्या ना­ना­ल­ङ्का­र­भू­षि­ता­म् ।
म­ञ्जी­र­हा­र­के­यू­र­कि­ङ्कि­णी­र­त्न­कु­ण्ड­ल­धा­रि­णी­म् ॥

प्र­भु­ल्ल­व­द­नां प­ल्ल­वा­ध­रां का­न्त­क­पो­लां पी­न­प­यो­ध­रा­म् ।
क­म­नी­यां ला­व­ण्यां चा­रू­त्रि­व­लीं नि­त­म्ब­नी­म् ॥

स्तो­त्र­म् ।
न­मा­मि स्क­न्द­मा­त­रं स्क­न्ध­धा­रि­णी­म् ।
स­म­ग्र­त­त्त्व­सा­ग­रा­म­पा­र­पा­र­ग­ह­रा­म् ॥

श­शि­प्र­भां स­मु­ज्ज्व­लां स्फु­र­च्छ­शा­ङ्क­शे­ख­रा­म् ।
ल­ला­ट­र­त्न­भा­स्क­रां ज­ग­त्प्र­दी­प्त­भा­स्क­रा­म् ॥

म­हे­न्द्र­क­श्य­पा­र्चि­तां स­न­त्कु­मा­र­सं­स्तु­ता­म् ।
सु­रा­सु­रे­न्द्र­व­न्दि­तां य­था­र्थ­नि­र्म­ला­द्भु­ता­म् ॥

अ­त­र्क्य­रो­चि­रू­वि­जां वि­का­र दो­ष­व­र्जि­ता­म् ।
मु­मु­क्षु­भि­र्वि­चि­न्ति­तां वि­शे­ष­त­त्त्व­मू­चि­ता­म् ॥

ना­ना­ल­ङ्का­र­भू­षि­तां मृ­गे­न्द्र­वा­ह­ना­ग्र­ता­म् ।
सु­शु­द्ध­त­त्त्व­तो­ष­णां त्रि­वे­द­मा­र­भा­ष­णा­म् ॥

सु­धा­र्मि­कौ­प­का­रि­णीं सु­रे­न्द्र­वै­रि­घा­ति­नी­म् ।
शु­भां सु­पु­ष्प­मा­लि­नीं सु­व­र्ण­क­ल्प­शा­खि­नी­म् ॥

त­मो­ऽन्ध­का­र­या­मि­नीं शि­व­स्व­भा­व­का­मि­नी­म् ।
स­ह­स्र­सू­र्य­रा­जि­कां ध­न­ञ्ज­यो­ग्र­का­रि­का­म् ॥

सु­शु­द्ध­का­ल­क­न्द­लां सु­भृ­ङ्ग­कृ­न्द­म­ञ्जु­ला­म् ।
प्र­जा­यि­नीं प्र­जा­व­तीं न­मा­मि मा­त­रं स­ती­म् ॥

स्व­क­र्म­धा­र­णे ग­तिं ह­रिं प्र­य­च्छ पा­र्व­ती­म् ।
अ­न­न्त­श­क्ति­का­न्ति­दां य­शो­ऽथ भु­क्ति­मु­क्ति­दा­म् ॥

पु­नः­पु­न­र्ज­ग­द्धि­तां न­मा­म्य­हं सु­रा­र्चि­ता­म् ।
ज­ये­श्व­रि त्रि­ला­च­ने प्र­सी­द दे­वि पा­हि मा­म् ॥

क­व­च­म् ।
ऐं बी­जा­लि­का दे­वी प­द­यु­ग्म­ध­रा प­रा ।
हृ­द­यं पा­तु सा दे­वी का­र्ति­के­य­यु­ता स­ती ॥

श्रीं ह्रीं हुं ऐं दे­वी पू­र्व­स्यां पा­तु स­र्व­दा ।
स­र्वा­ङ्ग में स­दा पा­तु स्क­न्द­मा­ता पु­त्र­प्र­दा ॥

वा­ण­वा­णा­मृ­ते हुं फ­ट्बी­ज­स­स­म­न्वि­ता ।
उ­त्त­र­स्यां त­था­ग्ने च वा­रू­णे नै­ॠ­ते­ऽव­तु ॥

इ­न्द्रा­णी भै­र­वी चै­वा­सि­ता­ङ्गी च सं­हा­रि­णी ।
स­र्व­दा पा­तु मां दे­वी चा­न्या­न्या­सु हि दि­क्षु वै ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥