॥ श्री गणेशाय नमः ॥
नवदुर्गा स्तुतिः
५) स्कन्दमाता - विशुद्धचक्र
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥
ध्यानम् ।
वन्दे वाञ्छितकामार्थे चन्द्रार्धकृतशेखराम् ।
सिंहारूढा चतुर्भुजा स्कन्धमाता यशस्वनी ॥
धवलवर्णा विशुद्धचक्रस्थिता पञ्चमदुर्गा त्रिनेत्रा ।
अभयपद्मयुग्मकरां दक्षिण ऊरुपुत्रधरां भजेऽम् ॥
पटाम्बरपरिधाना मृदुहास्या नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलधारिणीम् ॥
प्रभुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् ।
कमनीयां लावण्यां चारूत्रिवलीं नितम्बनीम् ॥
स्तोत्रम् ।
नमामि स्कन्दमातरं स्कन्धधारिणीम् ।
समग्रतत्त्वसागरामपारपारगहराम् ॥
शशिप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् ।
ललाटरत्नभास्करां जगत्प्रदीप्तभास्कराम् ॥
महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् ।
सुरासुरेन्द्रवन्दितां यथार्थनिर्मलाद्भुताम् ॥
अतर्क्यरोचिरूविजां विकार दोषवर्जिताम् ।
मुमुक्षुभिर्विचिन्तितां विशेषतत्त्वमूचिताम् ॥
नानालङ्कारभूषितां मृगेन्द्रवाहनाग्रताम् ।
सुशुद्धतत्त्वतोषणां त्रिवेदमारभाषणाम् ॥
सुधार्मिकौपकारिणीं सुरेन्द्रवैरिघातिनीम् ।
शुभां सुपुष्पमालिनीं सुवर्णकल्पशाखिनीम् ॥
तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् ।
सहस्रसूर्यराजिकां धनञ्जयोग्रकारिकाम् ॥
सुशुद्धकालकन्दलां सुभृङ्गकृन्दमञ्जुलाम् ।
प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् ॥
स्वकर्मधारणे गतिं हरिं प्रयच्छ पार्वतीम् ।
अनन्तशक्तिकान्तिदां यशोऽथ भुक्तिमुक्तिदाम् ॥
पुनःपुनर्जगद्धितां नमाम्यहं सुरार्चिताम् ।
जयेश्वरि त्रिलाचने प्रसीद देवि पाहि माम् ॥
कवचम् ।
ऐं बीजालिका देवी पदयुग्मधरा परा ।
हृदयं पातु सा देवी कार्तिकेययुता सती ॥
श्रीं ह्रीं हुं ऐं देवी पूर्वस्यां पातु सर्वदा ।
सर्वाङ्ग में सदा पातु स्कन्दमाता पुत्रप्रदा ॥
वाणवाणामृते हुं फट्बीजससमन्विता ।
उत्तरस्यां तथाग्ने च वारूणे नैॠतेऽवतु ॥
इन्द्राणी भैरवी चैवासिताङ्गी च संहारिणी ।
सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥