Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

व­क्र­तु­ण्ड­ग­णे­श­क­व­च­म्


मौ­लिं म­हे­श­पु­त्रो­ऽव्या­द्भा­लं पा­तु वि­ना­य­कः ।
त्रि­ने­त्रः पा­तु मे ने­त्रे शू­र्प­क­र्णो­ऽव­तु श्रु­ती ॥ १ ॥

हे­र­म्बो र­क्ष­तु घ्रा­णं मु­खं पा­तु ग­जा­न­नः ।
जि­ह्वां पा­तु ग­णे­शो मे क­ण्ठं श्री­क­ण्ठ­व­ल्ल­भः ॥ २ ॥

स्क­न्धौ म­हा­ब­लः पा­तु वि­घ्न­हा पा­तु मे भु­जौ ।
क­रौ प­र­शु­भृ­त्पा­तु हृ­द­यं स्क­न्द­पू­र्व­जः ॥ ३ ॥

म­ध्यं ल­म्बो­द­रः पा­तु ना­भिं सि­न्दू­र­भू­षि­तः ।
ज­घ­नं पा­र्व­ती­पु­त्रः स­क्थि­नी पा­तु पा­श­भृ­त् ॥ ४ ॥

जा­नु­नी ज­ग­तां ना­थो ज­ङ्घे मू­ष­क­वा­ह­नः ।
पा­दौ प­द्मा­स­नः पा­तु पा­दा­धो दै­त्य­द­र्प­हा ॥ ५ ॥

ए­क­द­न्तो­ऽग्र­तः पा­तु पृ­ष्ठे पा­तु ग­णा­धि­पः ।
पा­र्श्व­यो­र्मो­द­का­हा­रो दि­ग्वि­दि­क्षु च सि­द्धि­दः ॥ ६ ॥

व्र­ज­त­स्ति­ष्ठ­तो वा­पि जा­ग्र­तः स्व­प­तो­ऽश्न­तः ।
च­तु­र्थी­व­ल्ल­भो दे­वः पा­तु मे भु­क्ति­मु­क्ति­दः ॥ ७ ॥

इ­दं प­वि­त्रं स्तो­त्रं च च­तु­र्थ्यां नि­य­तः प­ठे­त् ।
सि­न्दू­र­र­क्तः कु­सु­मै­र्दू­र्व­या पू­ज्य वि­घ्न­प­म् ॥ ८ ॥

रा­जा रा­ज­सु­तो रा­ज­प­त्नी म­न्त्री कु­लं च­ल­म् ।
त­स्या­व­श्यं भ­वे­द्व­श्यं वि­घ्न­रा­ज­प्र­सा­द­तः ॥ ९ ॥

स­म­न्त्र­य­न्त्रं यः स्तो­त्रं क­रे सं­लि­ख्य धा­र­ये­त् ।
ध­न­धा­न्य­स­मृ­द्धिः स्या­त्त­स्य ना­स्त्य­त्र सं­श­यः ॥ १० ॥

अ­स्य म­न्त्रः -

ऐं क्लीं ह्रीं व­क्र­तु­ण्डा­य हुं ॥

र­स­ल­क्षं स­दै­का­ग्र्यः ष­ड­ङ्ग­न्या­स­पू­र्व­क­म् ।
हु­त्वा त­द­न्ते वि­धि­व­द­ष्ट­द्र­व्यं प­यो घृ­त­म् ॥ ११ ॥

यं यं का­म­म­भि­ध्या­य­न्कु­रु­ते क­र्म कि­ञ्च­न ।
तं तं स­र्व­म­वा­प्नो­ति व­क्र­तु­ण्ड­प्र­सा­द­तः ॥ १२ ॥

भृ­गु­प्र­णी­तं यः स्तो­त्रं प­ठ­ते भु­वि मा­न­वः ।
भ­वे­द­व्या­ह­तै­श्व­र्यः स ग­णे­श­प्र­सा­द­तः ॥ १३ ॥

इ­ति ग­णे­श­र­क्षा­क­रं स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥