॥ श्री गणेशाय नमः ॥
श्रीसुदर्शनकवचम्
प्रसीद भगवन्ब्रह्मन्सर्वमन्त्रज्ञ नारद ।
सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १ ॥
नारदकृतः -
श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम् ।
सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम् ॥ २ ॥
कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप्तथा स्मृतम् ।
सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते ॥ ३ ॥
ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते ।
शिरः सुदर्शनः पातु ललाटं चक्रनायकः ॥ ४ ॥
घ्राणं पातु महादैत्य रिपुरव्यात्दृशौ मम ।
शहस्रारः शृतिं पातु कपोलं देववल्लभः ॥ ५ ॥
विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः ।
कण्ठं पातु महाज्वालः स्कंधौ दिव्यायुधेश्वरः ॥ ६ ॥
भुजौ मे पातु विजयी करौ कैटभनाशनः ।
षट्कोण संस्थितः पातु हृदयं धाम मामकम् ॥ ७ ॥
मध्यम्पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् ।
सर्वयुधमयः पातु कटिं श्रोणिम्महाध्युतिः ॥ ८ ॥
सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ ।
गुह्यं पातु महामायः जानुनी तु जगत्पतिः ॥ ९ ॥
जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः ।
गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥ १० ॥
सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः ।
य इदं कवचं दिव्यम्परमानंद दायिनम् ॥ ११ ॥
सौदर्शनमिदं यो वै सदा शुद्धः पठेन्नरः ।
तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम् ॥ १२ ॥
कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः ।
लायन्तेऽनिशम्पीताः वर्मणोस्य प्रभावतः ॥ १३ ॥
कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः ।
नश्यन्त्येतन्मन्त्रितांबु पानात्सप्त दिनावधि ॥ १४ ॥
अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः संस्थिताम् ।
ललाटे तिलकं कृत्वा मोहयेत्त्रिजगन्नरः ॥ १५ ॥
इति श्रीभृगुसंहितोक्त श्रीसुदर्शन कवचम्सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥