Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­सु­द­र्श­न­क­व­च­म्


प्र­सी­द भ­ग­व­न्ब्र­ह्म­न्स­र्व­म­न्त्र­ज्ञ ना­र­द । सौ­द­र्श­नं तु क­व­चं प­वि­त्रं ब्रू­हि त­त्व­तः ॥ १ ॥ ना­र­द­कृ­तः - श्रु­णु­श्वे­ह द्वि­ज­श्रे­ष्ट प­वि­त्रं प­र­मा­द्भु­त­म् । सौ­द­र्श­नं तु क­व­चं दृ­ष्टा­ऽदृ­ष्टा­र्थ सा­ध­क­म् ॥ २ ॥ क­व­च­स्या­स्य ऋ­षि­र्ब्र­ह्मा छ­न्दो­नु­ष्टु­प्त­था स्मृ­त­म् । सु­द­र्श­न म­हा­वि­ष्णु­र्दे­व­ता स­म्प्र­च­क्ष­ते ॥ ३ ॥ ह्रां बी­जं श­क्ति र­द्रो­क्ता ह्रीं क्रों की­ल­क­मि­ष्य­ते । शि­रः सु­द­र्श­नः पा­तु ल­ला­टं च­क्र­ना­य­कः ॥ ४ ॥ घ्रा­णं पा­तु म­हा­दै­त्य रि­पु­र­व्या­त्दृ­शौ म­म । श­ह­स्रा­रः शृ­‍तिं पा­तु क­पो­लं दे­व­व­ल्ल­भः ॥ ५ ॥ वि­श्वा­त्मा पा­तु मे व­क्त्रं जि­ह्वां वि­द्या­म­यो ह­रिः । क­ण्ठं पा­तु म­हा­ज्वा­लः स्कं­धौ दि­व्या­यु­धे­श्व­रः ॥ ६ ॥ भु­जौ मे पा­तु वि­ज­यी क­रौ कै­ट­भ­ना­श­नः । ष­ट्को­ण सं­स्थि­तः पा­तु हृ­द­यं धा­म मा­म­क­म् ॥ ७ ॥ म­ध्य­म्पा­तु म­हा­वी­र्यः त्रि­ने­त्रो ना­भि­म­ण्ड­ल­म् । स­र्व­यु­ध­म­यः पा­तु क­टिं श्रो­णि­म्म­हा­ध्यु­तिः ॥ ८ ॥ सो­म­सू­र्या­ग्नि न­य­नः ऊ­रु पा­तु च म­म­कौ । गु­ह्यं पा­तु म­हा­मा­यः जा­नु­नी तु ज­ग­त्प­तिः ॥ ९ ॥ ज­ङ्घे पा­तु म­मा­ज­स्रं अ­हि­र्बु­ध्न्यः सु­पू­जि­तः । गु­ल्फौ पा­तु वि­शु­द्धा­त्मा पा­दौ प­र­पु­र­ञ्ज­यः ॥ १० ॥ स­क­ला­यु­ध स­म्पू­र्णः नि­खि­ला­ङ्गं सु­द­र्श­नः । य इ­दं क­व­चं दि­व्य­म्प­र­मा­नं­द दा­यि­न­म् ॥ ११ ॥ सौ­द­र्श­न­मि­दं यो वै स­दा शु­द्धः प­ठे­न्न­रः । त­स्या­र्थ सि­द्धि­र्वि­पु­ला क­र­स्था भ­व­ति ध्रु­व­म् ॥ १२ ॥ कू­ष्मा­ण्ड च­ण्ड भू­ता­ध्याः ये­च दु­ष्टाः ग्र­हाः स्मृ­ताः । ला­य­न्ते­ऽनि­श­म्पी­ताः व­र्म­णो­स्य प्र­भा­व­तः ॥ १३ ॥ कु­ष्टा­प­स्मा­र गु­ल्मा­द्याः व्या­द­यः क­र्म­हे­तु­काः । न­श्य­न्त्ये­त­न्म­न्त्रि­तां­बु पा­ना­त्स­प्त दि­ना­व­धि ॥ १४ ॥ अ­ने­न म­न्त्रि­ता­म्मृ­त्स्नां तु­ल­सी­मू­लः सं­स्थि­ता­म् । ल­ला­टे ति­ल­कं कृ­त्वा मो­ह­ये­त्त्रि­ज­ग­न्न­रः ॥ १५ ॥ इ­ति श्री­भृ­गु­सं­हि­तो­क्त श्री­सु­द­र्श­न क­व­च­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥