Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

बु­ध­क­व­च­म्


ॐ अ­स्य श्री­बु­ध­क­व­च­स्तो­त्र­म­न्त्र­स्य क­श्य­प­ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः बु­धो­दे­व­ता बु­ध­प्री­त्य­र्थं ज­पे वि­नि­यो­गः ॥

बु­ध­स्तु पु­स्त­क­ध­रः कु­ङ्कु­म­स्य स­म­द्यु­तिः ।
पी­ता­म्ब­र­ध­रः पा­तु पी­त­मा­ल्या­नु­ले­प­नः ॥ १ ॥

क­टिं च पा­तु मे सौ­म्यः शि­रो­दे­शं बु­ध­स्त­था ।
ने­त्रे ज्ञा­न­म­यः पा­तु श्रो­त्रे पा­तु नि­शा­प्रि­यः ॥ २ ॥

घ्रा­णं ग­न्ध­प्रि­यः पा­तु जि­ह्वां वि­द्या­प्र­दो म­म ।
क­ण्ठं पा­तु वि­धोः पु­त्रो भु­जौ पु­स्त­क­भू­ष­णः ॥ ३ ॥

व­क्षः पा­तु व­रा­ङ्ग­श्च हृ­द­यं रो­हि­णी­सु­तः ।
ना­भिं पा­तु सु­रा­रा­ध्यो म­ध्यं पा­तु ख­गे­श्व­रः ॥ ४ ॥

जा­नु­नी रौ­हि­णे­य­श्च पा­तु ज­ङ्घे­ऽखि­ल­प्र­दः ।
पा­दौ मे बो­ध­नः पा­तु पा­तु सौ­म्यो­ऽखि­लं व­पुः ॥ ५ ॥

ए­त­द्धि क­व­चं दि­व्यं स­र्व­पा­प­प्र­णा­श­न­म् ।
स­र्व­रो­ग­प्र­श­म­नं स­र्व­दुः­ख­नि­वा­र­ण­म् ॥ ६ ॥

आ­यु­रा­रो­ग्य­शु­भ­दं पु­त्र­पौ­त्र­प्र­व­र्ध­न­म् ।
यः प­ठे­च्छृ­णु­या­द्वा­पि स­र्व­त्र वि­ज­यी भ­वे­त् ॥ ७ ॥

इ­ति श्री­ब्र­ह्म­वै­व­र्त­पु­रा­णे बु­ध­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥