Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­यो­गे­श्व­री­क­व­च­म्



॥ श्री­यो­गे­श्व­र्यै न­मः ॥

दे­व्यु­वा­च -
भ­ग­व­न्स­र्व­मा­ख्या­तं म­न्त्र­य­न्त्रा­दि­कं त्व­या ।
यो­गि­न्याः क­व­च­न्दे­व न कु­त्रा­पि प्र­का­शि­त­म् ॥ १ ॥

श्रो­तु­मि­च्छा­म्य­हं दे­व कृ­पा­पा­त्रं त­वा­स्म्य­ह­म् ।
क­थ­य­स्व म­हा­दे­व य­द्य­हं त­व व­ल्ल­भा ॥ २ ॥

ई­श्व­र उ­वा­च -
शृ­णु­दे­वि म­हा­वि­द्यां स­र्व­दे­व­प्र­पू­जि­ता­म् ।
य­स्याः क­टा­क्ष­मा­त्रे­ण त्रै­लो­क्य­वि­ज­यी ह­रिः ॥ ३ ॥

सृ­ष्टि­क­र्ता भ­वे­द्ब्र­ह्मा सं­ह­र्ता­हं त­थै­व­च ।
य­स्याः स्म­र­ण­मा­त्रे­ण दे­वा­दे­व­त्व­मा­प्नु­युः ॥ ४ ॥

र­ह­स्यं शृ­णु­व­क्ष्या­मि यो­गे­श्याः प्रा­ण­व­ल्ल­भे ।
त्रै­लो­क्य­वि­ज­यं ना­म क­व­चं म­न्त्र वि­ग्र­ह­म् ॥ ५ ॥

वि­नि­यो­गः ।
अ­स्य श्री­यो­गे­श्व­री­क­व­च­स्य म­हा­दे­व­ऋ­षिः अ­नु­ष्टु­प्छ­न्दः
श्री­यो­गे­श्व­री­दे­व­ता ऐं­बी­ज­म्ह्रीं­श­क्तिः श्रीं­की­ल­क­म्
म­म यो­गे­श्व­री­प्र­सा­द­सि­द्ध्य­र्थे ज­पे वि­नि­यो­गः ॥

अ­थ­न्या­सः ।
श्री­म­हा­दे­व ऋ­ष­ये न­मः शि­र­सि । अ­नु­ष्टु­प्छ­न्द­से न­मः मु­खे ।
श्री­यो­गे­श्व­री दे­व­ता­यै न­मः हृ­द­ये । ऐं बी­जा­य न­मः द­क्षि­ण­स्त­ने ।
ह्रीं श­क्त­ये न­मः वा­म­स्त­ने । श्रीं की­ल­का­य न­मः ना­भौ ॥

ऐं अ­ङ्गु­ष्ठा­भ्यां न­मः । ह्रीं त­र्ज­नी­भ्यां न­मः ।
श्रीं म­ध्य­मा­भ्यां न­मः । ऐं अ­ना­मि­का­भ्यां न­मः ।
ह्रीं क­नि­ष्ठि­का­भ्यां न­मः । श्रीं क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥

ऐं हृ­द­या­य­न­मः । ह्रीं शि­र­रो­स्वा­हा ।
श्रीं शि­खा­यै व­ष­ट् । ऐं क­व­चा­य हुं ।
ह्रीं ने­त्र­त्र­या­य वौ­ष­ट् । श्रीं अ­स्त्रा­य­फ­ट् ।
भू­र्भु­वः स्व­रो­मि­ति दि­ग्ब­न्धः ॥

अ­थ ध्या­न­म् ।
ख­ड्ग­पा­त्रं च मु­स­लं ला­ङ्ग­लं च बि­भ­र्ति सा ।
आ­ख्या­ता र­क्त­चा­मु­ण्डा दे­वी यो­गे­श्व­री त­था ॥

इ­ति ध्या­त्वा प­ञ्चो­प­चा­रैः स­म्पू­ज्य क­व­चं प­ठे­त् ॥

अ­थ क­व­च­म् ।
शि­रो मे शा­ङ्क­री पा­तु मू­र्ध्नि ना­रा­य­णी त­था ।
ऐं बी­जा भा­ल­दे­शे­तु ह्रीं बी­जं द­क्ष­ने­त्र­के ॥ १ ॥

श्रीं बी­जं वा­म­ने­त्रे च द­क्ष­श्रो­त्रे प­रा­स्मृ­ता ।
वा­म­श्रो­त्रे ना­र­सिं­ही ना­सा­मू­ल­ञ्च ख­ड्गि­नी ॥ २ ॥

ना­सि­कां मा­नि­नी पा­तु मु­खं मे­ऽव­तु चा­म्बि­का ।
क­पो­लौ भू­त­सं­हा­री चु­बु­कं भ्रा­म­री त­था ॥ ३ ॥

क­ण्ठं मे च­ण्डि­का पा­तु हृ­द­यं वि­न्ध्य­वा­सि­नी ।
उ­द­रे गि­रि­जा पा­तु ना­भिं मे­व­ऽतु भो­गि­नी ॥ ४ ॥

शु­म्भि­नी पृ­ष्ठ­दे­शे च स्क­न्ध­योः शू­ल­धा­रि­णी ।
ह­स्त­यो­र्यो­गि­नी र­क्षे­त्क­म्बु­क­ण्ठ्य­ङ्गु­ली­स्त­था ॥ ५ ॥

क­ट्यां च सु­न्द­री र­क्षे­द्गु­ह्यं गु­ह्ये­श्व­री त­था ।
कु­ब्जि­का पा­तु मे मे­ढ्रं पा­तु दे­शे­च शा­म्भ­वी ॥ ६ ॥

भ­द्र­का­ली पा­तु चो­र्वो जा­न्वो­र्मे­ऽव­तु का­लि­का ।
ज­ङ्घे पा­तु म­हा­भी­मा गु­ल्फ­यो­र्व­तु­शू­लि­नी ॥ ७ ॥

पा­द­योः श्री­ध­री र­क्षे­त्स­र्वा­ङ्गे यो­गि­नी व­तु ।
र­क्त­म­ज्जा­व­सा­मां­सा­न्य­स्थि­मे­दां­सि भै­र­वी ॥ ८ ॥

चा­मु­ण्डा चै­व वा­रा­ही कौ­मा­री वै­ष्ण­वी त­था ।
मा­हे­श्व­री च स­र्वा­द्या ज­य­श्री­र्म­ङ्ग­ला त­था ॥ ९ ॥

र­क्ष­न्तु स्वा­यु­धै­र्दि­क्षु मां वि­दि­क्षु य­था त­था ।
इ­ती­दं क­व­चं दि­व्यं प­ठ­ना­त्स­र्व­सि­द्धि­द­म् ॥ १० ॥

स्म­र­णा­त्क­व­च­स्या­स्य ज­यः स­र्व­त्र जा­य­ते ।
रा­ज­द्वा­रे स्म­शा­ने च भू­त­प्रे­ता­भि­चा­र­के ॥ ११ ॥

ब­न्ध­ने च म­हा­दुः­खे ज­पे­च्छ­त्रु­स­मा­ग­मे ।
प्र­यो­ग­ञ्चा­भि­चा­रं च यो न­रः क­र्तु­मि­च्छ­ति ॥ १२ ॥

अ­यु­ता­च्च भ­वे­त्सि­द्धिः प­ठ­ना­त्क­व­च­स्य तु ।
स­र्व­त्र ल­भ­ते की­र्तिः श्री­मा­न्भ­व­ति धा­र्मि­कः ॥ १३ ॥

भू­र्ज­प­त्रे लि­खि­त्वा तु क­व­चं य­स्तु धा­र­ये­त् ।
म­न्त्र­सि­द्धि­म­वा­प्नो­ती यो­गे­श्व­र्याः प्र­सा­द­तः ॥ १४ ॥

पु­त्र­वा­न्ध­न­वा­न्छ्री­मा­न्ना­ना­वि­द्या­नि­धि­र्भ­वे­त् ।
ब्र­ह्मा­स्त्रा­दी­नि श­स्त्रा­णि न­श्य­न्ति प­ठ­ना­च्च वै ॥ १५ ॥

इ­दं क­व­च­म­ज्ञा­त्वा यो­गि­नीं ल­भ­ते न च ।
श­त­ल­क्ष­प्र­ज­प्त्वा­पि त­स्य वि­द्या न सि­द्ध्य­ति ॥ १६ ॥

इ­ति श्री­रु­द्र­या­म­ले ब­हु­रू­पा­ष्ट­क­प्र­स्ता­वे
ई­श्व­र­पा­र्व­ती­सं­वा­दे यो­गे­श्व­री­क­व­चं स­म्पू­र्ण­म् ॥

अ­थ मू­ल म­न्त्रः ।
ॐ ह्रीं न­मो भ­ग­व­ति र­क्त­चा­मु­ण्डे यो­गे­श्व­री
यो­गि­नीं ह्रीं स्वा­हा इ­ति म­न्त्रः
र­क्त­चा­मु­ण्डा­यै वि­घ्न­हे भू­त सं­हा­रि­ण्यै­च धी­म­हि ।
त­न्नो यो­गे­श्व­री प्र­चो­द­या­त् ॥

गु­ह्या­ति­गु­ह्य­गो­प्त्री त्वं गृ­हा­णा­स्म­त्कृ­तं ज­पं ।
सि­द्धि­र्भ­व­तु मे दे­वी त्व­प्र­सा­दा­त्त्व­यि स्थि­तिः ॥

लं हं यं रं वं ॥

अ­थ म­हा­म­न्त्रः ।
ॐ अ­स्य श्री­यो­गे­श्व­री म­हा­म­न्त्र­स्य म­हा­दे­व­ऋ­षिः अ­नु­ष्टु­प्छ­न्दः
श्री­यो­गे­श्व­री­दे­व­ता ह्रीं­बी­ज­म्श्रीं­श­क्तिः क्लीं­की­ल­क­म्
म­म च­तु­र्वि­ध­पु­रु­षा­र्थ­सि­द्ध्य­र्थे ज­पे वि­नि­यो­गः ॥

अ­थ हृ­द­या­दि न्या­सः ।
ॐ ह्रीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ यं त­र्ज­नी­भ्यां न­मः ।
ॐ यां म­ध्य­मा­भ्यां न­मः । ॐ रु­द्र­द्रे­व­त्या अ­ना­मि­का­भ्यां न­मः ।
ॐ यो­गे­श्व­र्यै क­नि­ष्ठि­का­भ्यां न­मः । ॐ स्वा­हा क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥

अ­थ ध्या­न­म् ।
ॐ दे­वीं भ­क्त­ज­न­प्रि­यां सु­व­द­नां ख­ड्गं च पा­शं त­था
स्व­र्णा­ल­ङ्कृ­त­ला­ङ­ग­लं सु­मु­स­लं ह­स्तै­र्द­धा­नां श्रि­य­म् ।
वि­द्यु­त्को­टि­र­वी­न्दु­का­न्ति ध­व­लां द­न्ता­सु­रो­न्मू­लि­नीं
ब्र­ह्मे­न्द्रा­द्य­भि­व­न्दि­तां च व­र­दां यो­गे­श्व­रीं सं­भ­जे ॥ १ ॥

लं पृ­थि­व्या­दि प­ञ्च­मा­न­सो­प­चा­रैः स­म्पू­ज्य ज­पे­त् ।
अ­थ म­न्त्रः ।

ॐ ह्रीं यं यां रु­द्र­दे­व­ता­यै यो­गे­श्व­र्यै स्वा­हा ॥

उ­त्त­र न्या­सं कृ­त्या गु­ह्या­ति­गु­ह्य­गो­प्त्री­त्वं गृ­हा­णा­स्म­त्कृ­तं ज­प­म् ।
सि­द्धि­भ­र्व­तु मे दे­वि­त्व­त्प्र­सा­दा­त्सु­रे­श्व­रि ॥

॥ इ­ति श्री­यो­गे­श्व­री­क­व­च­म् ॥

॥ श्री­यो­गे­श्व­र्यै न­मः ॥
॥ ॐ ॐ ॐ ॥


॥ ॐ श्यामाशिवभ्यां नमः ॥