Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भु­व­ने­श्व­री­स्तो­त्र­म्


अ­था­न­न्द­म­यीं सा­क्षा­च्छ­ब्द­ब्र­ह्म­स्व­रू­पि­णी­म् ।
ई­डे स­क­ल­स­म्प­त्त्यै ज­ग­त्का­र­ण­म­म्बि­का­म् ॥

वि­द्या­म­शे­ष­ज­न­नी­म­र­वि­न्द­यो­ने­-
र्वि­ष्णोः शि­व­स्य च व­पुः प्र­ति­पा­द­यि­त्री­म् ।
सृ­ष्टि­स्थि­ति­क्ष­य­क­रीं ज­ग­तां त्र­या­णां
स्तु­त्वा गि­रं वि­म­ल­या­म्य­ह­म­म्बि­के त्वा­म् ॥ १ ॥

पृ­थ्व्या ज­ले­न शि­खि­ना म­रु­ता­म्ब­रे­ण
हो­त्रे­न्दु­ना दि­न­क­रे­ण च मू­र्ति­भा­जः ।
दे­व­स्य म­न्म­थ­रि­पो­र­पि श­क्ति­म­त्ता
हे­तु­स्त्व­मे­व ख­लु प­र्व­त­रा­ज­पु­त्रि ॥ २ ॥

त्रि­स्रो­त­सः स­क­ल­दे­व­स­म­र्च्चि­ता­याः
वै­शि­ष्ट्य­का­र­ण­म­वै­मि त­दे­व मा­तः ।
त्व­त्पा­द­प­ङ्क­ज­प­रा­ग­प­वि­त्रि­ता­सु
श­म्भो­र्ज­टा­सु स­त­तं प­रि­व­र्त­नं य­त् ॥ ३ ॥

आ­न­न्द­ये­त्कु­मु­दि­नी­म­धि­पः क­ला­ना­-
न्ना­न्या­मि­नः क­म­लि­नी­म­थ ने­त­रां वा ।
ए­क­स्य मो­द­न­वि­धौ प­र­मे­क­मी­ष्टे
त्वं तु प्र­प­ञ्च­म­भि­न­न्द­य­सि स्व­दृ­ष्ट्या ॥ ४ ॥

आ­द्या­प्य­शे­ष­ज­ग­ता­न्न­व­यौ­व­ना­सि
शै­ला­धि­रा­ज­त­न­या­प्य­ति­को­म­ला­सि ।
त्र­य्याः प्र­सू­र­पि त­या न स­मी­क्षि­ता­सि
ध्ये­या­सि गौ­रि म­न­सो न प­थि स्थि­ता­सि ॥ ५ ॥

आ­सा­द्य ज­न्म म­नु­जे­षु चि­रा­द्दु­रा­पं
त­त्रा­पि पा­ट­व­म­वा­प्य नि­जे­न्द्रि­या­णा­म् ।
ना­भ्य­र्च­य­न्ति ज­ग­तां ज­न­यि­त्रि ये त्वां
निः­श्रे­णि­का­ग्र­म­धि­रु­ह्य पु­नः प­त­न्ति ॥ ६ ॥

क­र्पू­र­चू­र्ण­हि­म­वा­रि­वि­लो­डि­ते­न
ये च­न्द­ने­न कु­सु­मै­श्च सु­जा­त­ग­न्धैः ।
आ­रा­ध­य­न्ति हि भ­वा­नि स­मु­त्सु­का­स्त्वां
ते ख­ल्व­ख­ण्ड­भु­व­ना­धि­भु­वः प्र­थ­न्ते ॥ ७ ॥

आ­वि­श्य म­ध्य­प­द­वीं प्र­थ­मे स­रो­जे
सु­प्ता हि रा­ज­स­दृ­शी वि­र­च­य्य वि­श्व­म् ।
वि­द्यु­ल्ल­ता­व­ल­य­वि­भ्र­म­मु­द्व­ह­न्ती
प­द्मा­नि प­ञ्च वि­द­ल­य्य स­म­श्नु­वा­ना ॥ ८ ॥

त­न्नि­र्ग­ता­मृ­त­र­सै­र­भि­षि­च्य गा­त्रं
मा­र्गे­ण ते­न वि­ल­यं पु­न­र­प्य­वा­प्ता ।
ये­षां हृ­दि स्फु­र­सि जा­तु न ते भ­वे­यु­-
र्मा­त­र्म­हे­श्व­र­कु­टु­म्बि­नि ग­र्भ­भा­जः ॥ ९ ॥

आ­ल­म्बि­कु­ण्ड­ल­भ­रा­म­भि­रा­म­व­क्त्रा­-
मा­पी­व­र­स्त­न­त­टीं त­नु­वृ­त्त­म­ध्या­म् ।
चि­न्ता­क्ष­सू­त्र­क­ल­शा­लि­खि­ता­ढ्य­ह­स्ता­-
मा­व­र्त­या­मि म­न­सा त­व गौ­रि मू­र्ति­म् ॥ १० ॥

आ­स्था­य यो­ग­म­वि­जि­त्य च वै­रि­ष­ट्क-
मा­ब­ध्य चे­न्द्रि­य­ग­णं म­न­सि प्र­स­न्ने ।
पा­शा­ङ्कु­शा­भ­य­व­रा­ढ्य­क­रां­शु­व­क्त्रा­-
मा­लो­क­य­न्ति भु­व­ने­श्व­रि यो­गि­न­स्त्वा­म् ॥ ११ ॥

उ­त्त­प्त­हा­ट­क­नि­भां क­रि­भि­श्च­तु­र्भि­-
रा­व­र्ति­ता­मृ­त­घ­टै­र­भि­षि­च्य­मा­ना ।
ह­स्त­द्व­ये­न न­लि­ने रु­चि­रे व­ह­न्ती
प­द्मा­पि सा­भ­य­क­रा भ­व­सि त्व­मे­व ॥ १२ ॥

अ­ष्टा­भि­रु­ग्र­वि­वि­धा­यु­ध­वा­हि­नी­भि­-
र्द्दो­र्व­ल्ल­री­भि­र­धि­रु­ह्य मृ­गा­धि­वा­स­म् ।
दू­र्वा­द­ल­द्यु­ति­र­म­र्त्य­वि­प­क्ष­प­क्षा­-
न्न्य­क्कु­र्व­ती त्व­म­सि दे­वि भ­वा­नि दु­र्गे ॥ १३ ॥

आ­वि­र्न्नि­दा­घ­ज­ल­शी­क­र­शो­भि­व­क्त्रां
गु­ञ्जा­फ­ले­न प­रि­क­ल्पि­त­हा­र­य­ष्टि­म् ।
र­त्नां­शु­का­म­सि­त­का­न्ति­म­ल­ङ्कृ­तां त्वा­-
मा­द्यां पु­लि­न्द­त­रु­णी­म­स­कृ­न्न­मा­मि ॥ १४ ॥

हं­सै­र्ग­तिः क्व­णि­त­नू­पु­र­दू­र­दृ­ष्टे
मू­र्ते­रि­वा­प्त­व­च­नै­र­नु­ग­म्य­मा­नौ ।
प­द्मा­वि­वो­र्द्ध्व­मु­ख­रू­ढ­सु­जा­त­ना­लौ
श्री­क­ण्ठ­प­त्नि शि­र­सै­व द­धे त­वा­ङ्घ्री ॥ १५ ॥

द्वा­भ्यां स­मी­क्षि­तु­म­तृ­प्ति­म­ते­व दृ­ग्भ्या­-
मु­त्पा­द्य­ता त्रि­न­य­नं वृ­ष­के­त­ने­न ।
सा­न्द्रा­नु­रा­ग­भ­व­ने­न नि­री­क्ष्य­मा­णे
ज­ङ्घे उ­भे अ­पि भ­वा­नि त­वा­न­तो­ऽस्मि ॥ १६ ॥

ऊ­रू स्म­रा­मि जि­त­ह­स्ति­क­रा­व­ले­पौ
स्थौ­ल्ये­न मा­र्द्द­व­त­या प­रि­भू­त­र­म्भौ ।
श्रो­णी­भ­र­स्य स­ह­नौ प­रि­क­ल्प्य द­त्तौ
स्त­म्भा­वि­वा­ङ्ग­व­य­सा त­व म­ध्य­मे­न ॥ १७ ॥

श्रो­ण्यौ स्त­नौ च यु­ग­प­त्प्र­थ­यि­ष्य­तो­च्चै­-
र्बा­ल्या­त्प­रे­ण व­य­सा प­रि­कृ­ष्ण­सा­रः ।
रो­मा­व­ली­वि­ल­सि­ते­न वि­भा­व्य­मू­र्ति­-
र्म­ध्यं त­व स्फु­र­तु मे हृ­द­य­स्य म­ध्ये ॥ १८ ॥

स­ख्या­स्स्म­र­स्य ह­र­ने­त्र­हु­ता­श­भी­रो­-
र्ल्ला­व­ण्य­वा­रि­भ­रि­तं न­व­यौ­व­ने­न ।
आ­पा­द्य द­त्त­मि­व प­ल्ल­व­म­प्र­वि­ष्टं
ना­भिं क­दा­पि त­व दे­वि न वि­स्म­रे­य­म् ॥ १९ ॥

ई­शो­ऽपि गे­ह­पि­शु­नं भ­सि­तं द­धा­ने
का­श्मी­र­क­र्द्द­म­म­नु स्त­न­प­ङ्क­जे ते ।
स्ना­नो­त्थि­त­स्य क­रि­णः क्ष­ण­ल­क्ष­फे­नौ
सि­न्दू­रि­तौ स्म­र­य­तः स­म­द­स्य कु­म्भौ ॥ २० ॥

क­ण्ठा­ति­रि­क्त­ग­ल­दु­ज्ज्व­ल­का­न्ति­धा­रा
शो­भौ भु­जौ नि­ज­रि­पो­र्म­क­र­ध्व­जे­न ।
क­ण्ठ­ग्र­हा­य र­चि­तौ कि­ल दी­र्घ­पा­शौ
मा­त­र्म­म स्मृ­ति­प­थं न वि­ल­ज्ज­ये­ता­म् ॥ २१ ॥

ना­त्या­य­तं रु­चि­र­क­म्बु­वि­ला­स­चौ­र्यं
भू­षा­भ­रे­ण वि­वि­धे­न वि­रा­ज­मा­न­म् ।
क­ण्ठं म­नो­ह­र­गु­णं गि­रि­रा­ज­क­न्ये
स­ञ्चि­न्त्य तृ­प्ति­मु­प­या­मि क­दा­पि ना­ह­म् ॥ २२ ॥

अ­त्या­य­ता­क्ष­म­भि­जा­त­ल­ला­ट­प­ट्टं
म­न्द­स्मि­ते­न द­र­फु­ल्ल­क­पो­ल­रे­ख­म् ।
बि­म्बा­ध­रं ख­लु स­मु­न्न­त­दी­र्घ­ना­सं
य­त्ते स्म­र­त्य­स­कृ­द­म्ब स ए­व जा­तः ॥ २३ ॥

आ­वि­स्त्व­या­र­क­र­ले­ख­म­न­ल्प­ग­न्ध-
पु­ष्पो­प­रि भ्र­म­द­लि­व्र­ज­नि­र्वि­शे­ष­म् ।
य­श्चे­त­सा क­ल­य­ते त­व के­श­पा­शं
त­स्य स्व­यं ग­ल­ति दे­वि पु­रा­ण­पा­शः ॥ २४ ॥

श्रु­ति­सु­र­चि­त­पा­कं धी­म­तां स्तो­त्र­मे­त­त्
प­ठ­ति य इ­ह म­र्त्यो नि­त्य­मा­र्द्द्रा­न्त­रा­त्मा ।
स भ­व­ति प­द­मु­च्चै­स्स­म्प­दां पा­द­न­म्र-
क्षि­ति­प­मु­कु­ट­ल­क्ष्मी­र्ल्ल­क्ष­णा­नां चि­रा­य ॥ २५ ॥

श्रु­ति­सु­र­चि­त­पा­क­न्धी­म­तां स्तो­त्र­मे­त­त्
प­ठ­ति य इ­ह म­र्त्यो नि­त्य­मा­र्द्द्रा­न्त­रा­त्मा ।
स भ­व­ति प­द­मु­च्चै­स्स­म्प­दा­म्पा­द­न­म्र-
क्षि­ति­प­मु­कु­ट­ल­क्ष्मी­र्ल्ल­क्ष­णा­ना­ञ्चि­रा य ॥ २६ ॥

इ­ति श्री­भु­व­ने­श्व­री­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥