Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

वै­रि­ना­श­नं­का­ली­क­व­च­म्


कै­ला­स शि­ख­रा­रू­ढं श­ङ्क­रं व­र­दं शि­व­म् ।
दे­वी प­प्र­च्छ स­र्व­ज्ञं स­र्व­दे­व म­हे­श्व­र­म् ॥ १ ॥

श्री­दे­व्यु­वा­च -
भ­ग­व­न्दे­व­दे­वे­श दे­वा­नां भो­ग­द प्र­भो ।
प्र­ब्रू­हि मे म­हा­दे­व गो­प्य­म­द्या­पि य­त्प्र­भो ॥ २ ॥

श­त्रू­णां ये­न ना­शः स्या­दा­त्म­नो र­क्ष­णं भ­वे­त् ।
प­र­मै­श्व­र्य­म­तु­लं ल­भे­द्ये­न हि त­द्व­द ॥ ३ ॥

व­क्ष्या­मि ते म­हा­दे­वि स­र्व­ध­र्म­वि­दा­म्व­रे ।
अ­द्भु­तं क­व­चं दे­व्याः स­र्व­का­म­प्र­सा­ध­क­म् ॥ ४ ॥

वि­शे­ष­तः श­त्रु­ना­शं स­र्व­र­क्षा­क­रं नृ­णा­म् ।
स­र्वा­रि­ष्ट­प्र­श­म­नं­अ­भि­चा­र­वि­ना­श­न­म् ॥ ५ ॥

सु­ख­दं भो­ग­दं चै­व व­शी­क­र­ण­मु­त्त­म­म् ।
श­त्रु­स­ङ्घाः क्ष­यं या­न्ति भ­व­न्ति व्या­धि­पी­डि­ताः ।
दुः­खि­नो ज्व­रि­ण­श्चै­व स्वा­नि­ष्ट­प­ति­ता­स्त­था ॥ ६ ॥

वि­नि­यो­गः ।
ॐ अ­स्य श्री­का­लि­का­क­व­च­स्य भै­र­व­ऋ­ष­ये न­मः शि­र­सि
गा­य­त्री छ­न्द­से न­मः मु­खे श्री­का­लि­का­दे­व­ता­यै न­मः हृ­दि
ह्रीं बी­जा­य न­मः गु­ह्ये ह्रूँ श­क्त­ये न­मः पा­द­योः
क्लीं की­ल­का­य न­मः स­र्वा­ङ्गे
श­त्रु­स­ङ्घ­ना­श­ना­र्थे पा­ठे वि­नि­यो­गः ॥

इ­ति वि­न्य­स्य क्रां क्रीं क्रूं क्रैं क्रौं क्रः ।
इ­ति क­र­ष­ड­ङ्ग­न्या­सा­दि­कं कु­र्या­त् ॥

ध्या­न­म् ।
ध्या­ये­त्का­लीं म­हा­मा­यां त्रि­ने­त्रां ब­हु­रू­पि­णी­म् ।
च­तु­र्भु­जां ल­ल­ज्जि­ह्वां पू­र्ण­च­न्द्र­नि­भा­न­ना­म् ॥ ७ ॥

नी­लो­त्प­ल­द­ल­श्या­मां श­त्रु­स­ङ्घ­वि­दा­रि­णी­म् ।
न­र­मु­ण्डं त­था ख­ड्गं क­म­लं व­र­दं त­था ॥ ८ ॥

वि­भ्रा­णां र­क्त­व­द­नां दं­ष्ट्रा­लीं घो­र­रू­पि­णी­म् ।
अ­ट्टा­ट्ट­हा­स­नि­र­तां स­र्व­दा च दि­ग­म्ब­रा­म् ॥ ९ ॥

श­वा­स­न­स्थि­तां दे­वीं मु­ण्ड­मा­ला­वि­भू­ष­णा­म् ।
इ­ति ध्या­त्वा म­हा­दे­वीं त­त­स्तु क­व­चं प­ठे­त् ॥ १० ॥

का­लि­का घो­र­रू­पा­द्या स­र्व­का­म­फ­ल­प्र­दा ।
स­र्व­दे­व­स्तु­ता दे­वी श­त्रु­ना­शं क­रो­तु मे ॥ ११ ॥

ॐ ह्रीं स्व­रू­पि­णीं चै­व ह्राँ ह्रीं ह्रूँ रू­पि­णी त­था ।
ह्राँ ह्रीं ह्रैं ह्रौं स्व­रू­पा च स­दा श­त्रू­न्प्र­ण­श्य­तु ॥ १२ ॥

श्रीं ह्रीं ऐं रू­पि­णी दे­वी भ­व­ब­न्ध­वि­मो­चि­नी ।
ह्रीं स­क­लां ह्रीं रि­पु­श्च सा ह­न्तु स­र्व­दा म­म ॥ १३ ॥

य­था शु­म्भो ह­तो दै­त्यो नि­शु­म्भ­श्च म­हा­सु­रः ।
वै­रि­ना­शा­य व­न्दे तां का­लि­कां श­ङ्क­र­प्रि­या­म् ॥ १४ ॥

ब्रा­ह्मी शै­वी वै­ष्ण­वी च वा­रा­ही ना­र­सिं­हि­का ।
कौ­मा­र्यै­न्द्री च चा­मु­ण्डा खा­द­न्तु म­म वि­द्वि­षः ॥ १५ ॥

सु­रे­श्व­री घो­र­रू­पा च­ण्ड­मु­ण्ड­वि­ना­शि­नी ।
मु­ण्ड­मा­ला धृ­ता­ङ्गी च स­र्व­तः पा­तु मा स­दा ॥ १६ ॥

अ­थ म­न्त्रः - ह्रां ह्रीं का­लि­के घो­र­दं­ष्ट्रे च रु­धि­र­प्रि­ये ।
रू­धि­रा­पू­र्ण­व­क्त्रे च रू­धि­रे­णा­वृ­त­स्त­नि ॥ १७ ॥

म­म स­र्व­श­त्रू­न्खा­द­य खा­द­य हिं­स हिं­स मा­र­य मा­र­य भि­न्धि भि­न्धि छि­न्धि छि­न्धि उ­च्चा­ट­य उ­च्चा­ट­य वि­द्रा­व­य वि­द्रा­व­य शो­ष­य शो­ष­य स्वा­हा । ह्रां ह्रीं का­लि­का­यै म­दी­य­श­त्रू­न्स­म­र्प­य स्वा­हा । ॐ ज­य ज­य कि­रि कि­रि कि­ट कि­ट म­र्द म­र्द मो­ह­य मो­ह­य ह­र ह­र म­म रि­पू­न्ध्वं­स­य ध्वं­स­य भ­क्ष­य भ­क्ष­य त्रो­ट­य त्रो­ट­य या­तु­धा­ना­न्चा­मु­ण्डे स­र्व­ज­ना­न्रा­ज­पु­रु­षा­न्स्त्रि­यो म­म व­श्याः कु­रु कु­रु अ­श्वा­न्ग­जा­न्दि­व्य­का­मि­नीः पु­त्रा­न्रा­ज­श्रि­यं दे­हि दे­हि त­नु त­नु धा­न्यं ध­नं य­क्षं क्षां क्षूं क्षैं क्षौं क्षं क्षः स्वा­हा । इ­ति म­न्त्रः ॥

फ­ल­श्रु­तिः ।
इ­त्ये­त­त्क­व­चं पु­ण्यं क­थि­तं श­म्भु­ना पु­रा ।
ये प­ठ­न्ति स­दा ते­षां ध्रु­वं न­श्य­न्ति वै­रि­णः ॥ १८ ॥

वै­रि­णः प्र­ल­यं या­न्ति व्या­धि­ता­श्च भ­व­न्ति हि ।
ब­ल­ही­नाः पु­त्र­ही­नाः श­त्रु­व­स्त­स्य स­र्व­दा ॥ १९ ॥

स­ह­स्र­प­ठ­ना­त्सि­द्धिः क­व­च­स्य भ­वे­त्त­था ।
त­तः का­र्या­णि सि­ध्य­न्ति य­था­श­ङ्क­र­भा­षि­त­म् ॥ २० ॥

श्म­शा­ना­ङ्गा­र­मा­दा­य चू­र्णं कृ­त्वा प्र­य­त्न­तः ।
पा­दो­द­के­न पि­ष्टा च लि­खे­ल्लो­ह­श­ला­क­या ॥ २१ ॥

भू­मौ श­त्रू­न्ही­न­रू­पा­नु­त्त­रा­शि­र­स­स्त­था ।
ह­स्तं द­त्त्वा तु हृ­द­ये क­व­चं तु स्व­यं प­ठे­त् ॥ २२ ॥

प्रा­ण­प्र­ति­ष्ठां कृ­त्वा वै त­था म­न्त्रे­ण म­न्त्र­वि­त् ।
ह­न्या­द­स्त्र­प्र­हा­रे­ण श­त्रो ग­च्छ य­म­क्ष­य­म् ॥ २३ ॥

ज्व­ल­द­ङ्गा­र­ले­पे­न भ­व­न्ति ज्व­रि­ता भृ­श­म् ।
प्रो­ङ्क्ष­ये­द्वा­म­पा­दे­न द­रि­द्रो भ­व­ति ध्रु­व­म् ॥ २४ ॥

वै­रि­ना­श­क­रं प्रो­क्तं क­व­चं व­श्य­का­र­क­म् ।
प­र­मै­श्व­र्य­दं चै­व पु­त्र पौ­त्रा­दि वृ­द्धि­द­म् ॥ २५ ॥

प्र­भा­त­स­म­ये चै­व पू­जा­का­ले प्र­य­त्न­तः ।
सा­य­ङ्का­ले त­था पा­ठा­त्स­र्व­सि­द्धि­र्भ­वे­द्ध्रु­व­म् ॥ २६ ॥

श­त्रु­रु­च्चा­ट­नं या­ति दे­शा­द्वा वि­च्यु­तो भ­वे­त् ।
प­श्चा­त्कि­ङ्क­र­ता­मे­ति स­त्यं स­त्यं न सं­श­यः ॥ २७ ॥

श­त्रु­ना­श­क­रं दे­वि स­र्व­स­म्प­त्क­रं शु­भ­म् ।
स­र्व­दे­व­स्तु­ते दे­वि का­लि­के त्वां न­मा­म्य­ह­म् ॥ २८ ॥

इ­ति वै­रि­ना­श­नं का­ली­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥