॥ श्री गणेशाय नमः ॥
राहुस्तोत्रमदित्यादिनवग्रहस्तोत्रे
अथ राहुस्तोत्रप्रारम्भः ।
ॐ अस्य श्री राहुस्तोत्र महामन्त्रस्य वामदेव ऋषिः
अनुष्टुप्छन्दः राहुर्देवता
राहुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
काश्यप उवाच -
शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।
सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १ ॥
सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।
आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २ ॥
राहुः सूर्यरिपुश्चैव विषज्वाली भयाननः ।
सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३ ॥
भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः ।
द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४ ॥
जप्त्वा तु प्रतिमां रंयां सीसजां माषसुस्थिताम् ।
नीलैर्गन्धाक्षतैः पुष्पैः भक्त्या सम्पूज्य यत्नतः ॥ ५ ॥
विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात् ।
तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६ ॥
हुत्वैवं भक्तिमान्राहुं प्रार्थयेद्ग्रहनायकम् ।
सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७ ॥
राहो कराळवदन रविचन्द्रभयङ्कर ।
तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८ ॥
सिम्हिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।
सिंहवाह नमस्तुभ्यं सर्वान्रोगान्निवारय ॥ ९ ॥
कृपाणफलकाहस्त त्रिशूलिन्वरदायक ।
गरळातिगराळास्य गदान्मे नाशयाखिलान् ॥ १० ॥
स्वर्भानो सर्पवदन सुधाकरविमर्दन ।
सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११ ॥
इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।
सुप्रीतो जायते तस्य सर्वान्रोगान्विनाशयेत् ॥ १२ ॥
विषान्न जायते भीतिः महारोगस्य का कथा ।
सर्वान्कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३ ॥
एवं पठेदनुदिनं स्तवराजमेतं मर्त्यः
प्रसन्न हृदयो विजितेन्द्रियो यः ।
आरोग्यमायुरतुलं लभते सुपुत्रान्सर्वे
ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४ ॥
इति राहुस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥