Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

रा­हु­स्तो­त्र­म­दि­त्या­दि­न­व­ग्र­ह­स्तो­त्रे


अ­थ रा­हु­स्तो­त्र­प्रा­र­म्भः । ॐ अ­स्य श्री रा­हु­स्तो­त्र म­हा­म­न्त्र­स्य वा­म­दे­व ऋ­षिः अ­नु­ष्टु­प्छ­न्दः रा­हु­र्दे­व­ता रा­हु­प्र­सा­द­सि­द्ध्य­र्थे ज­पे वि­नि­यो­गः ॥ का­श्य­प उ­वा­च - शृ­ण्व­न्तु मु­न­यः स­र्वे रा­हु­प्री­ति­क­रं स्त­व­म् । स­र्व­रो­ग­प्र­श­म­नं वि­ष­भी­ति­ह­रं प­र­म् ॥ १ ॥ स­र्व­स­म्प­त्क­रं चै­व गु­ह्य­मे­त­द­नु­त्त­म­म् । आ­द­रे­ण प्र­व­क्ष्या­मि श्रू­य­ता­म­व­धा­न­तः ॥ २ ॥ रा­हुः सू­र्य­रि­पु­श्चै­व वि­ष­ज्वा­ली भ­या­न­नः । सु­धां­शु­वै­रिः श्या­मा­त्मा वि­ष्णु­च­क्रा­हि­तो ब­ली ॥ ३ ॥ भु­ज­गे­श­स्ती­क्ष्ण­दं­ष्ट्रः क्रू­र­क­र्मा ग्र­हा­धि­पः । द्वा­द­शै­ता­नि ना­मा­नि नि­त्यं यो नि­य­तः प­ठे­त् ॥ ४ ॥ ज­प्त्वा तु प्र­ति­मां रं­यां सी­स­जां मा­ष­सु­स्थि­ता­म् । नी­लै­र्ग­न्धा­क्ष­तैः पु­ष्पैः भ­क्त्या स­म्पू­ज्य य­त्न­तः ॥ ५ ॥ वि­धि­ना व­ह्नि­मा­दा­य दू­र्वा­न्ना­ज्या­हु­तीः क्र­मा­त् । त­न्म­न्त्रे­णै­व जु­हु­या­द्या­व­द­ष्टो­त्त­रं श­त­म् ॥ ६ ॥ हु­त्वै­वं भ­क्ति­मा­न्रा­हुं प्रा­र्थ­ये­द्ग्र­ह­ना­य­क­म् । स­र्वा­प­द्वि­नि­वृ­त्य­र्थं प्रा­ञ्ज­लिः प्र­ण­तो न­रः ॥ ७ ॥ रा­हो क­रा­ळ­व­द­न र­वि­च­न्द्र­भ­य­ङ्क­र । त­मो­रू­प न­म­स्तु­भ्यं प्र­सा­दं कु­रु स­र्व­दा ॥ ८ ॥ सि­म्हि­का­सु­त सू­र्या­रे सि­द्ध­ग­न्ध­र्व­पू­जि­त । सिं­ह­वा­ह न­म­स्तु­भ्यं स­र्वा­न्रो­गा­न्नि­वा­र­य ॥ ९ ॥ कृ­पा­ण­फ­ल­का­ह­स्त त्रि­शू­लि­न्व­र­दा­य­क । ग­र­ळा­ति­ग­रा­ळा­स्य ग­दा­न्मे ना­श­या­खि­ला­न् ॥ १० ॥ स्व­र्भा­नो स­र्प­व­द­न सु­धा­क­र­वि­म­र्द­न । सु­रा­सु­र­व­र­स्तु­त्य स­र्व­दा त्वं प्र­सी­द मे ॥ ११ ॥ इ­ति स­म्प्रा­र्थि­तो रा­हुः दु­ष्ट­स्था­न­ग­तो­ऽपि वा । सु­प्री­तो जा­य­ते त­स्य स­र्वा­न्रो­गा­न्वि­ना­श­ये­त् ॥ १२ ॥ वि­षा­न्न जा­य­ते भी­तिः म­हा­रो­ग­स्य का क­था । स­र्वा­न्का­मा­न­वा­प्नो­ति न­ष्टं रा­ज्य­म­वा­प्नु­या­त् ॥ १३ ॥ ए­वं प­ठे­द­नु­दि­नं स्त­व­रा­ज­मे­तं म­र्त्यः प्र­स­न्न हृ­द­यो वि­जि­ते­न्द्रि­यो यः । आ­रो­ग्य­मा­यु­र­तु­लं ल­भ­ते सु­पु­त्रा­न्स­र्वे ग्र­हा वि­ष­म­गाः सु­र­ति­प्र­स­न्नाः ॥ १४ ॥ इ­ति रा­हु­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥