वृन्दादेव्यष्टकम्
वृन्दाटवी सहजवीतसमस्तदोषा दोषाकरानपि गुणाकरतां नयन्ती ।
पोषाय मे सकलधर्मबहिष्कृतस्य शोषाय सुस्तरमहाघचयस्य भूयात् ॥ १ ॥
वृन्दाटवी बहुभवीयसुपुण्यपुञ्जा क्षेत्रातिथिर्भवति यस्य महामहिम्नः ।
तस्येश्वरः सकलकर्म मृषा करोति ब्रह्मादयस्तमतिभक्तियुता नमन्ति ॥ २ ॥
वृन्दावने सकलपावनपावनेऽस्मिन्सर्वोत्तमोत्तमचरस्थिरसत्त्वजातौ ।
श्रीराधिकारमणभक्तिरसैककोशे तोषेण नित्यपरमेण कदा वसामि ॥ ३ ॥
वृन्दावने स्थिरचराखिलसत्त्ववृन्दानन्दाम्बुधिस्वपनदिव्यमहाप्रभावे ।
भावेन केनचिदिहाऽमृति ये वसन्ति ते सन्ति सर्वपरवैष्णवलोकभूम्नि ॥ ४ ॥
इति वृन्दावनस्तोत्रं सम्पूर्णम् ॥