Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

वृ­न्दा­व­न­स्तो­त्र­म्


वृ­न्दा­ट­वी स­ह­ज­वी­त­स­म­स्त­दो­षा दो­षा­क­रा­न­पि गु­णा­क­र­तां न­य­न्ती । पो­षा­य मे स­क­ल­ध­र्म­ब­हि­ष्कृ­त­स्य शो­षा­य सु­स्त­र­म­हा­घ­च­य­स्य भू­या­त् ॥ १ ॥ वृ­न्दा­ट­वी ब­हु­भ­वी­य­सु­पु­ण्य­पु­ञ्जा क्षे­त्रा­ति­थि­र्भ­व­ति य­स्य म­हा­म­हि­म्नः । त­स्ये­श्व­रः स­क­ल­क­र्म मृ­षा क­रो­ति ब्र­ह्मा­द­य­स्त­म­ति­भ­क्ति­यु­ता न­म­न्ति ॥ २ ॥ वृ­न्दा­व­ने स­क­ल­पा­व­न­पा­व­ने­ऽस्मि­न्स­र्वो­त्त­मो­त्त­म­च­र­स्थि­र­स­त्त्व­जा­तौ । श्री­रा­धि­का­र­म­ण­भ­क्ति­र­सै­क­को­शे तो­षे­ण नि­त्य­प­र­मे­ण क­दा व­सा­मि ॥ ३ ॥ वृ­न्दा­व­ने स्थि­र­च­रा­खि­ल­स­त्त्व­वृ­न्दा­न­न्दा­म्बु­धि­स्व­प­न­दि­व्य­म­हा­प्र­भा­वे । भा­वे­न के­न­चि­दि­हा­ऽमृ­ति ये व­स­न्ति ते स­न्ति स­र्व­प­र­वै­ष्ण­व­लो­क­भू­म्नि ॥ ४ ॥ इ­ति वृ­न्दा­व­न­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥