Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ब­टु­क­भै­र­व­हृ­द­य­स्तो­त्र­म्


॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥ ॥ श्री­गु­र­वे न­मः ॥ ॥ श्री­भै­र­वा­य न­मः ॥ पू­र्व­पी­ठि­का । कै­ला­श­शि­ख­रा­सी­नं दे­व­दे­वं ज­ग­द्गु­रु­म् । दे­वी प­प्र­च्छ स­र्व­ज्ञं श­ङ्क­रं व­र­दं शि­व­म् ॥ १ ॥ श्री­दे­व्यु­वा­च - दे­व­दे­व प­रे­शा­न भ­क्त्ता­भी­ष्ट­प्र­दा­य­क । प्र­ब्रू­हि मे म­हा­भा­ग गो­प्यं य­द्य­पि न प्र­भो ॥ २ ॥ ब­टु­क­स्यै­व हृ­द­यं सा­ध­का­नां हि­ता­य च । श्री­शि­व उ­वा­च - शृ­‍णु दे­वि प्र­व­क्ष्या­मि हृ­द­यं ब­टु­क­स्य च ॥ ३ ॥ गु­ह्या­द्गु­ह्य­त­रं गु­ह्यं त­च्छृ­णु­ष्व तु म­ध्य­मे । हृ­द­या­स्या­स्य दे­वे­शि बृ­ह­दा­र­ण्य­को ऋ­षिः ॥ ४ ॥ छ­न्दो­ऽनु­ष्टु­प्स­मा­ख्या­तो दे­व­ता ब­टु­कः स्मृ­तः । प्र­यो­गा­भी­ष्ट­सि­द्ध­य­र्थं वि­नि­यो­गः प्र­की­र्ति­तः ॥ ५ ॥ स­वि­धि हृ­द­य­स्तो­त्र­स्य वि­नि­यो­गः । ॐ अ­स्य श्री­ब­टु­क­भै­र­व­हृ­द­य­स्तो­त्र­स्य श्री­बृ­ह­दा­र­ण्य­क­ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­ब­टु­क­भै­र­वः­दे­व­ता अ­भी­ष्ट­सि­द्ध्य­र्थं पा­ठे वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­सः । श्री बृ­ह­दा­र­ण्य­क­ऋ­ष­ये न­मः शि­र­सि । अ­नु­ष्टु­प्छ­न्द­से न­मः मु­खे । श्री­ब­टु­क­भै­र­व­दे­व­ता­यै न­मः हृ­द­ये । अ­भी­ष्ट­सि­द्ध्य­र्थं पा­ठे वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥ स्तो­त्र­म् । ॐ प्र­ण­वे­शः शि­रः पा­तु ल­ला­टे प्र­म­था­धि­पः । क­पो­लौ का­म­व­पु­षो भ्रू­भा­गे भै­र­वे­श्व­रः ॥ १ ॥ ने­त्र­यो­र्व­ह्नि­न­य­नो ना­सि­का­या­म­घा­प­हः । ऊ­र्ध्वो­ष्ठे दी­र्घ­न­य­नो ह्य­ध­रो­ष्ठे भ­या­श­नः ॥ २ ॥ चि­बु­के भा­ल­न­य­नो ग­ण्ड­यो­श्च­न्द्र­शे­ख­रः । मु­खा­न्त­रे म­हा­का­लो भी­मा­क्षो मु­ख­म­ण्ड­ले ॥ ३ ॥ ग्री­वा­यां वी­र­भ­द्रो­ऽव्या­द्घ­ण्टि­का­यां म­हो­द­रः । नी­ल­क­ण्ठो ग­ण्ड­दे­शे जि­ह्वा­यां फ­णि­भू­ष­णः ॥ ४ ॥ द­श­ने व­ज्र­द­श­नो ता­लु­के ह्य­मृ­ते­श्व­रः । दो­र्द­ण्डे व­ज्र­द­ण्डो मे स्क­न्ध­योः स्क­न्द­व­ल्ल­भः ॥ ५ ॥ कू­र्प­रे क­ञ्ज­न­य­नो फ­णौ फे­त्का­रि­णी­प­तिः । अ­ङ्गु­ली­षु म­हा­भी­मो न­खे­षु अ­घ­हा­ऽव­तु ॥ ६ ॥ क­क्षे व्या­घ्रा­स­नो पा­तु क­ट्यां मा­त­ङ्ग­च­र्म­णी । कु­क्षौ का­मे­श्व­रः पा­तु व­स्ति­दे­शे स्म­रा­न्त­कः ॥ ७ ॥ शू­ल­पा­णि­र्लि­ङ्ग­दे­शे गु­ह्ये गु­ह्ये­श्व­रो­ऽव­तु । ज­ङ्घा­यां व­ज्र­द­म­नो ज­घ­ने जृ­म्भ­के­श्व­रः ॥ ८ ॥ पा­दौ ज्ञा­न­प्र­दः पा­तु ध­न­द­श्चा­ङ्गु­ली­षु च । दि­ग्वा­सो रो­म­कू­पे­षु स­न्धि­दे­शे स­दा­शि­वः ॥ ९ ॥ पू­र्वा­शां का­म­पी­ठ­स्थः उ­ड्डी­श­स्थो­ऽग्नि­को­ण­के । या­म्यां जा­ल­न्ध­र­स्थो मे नै­रृ­त्यां को­टि­पी­ठ­गः ॥ १० ॥ वा­रु­ण्यां व­ज्र­पी­ठ­स्थो वा­य­व्यां कु­ल­पी­ठ­गः । उ­दी­च्यां वा­ण­पी­ठ­स्थः ऐ­शा­न्या­मि­न्दु­पी­ठ­गः ॥ ११ ॥ ऊ­र्ध्वं बी­जे­न्द्र­पी­ठ­स्थः खे­ट­स्थो भू­त­लो­ऽव­तु । रु­रुः श­या­ने­ऽव­तु मां च­ण्डो वा­दे स­दा­ऽव­तु ॥ १२ ॥ ग­म­ने ती­व्र­न­य­नः आ­सी­ने भू­त­व­ल्ल­भः । यु­द्ध­का­ले म­हा­भी­मो भ­य­का­ले भ­वा­न्त­कः ॥ १३ ॥ र­क्ष र­क्ष प­रे­शा­न भी­म­दं­ष्ट्र भ­या­प­ह । म­हा­का­ल म­हा­का­ल र­क्ष मां का­ल­स­ङ्क­टा­त् ॥ १४ ॥ फ­ल­श्रु­तिः । इ­ती­दं हृ­द­यं दि­व्यं स­र्व­पा­प­प्र­णा­श­न­म् । स­र्व­स­म्प­त्प्र­दं भ­द्रे स­र्व­सि­द्धि­फ­ल­प्र­द­म् ॥ इ­ति श्री­ब­टु­क­भै­र­व­हृ­द­य­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥