Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ब­ग­ला­प­ञ्ज­र­स्तो­त्र­म्
अ­थ­वा श्री­पी­ता­म्ब­रा­प­ञ्ज­र­स्तो­त्र­म्


सू­त उ­वा­च - स­ह­स्रा­दि­त्य­स­ङ्का­शं शि­वं सा­म्बं स­ना­त­न­म् । प्र­ण­म्य ना­र­दः प्रा­ह वि­न­म्रो न­त­क­न्ध­रः ॥ १ ॥ श्री­ना­र­द उ­वा­च - भ­ग­व­न्सा­म्ब त­त्त्व­ज्ञ स­र्व­दुः­खा­प­हा­र­क । श्री­म­त्पी­ता­म्ब­रा­दे­व्याः प­ञ्ज­रं पु­ण्य­दं स­ता­म् ॥ २ ॥ प्र­का­श­य वि­भो ना­थ कृ­पां कृ­त्वा म­मो­प­रि । य­द्य­हं त­व पा­दा­ब्ज­धू­लि­धू­स­रि­तो­ऽभ­व­त् ॥ ३ ॥ वि­नि­यो­गः । अ­स्य श्री­म­द्ब­ग­ला­मु­खी पी­ता­म्ब­रा प­ञ्ज­र­रू­प­स्तो­त्र­म­न्त्र­स्य भ­ग­वा­न्ना­र­द­ऋ­षिः अ­नु­ष्टु­प्छ­न्दः ज­ग­द्व­श्य­क­री श्री­पी­ता­म्ब­रा ब­ग­ला­मु­खी दे­व­ता ह्लीं बी­जं स्वा­हा श­क्तिः क्लीं की­ल­कं म­म वि­प­क्ष­प­र­सै­न्य­म­न्त्र-त­न्त्र-य­न्त्रा­दि­कृ­त्य­क्ष­या­र्थं श्री­म­त्पी­ता­म्ब­रा ब­ग­ला­मु­खी दे­व­ता­प्री­त्य­र्थे च ज­पे वि­नि­यो­गः ॥ ऋ­ष्या­दि न्या­सः । भ­ग­वा­न्ना­र­द­ऋ­ष­ये न­मः शि­र­सि । अ­नु­ष्टु­प्छ­न्द­से न­मः मु­खे । ज­ग­द्व­श्य­क­री श्री­पी­ता­म्ब­रा ब­ग­ला­मु­खी दे­व­ता­यै न­मः हृ­द­ये । ह्लीं बी­जा­य न­मः द­क्षि­ण­स्त­ने स्वा­हा । श­क्त्यै न­मः वा­म­स्त­ने । क्लीं की­ल­का­य न­मः ना­भौ । म­म वि­प­क्ष­प­र­सै­न्य­म­न्त्र­त­न्त्र­य­न्त्रा­दि­कृ­त्य­क्ष­या­र्थं श्री­म­त्पी­ता­म्ब­रा ब­ग­ला­दे­व्याः प्री­त­ये ज­पे वि­नि­यो­गः । क­र­स­म्पु­टे­न क­र­मू­ले­न क­र­शु­द्धिः । ह्ला­मि­ति ष­ट्दी­र्घे­ण ष­ड­ङ्गः । मू­ले­न व्या­प­क­न्या­सं कु­र्या­त् ॥ क­र­न्या­सः । ह्लां अ­ङ्गु­ष्ठा­भ्यां न­मः । ह्लीं त­र्ज­नी­भ्यां स्वा­हा । ह्लूं म­ध्य­मा­भ्यां व­ष­ट् । ह्लैं अ­ना­मि­का­भ्यां हु­म् । ह्लौं क­नि­ष्ठि­का­भ्यां वौ­ष­ट् । ह्लः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां फ­ट् ॥ अ­ङ्ग­न्या­सः । ह्लां हृ­द­या­य न­मः । ह्लीं शि­र­से स्वा­हा । ह्लूं शि­खा­यै व­ष­ट् । ह्लैं क­व­चा­य हु­म् । ह्लौं ने­त्र­त्र­या­य वौ­ष­ट् । ह्लः अ­स्त्रा­य फ­ट् ॥ व्या­प­क­न्या­सः । ॐ ह्लीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ ब­ग­ला­मु­खी त­र्ज­नी­भ्यां स्वा­हा । ॐ स­र्व­दु­ष्टा­नां म­ध्य­मा­भ्यां व­ष­ट् । ॐ वा­चं मु­खं प­दं स्त­म्भ­य अ­ना­मि­का­भ्यां हु­म् । ॐ जि­ह्वां की­ल­य क­नि­ष्ठि­का­भ्यां वौ­ष­ट् । ॐ बु­द्धिं वि­ना­श­य ह्लीं ॐ स्वा­हा क­र­त­ल­क­र­पृ­ष्ठा­भ्यां फ­ट् ॥ अ­ङ्ग­न्या­सः । ॐ ह्लीं हृ­द­या­य न­मः । ॐ ब­ग­ला­मु­खि शि­र­से स्वा­हा । ॐ स­र्व­दु­ष्टा­नां शि­खा­यै व­ष­ट् । ॐ वा­चं मु­खं प­दं स्त­म्भ­य क­व­चा­य हु­म् । ॐ जि­ह्वां की­ल­य ने­त्र­त्र­या­य वौ­ष­ट् । ॐ बु­द्धिं वि­ना­श­य ह्लीं ॐ स्वा­हा अ­स्त्रा­य फ­ट् ॥ ध्या­न­म् । म­ध्ये सु­धा­ब्धि­म­णि­म­ण्ड­प­र­त्न­वे­द्यां सिं­हा­स­नो­प­रि­ग­तां प­रि­पी­त­व­र्णा­म् । पी­ता­म्ब­रा­भ­र­ण­मा­ल्य­वि­भू­षि­ता­ङ्गीं दे­वीं स्म­रा­मि धृ­त­मु­द्ग­र­वै­रि­जि­ह्वा­म् ॥ इ­ति ध्या­त्वा म­न­सा स­म्पू­ज्य यो­नि­मु­द्रां ए­वं मु­द्ग­र­मु­द्रां प्र­द­र्श­य ऋ­ष्या­दि­न्या­सं कृ­त्वा प­ञ्ज­रं न्य­स्ये­त्त् । श्री­पी­ता­म्ब­रा­यै न­मः लं पृ­थि­व्या­त्म­कं ग­न्धं प­रि­क­ल्प­या­मि । श्री­पी­ता­म्ब­रा­यै न­मः हं आ­का­शा­त्म­कं पु­ष्पं प­रि­क­ल्प­या­मि । श्री­पी­ता­म्ब­रा­यै न­मः यं वा­य­व्या­त्म­कं धू­पं प­रि­क­ल्प­या­मि । श्री­पी­ता­म्ब­रा­यै न­मः वं अ­मृ­ता­त्म­कं नै­वे­द्यं प­रि­क­ल्प­या­मि ॥ अ­थ प­ञ्ज­र­स्तो­त्र­म् । श्री­शि­व उ­वा­च - प­ञ्ज­रं त­त्प्र­व­क्ष्या­मि दे­व्याः पा­प­प्र­णा­श­न­म् । यं प्र­वि­श्य च बा­ध­न्ते बा­णै­र­पि न­राः क्व­चि­त् ॥ १ ॥ ॐ ऐं ह्लीं श्रीं श्री­म­त्पी­ता­म्ब­रा­दे­वी ब­ग­ला बु­द्धि­व­र्द्धि­नी । पा­तु मा­म­नि­शं सा­क्षा­त्स­ह­स्रा­र्क­स­म­द्यु­तिः ॥ २ ॥ ॐ ऐं ह्लीं श्रीं शि­खा­दि­पा­द­प­र्य­न्तं व­ज्र­प­ञ्ज­र­धा­रि­णी । ब्र­ह्मा­स्त्र­सं­ज्ञा या दे­वी पी­ता­म्ब­रा­वि­भू­षि­ता ॥ ३ ॥ ॐ ऐं ह्लीं श्रीं श्री­ब­ग­ला ह्य­व­त्व­त्र चो­र्ध्व­भा­गं म­हे­श्व­री । का­मा­ङ्कु­शा क­ला पा­तु ब­ग­ला शा­स्त्र­बो­धि­नी ॥ ४ ॥ ॐ ऐं ह्लीं श्रीं पी­ता­म्ब­रा स­ह­स्रा­क्षा ल­ला­टं का­मि­ता­र्थ­दा । पा­तु मां ब­ग­ला नि­त्यं पी­ता­म्ब­र­सु­धा­रि­णी ॥ ५ ॥ ॐ ऐं ह्लीं श्रीं क­र्ण­यो­श्चै­व यु­ग­प­दा­ति­र­त्न­प्र­पू­जि­ता । पा­तु मां ब­ग­ला­दे­वी ना­सि­कां मे गु­णा­क­रा ॥ ६ ॥ ॐ ऐं ह्लीं श्रीं पी­त­पु­ष्पैः पी­त­व­स्त्रैः पू­जि­ता वे­द­दा­यि­नी । पा­तु मां ब­ग­ला नि­त्यं ब्र­ह्म­वि­ष्ण्वा­दि­से­वि­ता ॥ ७ ॥ ॐ ऐं ह्लीं श्रीं पी­ता­म्ब­रा प्र­स­न्ना­स्या ने­त्र­यो­र्यु­ग­प­द्भ्रु­वौ । पा­तु मां ब­ग­ला नि­त्यं ब­ल­दा पी­त­व­स्त्र­धृ­क् ॥ ८ ॥ ॐ ऐं ह्लीं श्रीं अ­ध­रो­ष्ठौ त­था द­न्ता­न्जि­ह्वां च मु­ख­गां म­म । पा­तु मां ब­ग­ला­दे­वी पी­ता­म्ब­र­सु­धा­रि­णी ॥ ९ ॥ ॐ ऐं ह्लीं श्रीं ग­ले ह­स्ते त­था बा­ह्वोः यु­ग­प­द्बु­द्धि­दा­स­ता­म् । पा­तु मां ब­ग­ला­दे­वी दि­व्य­स्र­ग­नु­ले­प­ना ॥ १० ॥ ॐ ऐं ह्लीं श्रीं हृ­द­ये च स्त­ने ना­भौ क­रा­व­पि कृ­शो­द­री । पा­तु मां ब­ग­ला नि­त्यं पी­त­व­स्त्र­घ­ना­वृ­ता ॥ ११ ॥ ज­ङ्घा­यां च त­था चो­र्वो­र्गु­ल्फ­यो­श्चा­ति­वे­गि­नी । अ­नु­क्त­म­पि य­त्स्था­नं त्व­क्के­श­न­ख­लो­म­क­म् ॥ १२ ॥ अ­सृ­ङ्मां­सं त­था­स्थी­नी स­न्ध­य­श्चा­पि मे प­रा । ताः स­र्वा ब­ग­ला­दे­वी र­क्षे­न्मे च म­नो­ह­रा ॥ १३ ॥ फ­ल­श्रु­तिः । इ­त्ये­त­द्व­र­दं गो­प्यं क­ला­व­पि वि­शे­ष­तः । प­ञ्ज­रं ब­ग­ला­दे­व्याः घो­र­दा­रि­द्र्य­ना­श­न­म् । प­ञ्ज­रं यः प­ठे­द्भ­क्त्या स वि­घ्नै­र्ना­भि­भू­त­ये ॥ १४ ॥ अ­व्या­ह­त­ग­ति­श्चा­स्य ब्र­ह्म­वि­ष्ण्वा­दि­स­त्पु­रे । स्व­र्गे म­र्त्ये च पा­ता­ले ना­र­य­स्तं क­दा­च­न ॥ १५ ॥ न बा­ध­न्ते न­र­व्या­घ्रं प­ञ्ज­र­स्थं क­दा­च­न । अ­तो भ­क्तैः कौ­लि­कै­श्च स्व­र­क्षा­र्थं स­दै­व हि ॥ १६ ॥ प­ठ­नी­यं प्र­य­त्ने­न स­र्वा­न­र्थ­वि­ना­श­न­म् । म­हा­दा­रि­द्र्य­श­म­नं स­र्व­मा­ङ्ग­ल्य­व­र्ध­न­म् ॥ १७ ॥ वि­द्या­वि­न­य­स­त्सौ­ख्यं म­हा­सि­द्धि­क­रं प­र­म् । इ­दं ब्र­ह्मा­स्त्र­वि­द्या­याः प­ञ्ज­रं सा­धु गो­पि­त­म् ॥ १८ ॥ प­ठे­त्स्म­रे­द्ध्या­न­सं­स्थः स ज­ये­न्म­र­णं न­रः । यः प­ञ्ज­रं प्र­वि­श्यै­व म­न्त्रं ज­प­ति वै भु­वि ॥ १९ ॥ कौ­लि­को­ऽकौ­लि­को वा­पि व्या­स­व­द्वि­च­रे­द्भु­वि । च­न्द्र­सू­र्य­स­मो भू­त्वा व­से­त्क­ल्पा­यु­तं दि­वि ॥ २० ॥ श्री­सू­त उ­वा­च - इ­ति क­थि­त­म­शे­षं श्रे­य­सा­मा­दि­बी­ज­म् । भ­व­श­त­दु­रि­त­घ्नं ध्व­स्त­मो­हा­न्ध­का­र­म् । स्म­र­ण­म­ति­श­ये­न प्रा­प्ति­रे­वा­त्र म­र्त्यः । य­दि वि­श­ति स­दा वै प­ञ्ज­रं प­ण्डि­तः स्या­त् ॥ २१ ॥ इ­ति प­र­म­र­ह­स्या­ति­र­ह­स्ये श्री­पी­ता­म्ब­रा­प­ञ्ज­र­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥