Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ब­ग­ला­मु­खी­क­व­चं
वि­श्व­सा­रो­द्धा­र­त­न्त्रा­न्त­र्ग­त­म्


कै­ला­सा­च­ल­म्ध्य­ग­म्पु­र­व­हं शा­न्त­न्त्रि­ने­त्रं शि­वं वा­म­स्था क­व­च­म्प्र­ण­म्य गि­रि­जा भू­ति­प्र­द­म्पृ­च्छ­ति । दे­वी श्री­ब­ग­ला­मु­खी रि­पु­कु­ला­र­ण्या­ग्नि­रू­पा च या त­स्या­श्चा­प­वि­मु­क्त­म­न्त्र­स­हि­त­म्प्री­त्या­ऽधु­ना ब्रू­हि मा­म् ॥ १ ॥ श्री­श­ङ्क­र उ­वा­च - दे­वी श्री­भ­व­व­ल्ल­भे शृ­णु म­हा­म­न्त्रँ वि­भू­ति­प्र­द­न्दे­व्या व­र्म­यु­तं स­म­स्त­सु­ख­दं सा­म्रा­ज्य­द­मु­क्ति­द­म् । ता­रं रु­द्र­व­धूँ वि­र­ञ्चि­म­हि­ला­वि­ष्णु­प्रि­या­का­म­यु­क्का­न्ते श्री­ब­ग­ला­न­ने म­म रि­पु­न्ना­शा­य यु­ग्म­न्त्वि­ति ॥ २ ॥ ऐ­श्व­र्या­णि प­द­ञ्च दे­हि यु­ग­लं शी­घ्र­म­नो­वा­ञ्छि­त­ङ्का­र्यं सा­ध­य यु­ग्म­यु­क्छि­व­व­धू­व­ह्नि­प्रि­या­न्तो म­नुः । कं­सा­रे­स्त­न­य­ञ्च बी­ज­म­प­रा श­क्ति­श्च वा­णी त­था की­लं श्री­म­ति भै­र­व­र्ष्षि­स­हि­त­ञ्छ­न्दो वि­रा­ट्सं­यु­त­म् ॥ ३ ॥ स्वे­ष्टा­र्थ­स्य प­र­स्य वे­त्ति नि­त­रा­ङ्का­र्य­स्य स­म्प्रा­प्त­ये ना­ना­सा­ध्य­म­हा­ग­द­स्य नि­य­त­न्ना­शा­य वी­र्या­प्त­ये । ध्या­त्वा श्री­ब­ग­ला­न­ना­म­नु­व­र­ञ्ज­प्त्वा स­ह­स्रा­ख्य­क­न्दी­ग्र्धैः ष­ट्क­यु­तै­श्च रु­द्र­म­हि­ता­बी­जै­र्वि­न­श्या­ङ्ग­के ॥ ४ ॥ ध्या­न­म् । सौ­व­र्णा­स­न­सं­स्थि­तां त्रि­न­य­नां पी­तां­शु­को­ला­सि­नीं हे­मा­भा­ङ्ग­रु­चिं श­शा­ङ्क­मु­कु­टां स्र­क्च­म्प­क­स्र­ग्यु­ता­म् । ह­स्तै­र्म­द्ग­र­पा­श­ब­द्ध­र­स­नां स­म्बि­भ्र­तीं भू­ष­ण­व्या­प्ता­ङ्गीं ब­ग­ला­मु­खीं त्रि­ज­ग­तां सं­स्त­म्भि­नी­ञ्चि­न्त­ये ॥ वि­नि­यो­ग । ॐ अ­स्य श्री­ब­ग­ला­मु­खी­ब्र­ह्मा­स्त्र­म­न्त्र­क­व­च­स्य भै­र­व­ऋ­षिः वि­रा­ट्छ­न्दः श्री­ब­ग­ला­मु­खी­दे­व­ता क्ली­म्बी­जं ऐं­श­क्तिः श्री­ङ्की­ल­कं म­म प­र­स्य च म­नो­भि­ल­षि­ते­ष्ट­का­र्य­सि­द्ध­ये वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­सः । ॐ शि­र­सि भै­र­व­ऋ­ष­ये­न­मः । ॐ मु­खे वि­रा­ट्छ­न्द­से न­मः । ॐ हृ­दि ब­ग­ला­मु­खी­दे­व­ता­यै­न­मः । ॐ गु­ह्ये क्ली­म्बी­जा­य­न­मः । ॐ पा­द­योः ऐं­श­क्त­ये­न­मः । ॐ स­र्वा­ङ्गे श्री­ङ्की­ल­का­य­न­मः ॥ क­र­न्या­सः । ॐ ह्रां अ­ङ्गु­ष्ठा­भ्या­न्न­मः । ॐ ह्रीं त­र्ज­नी­भ्या­न्न­मः । ॐ ह्रूं म­ध्य­मा­भ्या­न्न­मः । ॐ ह्रैं अ­ना­मि­का­भ्या­न्न­मः । ॐ ह्रौं क­नि­ष्ठि­का­भ्या­न्न­मः । ॐ ह्रः क­र­त­ल­क­र­पृ­ष्ठा­भ्या­न्न­मः ॥ हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः । ॐ ह्राँ हृ­द­या­य­न­मः । ॐ ह्रीं शि­र­से स्वा­हा । ॐ ह्रूं शि­खा­यै­व­ष­ट् । ॐ ह्रैं क­व­चा­य­हु­म् । ॐ ह्रौं ने­त्र­त्र­या­य­वौ­ष­ट् । ॐ ह्रः अ­स्त्रा­य फ­ट् ॥ म­न्त्रो­द्धा­रः । ॐ ह्राँ ऐं श्रीं क्लीं श्री­ब­ग­ला­न­ने म­म रि­पू­न्ना­श­य । म­मै­श्व­र्या­णि दे­हि । शी­घ्र­म­नो­वा­ञ्छि­त­का­र्यं सा­ध­यः । ह्रीं­स्वा­हा ॥ क­व­च­म् । शि­रो मे पा­तु ॐ ह्रीं ऐं श्रीं क्लीं पा­तु ल­ला­ट­क­म् । स­म्बो­ध­न­प­द­म्पा­तु ने­त्रे श्री­ब­ग­ला­न­ने ॥ १ ॥ श्रु­तौ म­म रि­पु­म्पा­तु ना­सि­का­न्ना­श­य द्व­य­म् । पा­तु ग­ण्डौ स­दा मा­मै­श्व­र्या­ण्य­न्त­न्तु म­स्त­क­म् ॥ २ ॥ दे­हि द्व­न्द्वं स­दा जि­ह्वा­म्पा­तु शी­घ्रँ व­चो म­म । क­ण्ठ­दे­शं स नः पा­तु वा­ञ्छि­त­म्बा­हु­मू­ल­क­म् ॥ ३ ॥ का­र्यं सा­ध­य द्व­न्द्व­न्तु क­रौ पा­तु स­दा म­म । मा­या­यु­क्ता त­था स्वा­हा हृ­द­य­म्पा­तु स­र्व­दा ॥ ४ ॥ अ­ष्टा­धि­क­च­त्वा­रिं­श­द­ण्डा­ढ्या ब­ग­ला­मु­खी । र­क्षा­ङ्क­रो­तु स­र्व­त्र गृ­हे­ऽर­ण्ये स­दा म­म ॥ ५ ॥ ब्र­ह्मा­स्त्रा­ख्यो म­नुः पा­तु स­र्वा­ङ्गे स­र्व­स­न्धि­षु । म­न्त्र­रा­जः स­दा र­क्षा­ङ्क­रो­तु म­म स­र्व­दा ॥ ६ ॥ ॐ ह्रीं पा­तु ना­भि­दे­श­मे क­टि­मे ब­ग­ला­व­तु । मु­खी व­र्ण­द्व­य­म्पा­तु लि­ङ्ग­मे मु­ष्क­यु­ग्म­क­म् ॥ ७ ॥ जा­नु­नी स­र्व­दु­ष्टा­ना­म्पा­तु मे व­र्ण­प­ञ्च­क­म् । वा­च­मु­ख­न्त­था पा­दं ष­ड्व­र्णा प­र­मे­श्व­री ॥ ८ ॥ ज­ङ्घा­यु­ग्मे स­दा पा­तु ब­ग­ला रि­पु­मो­हि­नी । स्त­म्भ­ये­ति प­द­म्पृ­ष्ठ­म्पा­तु­व­र्ण­त्र­य­म­म ॥ ९ ॥ जि­ह्वाँ व­र्ण­द्व­य­म्पा­तु गु­ल्फौ मे की­ल­ये­ति च । पा­दो­द्र्ध्वं स­र्व­दा पा­तु बु­द्धिं पा­द­त­ले म­म ॥ १० ॥ वि­ना­श­य प­द­म्पा­तु पा­दा­ङ्गु­ल्यो­र्न्न­खा­नि मे । ह्रीं बी­जं स­र्व­दा पा­तु बु­द्धी­न्द्रि­य­व­चां­सि मे ॥ ११ ॥ स­र्वा­ङ्ग­म्प्र­ण­वः पा­तु स्वा­हा रो­मा­णि मे­ऽव­तु । ब्रा­ह्मी पू­र्व­द­ले पा­तु चा­ग्ने­यां वि­ष्णु­व­ल्ल­भा ॥ १२ ॥ मा­हे­शी द­क्षि­णे पा­तु चा­मु­ण्डा रा­क्ष­से­ऽव­तु । कौ­मा­री प­श्चि­मे पा­तु वा­य­व्ये चा­प­रा­जि­ता ॥ १३ ॥ वा­रा­ही चो­त्त­रे पा­तु ना­र­सिं­ही शि­वे­ऽव­तु । ऊ­र्द्ध्व­म्पा­तु म­हा­ल­क्ष्मीः पा­ता­ले शा­र­दा­ऽव­तु ॥ १४ ॥ इ­त्य­ष्टौ श­क्त­यः पा­न्तु सा­यु­धा­श्च स­वा­ह­नाः । रा­ज­द्वा­रे म­हा­दु­र्गे पा­तु मा­ङ्ग­ण­ना­य­कः ॥ १५ ॥ श्म­शा­ने ज­ल­म­ध्ये च भै­र­व­श्च स­दा­ऽव­तु । द्वि­भु­जा र­क्त­व­स­नाः स­र्वा­भ­र­ण­भू­षि­ताः ॥ १६ ॥ यो­गि­न्यः स­र्व­दा पा­तु म­हा­र­ण्ये स­दा म­म । इ­ति ते क­थि­त­न्दे­वि क­व­च­म्प­र­मा­द्भु­त­म् ॥ १७ ॥ श्री­वि­श्व­वि­ज­य­न्ना­म की­र्ति­श्री­वि­ज­य­प्र­द­म् । अ­पु­त्रो ल­भ­ते पु­त्र­न्धी­रं शू­रं श­ता­यु­ष­म् ॥ १८ ॥ नि­र्द्ध­नो ध­न­मा­प्नो­ति क­व­च­स्या­स्य पा­ठ­तः । ज­पि­त्वा म­न्त्र­रा­ज­न्तु ध्या­त्वा श्री­ब­ग­ला­मु­खी­म् ॥ १९ ॥ प­ठे­दि­दं हि क­व­च­न्नि­शा­या­न्नि­य­मा­त्तु यः । य­द्य­त्का­म­य­ते का­मं सा­ध्या­सा­ध्ये म­ही­त­ले ॥ २० ॥ त­त्त­त्का­म­म­वा­प्नो­ति स­प्त­रा­त्रे­ण श­ङ्क­री । गु­रु­न्ध्या­त्वा सु­रा­म्पी­त्वा रा­त्रौ श­क्ति­स­म­न्वि­तः ॥ २१ ॥ क­व­च­ण्यः प­ठे­द्दे­वि त­स्या­ऽसा­ध्य­न्न कि­ञ्च­न । य­न्ध्या­त्वा प्र­ज­पे­न्म­न्त्र­स­ह­स्र­ङ्क­व­च­म्प­ठे­त् ॥ २२ ॥ त्रि­रा­त्रे­ण व­श­या­ति मृ­त्यु­न्त­न्ना­त्र सं­श­यः । लि­खि­त्वा प्र­ति­मां श­त्रो­स्स­ता­ले­न ह­रि­द्र­या ॥ २३ ॥ लि­खि­त्वा हृ­दि त­न्ना­म त­न्ध्या­त्वा प्र­ज­पे­न्म­नु­म् । ए­क­विं­श­दि­नं या­व­त्प्र­त्य­ह­ञ्च स­ह­स्र­क­म् ॥ २४ ॥ ज­प्त्वा प­ठे­त्तु क­व­च­ञ्च­तु­र्विं­श­ति­वा­र­क­म् । सं­स्त­म्भ­ञ्जा­य­ते श­त्रो­र्न्ना­त्र का­र्या वि­चा­र­णा ॥ २५ ॥ वि­वा­दे वि­ज­य­न्त­स्य स­ङ्ग्रा­मे ज­य­मा­प्नु­या­त् । श्म­शा­ने च भ­य­न्ना­स्ति क­व­च­स्य प्र­भा­व­तः ॥ २६ ॥ न­व­नी­त­ञ्चा­भि­म­न्त्र्य स्त्री­णा­न्द­द्या­न्म­हे­श्व­रि । व­न्ध्या­या­ञ्जा­य­ते पु­त्रो वि­द्या­ब­ल­स­म­न्वि­तः ॥ २७ ॥ श्म­शा­ना­ङ्गा­र­मा­दा­य भौ­मे रा­त्रौ श­ना­व­थ । पा­दो­द­के­न स्पृ­ष्ट्वा च लि­खे­लौ­ह­श­ला­क­या ॥ २८ ॥ भू­मौ श­त्रोः स्व­रू­प­ञ्च हृ­दि ना­म स­मा­लि­खे­त् । ह­स्त­न्त­द्धृ­द­ये द­त्वा क­व­च­न्ति­थि­वा­र­क­म् ॥ २९ ॥ ध्या­त्वा ज­पे­न्म­न्त्र­रा­ज­न्न­व­रा­त्र­म्प्र­य­त्न­तः । म्रि­य­ते ज्व­र­दा­हे­न द­श­मे­ऽह्नि न सं­श­यः ॥ ३० ॥ भू­र्ज­प­त्रे­ष्वि­दं स्तो­त्र­म­ष्ट­ग­न्धे­न सँ­लि­खे­त् । धा­र­ये­द्द­क्षि­णे बा­हौ ना­री वा­म­भु­जे त­था ॥ ३१ ॥ स­ङ्ग्रा­मे ज­य­मा­प्नो­ति ना­री पु­त्र­व­ती भ­वे­त् । ब्र­ह्मा­स्त्रा­दी­नि श­स्त्रा­णि नै­व कृ­न्त­न्ति त­ञ्ज­न­म् ॥ ३२ ॥ स­म्पू­ज्य क­व­च­न्नि­त्य­म्पू­जा­याः फ­ल­मा­ल­भे­त् । बृ­ह­स्प­ति­स­मो वा­पि वि­भ­वे ध­न­दो­प­मः ॥ ३३ ॥ का­म­तु­ल्य­श्च ना­री­णां श­त्रू­णा­ञ्च य­मो­प­मः । क­वि­ता­ल­ह­री त­स्य भ­वे­द्ग­ङ्गा­प्र­वा­ह­व­त् ॥ ३४ ॥ ग­द्य­प­द्य­म­यी वा­णी भ­वे­द्दे­वी­प्र­सा­द­तः । ए­का­द­श­श­तं या­व­त्पु­र­श्च­र­ण­मु­च्य­ते ॥ ३५ ॥ पु­र­श्च­र्या­वि­ही­न­न्तु न चे­द­म्फ­ल­दा­य­क­म् । न दे­य­म्प­र­शि­ष्ये­भ्यो दु­ष्टे­भ्य­श्च वि­शे­ष­तः ॥ ३६ ॥ दे­यं शि­ष्या­य भ­क्ता­य प­ञ्च­त्व­ञ्चा­ऽन्य­था­प्नु­या­त् । इ­द­ङ्क­व­च­म­ज्ञा­त्वा भ­जे­द्यो ब­ग­ला­मु­खी­म् । श­त­को­टि ज­पि­त्वा तु त­स्य सि­द्धि­र्न्न जा­य­ते ॥ ३७ ॥ दा­रा­ढ्यो म­नु­जो­स्य ल­क्ष­ज­प­तः प्रा­प्नो­ति सि­द्धि­म्प­रां वि­द्यां श्री­वि­ज­य­न्त­था सु­नि­य­त­न्धा­र­ञ्च वी­रं व­र­म् । ब्र­ह्मा­स्त्रा­ख्य­म­नुं वि­लि­ख्य नि­त­रा­म्भू­र्जे­ष्ट­ग­न्धे­न वै धृ­त्वा रा­ज­पु­रं व्र­ज­न्ति ख­लु ये दा­सो­ऽस्ति ते­षा­न्नृ­पः ॥ ३८ ॥ इ­ति वि­श्व­सा­रो­द्धा­र­त­न्त्रे पा­र्व­ती­श्व­र­सं­वा­दे ब­ग­ला­मु­खी­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥