Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
९) सि­द्धि­दा­त्री - नि­र्वा­ण­च­क्र


सि­द्ध­ग­न्ध­र्व­य­क्षा­द्यै­र­सु­रै­र­म­रै­र­पि । से­व्य­मा­ना स­दा भू­या­त्सि­द्धि­दा सि­द्धि­दा­यि­नी ॥ ध्या­न­म् । व­न्दे वा­ञ्छि­त­म­नो­र­था­र्थं च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् । क­म­ल­स्थि­तां च­तु­र्भु­जां सि­द्धि­दां य­श­स्व­नी­म् ॥ स्व­र्ण­व­र्ण­नि­र्वा­ण­च­क्र­स्थि­तां न­व­म­दु­र्गां त्रि­ने­त्रा­म् । श­ङ्ख­च­क्र­ग­दा प­द्म­ध­रां सि­द्धि­दा­त्रीं भ­जे­ऽह­म् ॥ प­टा­म्ब­र­प­रि­धा­नां सु­हा­स्यां ना­ना­ल­ङ्का­र­भू­षि­ता­म् । म­ञ्जी­र­हा­र­के­यू­र­कि­ङ्कि­णी­र­त्न­कु­ण्ड­ल­म­ण्डि­ता­म् ॥ प्र­फु­ल्ल­व­द­नां प­ल्ल­वा­ध­रां का­न्त­क­पो­लां पी­न­प­यो­ध­रा­म् । क­म­नी­यां ला­व­ण्यां क्षी­ण­क­टिं नि­म्न­ना­भिं नि­त­म्ब­नी­म् ॥ स्तो­त्र­म् । क­ञ्ज­ना­भां श­ङ्ख­च­क्र­ग­दा­ध­रां मु­कु­टो­ज्ज्व­ला­म् । स्मे­र­मु­खि शि­व­प­त्नि सि­द्धि­दा­त्रि न­मो­ऽस्तु ते ॥ प­टा­म्ब­र­प­रि­धा­नां ना­ना­ल­ङ्का­र­भू­षि­ता­म् । न­लि­न­स्थि­ता न­लि­ना­क्षी सि­द्धि­दा­त्री न­मो­ऽस्तु ते ॥ प­र­मा­न­न्द­म­यी दे­वी प­र­ब्र­ह्म प­र­मा­त्मा । प­र­म­श­क्ति प­र­म­भ­क्ति सि­द्धि­दा­त्री न­मो­ऽस्तु ते ॥ वि­श्व­क­र्त्री वि­श्व­भ­र्त्री वि­श्व­ह­र्त्री वि­श्व­प्री­ता । वि­श्वा­र्चि­ता वि­श्वा­ती­ता सि­द्धि­दा­त्री न­मो­ऽस्तु ते ॥ भु­क्ति­मु­क्ति­का­र­णी भ­क्त­क­ष्ट­नि­वा­रि­णी । भ­व­सा­ग­र­ता­रि­णी सि­द्धि­दा­त्री न­मो­ऽस्तु ते ॥ ध­र्मा­र्थ­का­म­प्र­दा­यि­नी म­हा­मो­ह­वि­ना­शि­नी । मो­क्ष­दा­यि­नी सि­द्धि­दा­त्री ऋ­द्धि­दा­त्री न­मो­ऽस्तु ते ॥ क­व­च­म् । ओ­ङ्का­रः पा­तु शी­र्षे मां ऐं बी­जं मां हृ­द­ये । ह्रीं बी­जं स­दा पा­तु न­भो गृ­हो च पा­द­योः ॥ ल­ला­ट­क­र्णौ श्रीं बी­जं पा­तु क्लीं बी­जं मां ने­त्र­घ्रा­णौ । क­पो­ल­चि­बु­कौ ह­सौः पा­तु ज­ग­त्प्र­सू­त्यै मां स­र्व­व­द­ने ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥