Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
४) कू­ष्मा­ण्डा - अ­ना­ह­त­च­क्र


सु­रा­स­म्पू­र्ण­क­ल­शं रु­धि­रा­प्लु­त­मे­व च । द­धा­ना ह­स्त­प­द्मा­भ्यां कू­ष्मा­ण्डा शु­भ­दा­ऽस्तु मे ॥ ध्या­न­म् । व­न्दे वा­ञ्छि­त­का­म­र्थं च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् । सिं­हा­रू­ढा­म­ष्ट­भु­जां कु­ष्मा­ण्डां च य­श­स्वि­नी­म् ॥ भा­स्व­रां भा­नु­नि­भा­म­ना­ह­त­स्थि­तां च­तु­र्थ­दु­र्गां त्रि­ने­त्रा­म् । क­म­ण्ड­लु­चा­प­बा­ण­प­द्म­सु­धा­क­ल­श­च­क्र­ग­दा­ज­प­व­टी­ध­रा­म् ॥ प­टा­म्ब­र­प­रि­धा­नां क­म­नी­यां मृ­दु­हा­स्या ना­ना­ल­ङ्का­र­भू­षि­ता­म् । म­ञ्जी­र­हा­र­के­यू­र­कि­ङ्कि­णी­र­त्न­कु­ण्ड­ल­म­ण्डि­ता­म् । प्र­फु­ल्ल­व­द­नां चा­रु­चि­बु­कां का­न्त­क­पो­लां तु­ङ्ग­कु­चा­म् । को­ला­ङ्गीं स्मे­र­मु­खीं क्षी­ण­क­टिं नि­म्न­ना­भिं नि­त­म्ब­नी­म् ॥ स्त्रो­त्र­म् । दु­र्ग­ति­ना­शि­नी त्वं हि दा­रि­द्र्या­दि­वि­ना­शि­नी । ज­य­दा ध­न­दा कू­ष्मा­ण्डे प्र­ण­मा­म्य­ह­म् ॥ ज­ग­न्मा­ता ज­ग­त्क­र्त्रि ज­ग­दा­धा­र­रू­पि­णी । च­रा­च­रे­श्व­री कू­ष्मा­ण्डे प्र­ण­मा­म्य­ह­म् ॥ त्रै­लो­क्य­सु­न्द­री त्वं हि दुः­ख­शो­क­नि­वा­रि­णी । प­र­मा­न­न्द­म­यी कू­ष्मा­ण्डे प्र­ण­मा­म्य­ह­म् ॥ क­व­च­म् । ह­स­रै मे शि­रः पा­तु कू­ष्मा­ण्डा भ­व­ना­शि­नी । ह­स­ल­क­री ने­त्र­ऽथ ह­स­रौ­श्च ल­ला­ट­क­म् ॥ कौ­मा­री पा­तु स­र्व­गा­त्रे वा­रा­ही उ­त्त­रे त­था । पू­र्वे पा­तु वै­ष्ण­वी इ­न्द्रा­णी द­क्षि­णे म­म । दि­ग्दि­क्षु स­र्व­त्रै­व कू­म्बी­जं स­र्व­दा­ऽव­तु ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥