Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

दे­व्या आ­रा­त्रि­क­म्


॥ ह­रि ॐ ॥ ज­य दे­वि ज­य दे­वि ज­य मो­ह­न­रू­पे । मा­मि­ह ज­न­नि स­मु­द्ध­र प­ति­तं भ­व­कू­पे ॥ ध्रु­व­प­द­म् ॥ प्र­व­रा­ती­र­नि­वा­सि­नि नि­ग­म­प्र­ति­पा­द्ये पा­रा­वा­र­वि­हा­रि­णि ना­रा­य­णि ह्व­द्ये । प्र­प­ञ्च­सा­रे ज­ग­दा­धा­रे श्री­वि­द्ये प्र­प­न्न­पा­ल­न­नि­र­ते मु­नि­वृ­न्दा­रा­ध्ये ॥ १ ॥ ज­य दे­वि ज­य दे­वि ज­य मो­ह­न­रू­पे । मा­मि­ह ज­न­नि स­मु­द्ध­र प­ति­तं भ­व­कू­पे ॥ दि­व्य­सु­धा­क­र­व­द­ने कु­न्दो­ज्ज्व­ल­र­द­ने प­द­न­ख­नि­र्जि­त­म­द­ने म­धु­कै­ट­भ­क­द­ने । वि­क­सि­त­प­ञ्क­ज­न­य­ने प­न्न­ग­प­ति­श­य­ने ख­ग­प­ति­व­ह­ने ग­ह­ने स­ङ्क­ट­व­न­द­ह­ने ॥ २ ॥ ज­य दे­वि ज­य दे­वि ज­य मो­ह­न­रू­पे । मा­मि­ह ज­न­नि स­मु­द्ध­र प­ति­तं भ­व­कू­पे ॥ म­ञ्जी­रा­ङ्कि­त­च­र­णे म­णि­मु­क्ता­भ­र­णे क­ङ्चु­कि­व­स्त्रा­व­र­णे व­क्त्रा­म्बु­ज­ध­र­णे । श­क्रा­म­य­भ­य­ह­र­णे भू­सु­र­सु­ख­क­र­णे क­रू­णां कु­रू मे श­र­णे ग­ज­न­क्रो­द्ध­र­णे ॥ ३ ॥ ज­य दे­वि ज­य दे­वि ज­य मो­ह­न­रू­पे । मा­मि­ह ज­न­नि स­मु­द्ध­र प­ति­तं भ­व­कू­पे ॥ छि­त्त्वा रा­हु­ग्री­वां पा­सि त्वं वि­बु­धा­न् द­दा­सि मृ­त्यु­म­नि­ष्टं पी­यू­षं वि­बु­धा­न् । वि­ह­र­सि दा­न­व­ऋ­द्धा­न्स­म­रे सं­सि­द्धा­न् म­ध्व­मु­नी­श्व­र­व­र­दे पा­ल­य सं­सि­द्धा­न् ॥ ४ ॥ ज­य दे­वि ज­य दे­वि ज­य मो­ह­न­रू­पे । मा­मि­ह ज­न­नि स­मु­द्ध­र प­ति­तं भ­व­कू­पे ॥ इ­ति दे­व्या आ­रा­त्रि­कं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥