Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

वृ­न्दा­दे­व्य­ष्ट­क­म्


गा­ङ्गे­य­चा­म्पे­य­त­डि­द्वि­नि­न्दि­रो­चिः­प्र­वा­ह­स्न­पि­ता­त्म­वृ­न्दे । ब­न्धू­क­ब­न्धु­द्यु­ति­दि­व्य­वा­सो­वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ १ ॥ बि­म्बा­ध­रो­दि­त्व­र­म­न्द­हा­स्य­ना­सा­ग्र­मु­क्ता­द्यु­ति­दी­पि­ता­स्ये । वि­चि­त्र­र­त्ना­भ­र­ण­श्रि­या­ढ्ये वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ २ ॥ स­म­स्त­वै­कु­ण्ठ­शि­रो­म­णौ श्री­कृ­ष्ण­स्य वृ­न्दा­व­न­ध­न्य­धा­मि­न् । द­त्ता­धि­का­रे वृ­ष­भा­नु­पु­त्र्या वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ ३ ॥ त्व­दा­ज्ञ­या प­ल्ल­व­पु­ष्प­भृ­ङ्ग­मृ­गा­दि­भि­र्मा­ध­व­के­लि­कु­ञ्जाः । म­ध्वा­दि­भि­र्भा­न्ति वि­भू­ष्य­मा­णाः वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ ४ ॥ त्व­दी­य­दौ­त्ये­न नि­कु­ञ्ज­यू­नोः अ­त्यु­त्क­योः के­लि­वि­ला­स­सि­द्धिः । त्व­त्सौ­भ­गं के­न नि­रु­च्य­तां त­द्वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ ५ ॥ रा­सा­भि­ला­षो व­स­ति­श्च वृ­न्दा­व­ने त्व­दी­शा­ङ्घ्रि­स­रो­ज­से­वा । ल­भ्या च पुं­सां कृ­प­या त­वै­व वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ ६ ॥ त्वं की­र्त्य­से सा­त्व­त­त­न्त्र­वि­द्भिः ली­ला­भि­धा­ना कि­ल कृ­ष्ण­श­क्तिः । त­वै­व मू­र्ति­स्तु­ल­सी नृ­लो­के वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ ७ ॥ भ­क्त्या वि­ही­ना अ­प­रा­ध­ले­शैः क्षि­प्ता­श्च का­मा­दि­त­र­ङ्ग­म­ध्ये । कृ­पा­म­यि त्वां श­र­णं प्र­प­न्नाः वृ­न्दे नु­म­स्ते च­र­णा­र­वि­न्द­म् ॥ ८ ॥ वृ­न्दा­ष्ट­कं यः शृ­णु­या­त्प­ठे­च्च वृ­न्दा­व­ना­धी­श­प­दा­ब्ज­भृ­ङ्गः । स प्रा­प्य वृ­न्दा­व­न­नि­त्य­वा­सं त­त्प्रे­म­से­वां ल­भ­ते कृ­ता­र्थः ॥ ९ ॥ इ­ति वि­श्व­ना­थ­च­क्र­व­र्ती ठ­कु­र­कृ­तं वृ­न्दा­दे­व्य­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥