Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

वै­रि­ना­श­नं का­लि­का­क­व­च­म्


कै­ला­स­शि­ख­रा­सी­नं दे­व­दे­वं ज­ग­द्गु­रु­म् । श­ङ्क­रं प­रि­प­प्र­च्छ पा­र्व­ती प­र­मे­श्व­र­म् ॥ १ ॥ कै­ला­स­शि­ख­रा­रू­ढं श­ङ्क­रं व­र­दं शि­व­म् । दे­वी प­प्र­च्छ स­र्व­ज्ञं स­र्व­दे­व म­हे­श्व­र­म् ॥ १ ॥ पा­र्व­त्यु­वा­च - भ­ग­व­न्दे­व­दे­वे­श दे­वा­नां भो­ग­द प्र­भो । प्र­ब्रू­हि मे म­हा­दे­व गो­प्यं चे­द्य­दि हे प्र­भो ॥ २ ॥ श­त्रू­णां ये­न ना­शः स्या­दा­त्म­नो र­क्ष­णं भ­वे­त् । प­र­मै­श्व­र्य­म­तु­लं ल­भे­द्ये­न हि त­द्व­द ॥ ३ ॥ भै­र­व उ­वा­च - व­क्ष्या­मि ते म­हा­दे­वि स­र्व­ध­र्म­वि­दां व­रे । अ­द्भु­तं क­व­चं दे­व्याः स­र्व­का­म­प्र­सा­ध­क­म् ॥ ४ ॥ वि­शे­ष­तः श­त्रु­ना­शं स­र्व­र­क्षा­क­रं नृ­णा­म् । स­र्वा­रि­ष्ट­प्र­श­म­नं स­र्वा­भ­द्र­वि­ना­श­न­म् ॥ ५ ॥ सु­ख­दं भो­ग­दं चै­व व­शी­क­र­ण­मु­त्त­म­म् । श­त्रु­सं­घाः क्ष­यं या­न्ति भ­व­न्ति व्या­धि­पी­डि­अ­ताः ॥ ६ ॥ दुः­खि­नो ज्व­रि­ण­श्चै­व स्वा­भी­ष्ट­द्रो­हि­ण­स्त­था । भो­ग­मो­क्ष­प्र­दं चै­व का­लि­का­क­व­चं प­ठे­त् ॥ ७ ॥ वि­नि­यो­गः । ॐ अ­स्य श्री­का­लि­का­क­व­च­स्य भै­र­व ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­का­लि­का दे­व­ता श­त्रु­सं­हा­रा­र्थ ज­पे वि­नि­यो­गः ॥ ध्या­न­म् । ॐ ध्या­ये­त्का­लीं म­हा­मा­यां त्रि­ने­त्रां ब­हु­रू­पि­णी­म् । च­तु­र्भु­जां ल­ल­ज्जि­ह्वां पू­र्ण­च­न्द्र­नि­भा­न­ना­म् ॥ ८ ॥ नी­लो­त्प­ल­द­ल­श्या­मां श­त्रु­सं­घ­वि­दा­रि­णी­म् । न­र­मु­ण्डं त­था ख­ड्गं क­म­लं च व­रं त­था ॥ ९ ॥ नि­र्भ­यां र­क्त­व­द­नां दं­ष्ट्रा­ली­घो­र­रू­पि­णी­म् । सा­ट्ट­हा­सा­न­नां दे­वीं स­र्व­दां च दि­ग­म्ब­री­म् ॥ १० ॥ श­वा­स­न­स्थि­तां का­लीं मु­ण्ड­मा­ला­वि­भू­षि­ता­म् । इ­ति ध्या­त्वा म­हा­का­लीं त­त­स्तु क­व­चं प­ठे­त् ॥ ११ ॥ ॐ का­लि­का घो­र­रू­पा स­र्व­का­म­प्र­दा शु­भा । स­र्व­दे­व­स्तु­ता दे­वी श­त्रु­ना­शं क­रो­तु मे ॥ १२ ॥ ॐ ह्रीं ह्रीं­रू­पि­णीं चै­व ह्रां ह्रीं ह्रां­रू­पि­णीं त­था । ह्रां ह्रीं क्षों क्षौं­स्व­रू­पा सा स­दा श­त्रू­न्वि­दा­र­ये­त् ॥ १३ ॥ श्रीं-ह्रीं ऐं­रू­पि­णी दे­वी भ­व­ब­न्ध­वि­मो­च­नी । हुं­रू­पि­णी म­हा­का­ली र­क्षा­स्मा­न्दे­वि स­र्व­दा ॥ १४ ॥ य­या शु­म्भो ह­तो दै­त्यो नि­शु­म्भ­श्च म­हा­सु­रः । वै­रि­ना­शा­य व­न्दे तां का­लि­कां श­ङ्क­र­प्रि­या­म् ॥ १५ ॥ ब्रा­ह्मी शै­वी वै­ष्ण­वी च वा­रा­ही ना­र­सिं­हि­का । कौ­मा­र्यै­न्द्री च चा­मु­ण्डा खा­द­न्तु म­म वि­द्वि­षः ॥ १६ ॥ सु­रे­श्व­री घो­र­रू­पा च­ण्ड­मु­ण्ड­वि­ना­शि­नी । मु­ण्ड­मा­ला­वृ­ता­ङ्गी च स­र्व­तः पा­तु मां स­दा ॥ १७ ॥ ह्रीं ह्रीं ह्रीं का­लि­के घो­रे दं­ष्ट्रे­व रु­धि­र­प्रि­ये । रु­धि­रा­पू­र्ण­व­क्त्रे च रु­धि­रे­णा­वृ­त­स्त­नि ॥ १८ ॥ म­म श­त्रू­न्खा­द­य खा­द­य हिं­स हिं­स मा­र­य मा­र­य भि­न्धि भि­न्धि छि­न्धि छि­न्धि उ­च्चा­ट­य उ­च्चा­ट­य द्रा­व­य द्रा­व­य शो­ष­य शो­ष­य स्वा­हा । ह्रां ह्रीं का­लि­का­यै म­दी­य­श­त्रू­न्स­म­र्प­या­मि स्वा­हा । ॐ ज­य ज­य कि­रि कि­रि कि­टि कि­टि क­ट क­ट म­र्द म­र्द मो­ह­य मो­ह­य ह­र ह­र म­म रि­पू­न ध्वं­स ध्वं­स भ­क्ष­य भ­क्ष­य त्रो­ट­य त्रो­ट­य या­तु­धा­ना­न्चा­मु­ण्डे स­र्व­ज­ना­न्रा­ज्ञो रा­ज­पु­रु­षा­न्स्त्रि­यो म­म व­श्या­न्कु­रु कु­रु त­नु त­नु धा­न्यं ध­नं मे­ऽश्वा­न्ग­जा­न्र­त्ना­नि दि­व्य­का­मि­नीः पु­त्रा­न्रा­ज­श्रि­यं दे­हि य­च्छ क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वा­हा ॥ इ­त्ये­त­त्क­व­चं दि­व्यं क­थि­तं श­म्भु­ना पु­रा । ये प­ठ­न्ति स­दा ते­षां ध्रु­वं न­श्य­न्ति श­त्र­वः ॥ १९ ॥ वै­रि­णः प्र­ल­यं या­न्ति व्या­धि­ता या भ­व­न्ति हि । ब­ल­ही­नाः पु­त्र­ही­नाः श­त्र­व­स्त­स्य स­र्व­दा ॥ २० ॥ स­ह­स्र­प­ठ­ना­त्सि­द्धिः क­व­च­स्य भ­वे­त्त­दा । त­त्का­र्या­णि च सि­ध्य­न्ति य­था श­ङ्क­र­भा­षि­त­म् ॥ २१ ॥ श्म­शा­ना­ङ्गा­र­मा­दा­य चू­र्णं कृ­त्वा प्र­य­त्न­तः । पा­दो­द­के­न पि­ष्ट्वा त­ल्लि­खे­ल्लो­ह­श­ला­क­या ॥ २२ ॥ भू­मौ श­त्रू­न्ही­न­रू­पा­नु­त्त­रा­शि­र­स­स्त­था । ह­स्तं द­त्त्वा तु हृ­द­ये क­व­चं तु स्व­यं प­ठे­त् ॥ २३ ॥ श­त्रोः प्रा­ण­प्रि­य­ष्ठां तु कु­र्या­न्म­न्त्रे­ण म­न्त्र­वि­त् । ह­न्या­द­स्त्रं प्र­हा­रे­ण श­त्रो ग­च्छ य­म­क्ष­य­म् ॥ २४ ॥ ज्व­ल­द­ङ्गा­र­ता­पे­न भ­व­न्ति ज्व­रि­ता भृ­श­म् । प्रो­ञ्छ­नै­र्वा­म­पा­दे­न द­रि­द्रो भ­व­ति ध्रु­व­म् ॥ २५ ॥ वै­रि­ना­श­क­रं प्रो­क्तं क­व­चं व­श्य­का­र­क­म् । प­र­मै­श्व­र्य­दं चै­व पु­त्र­पौ­त्रा­दि­वृ­द्धि­द­म् ॥ २६ ॥ प्र­भा­त­स­म­ये चै­व पू­जा­का­ले च य­त्न­तः । सा­य­ङ्का­ले त­था पा­ठा­त्स­र्व­सि­द्धि­र्भ­वे­द्ध्रु­व­म् ॥ २७ ॥ श­त्रु­रु­च्चा­ट­नं या­ति दे­शा­द्वा वि­च्यु­तो भ­वे­त् । प­श्चा­त्कि­ङ्क­र­ता­मे­ति स­त्यं स­त्यं न सं­श­यः ॥ २८ ॥ श­त्रु­ना­श­क­रे दे­वि स­र्व­स­म्प­त्क­रे शु­भे । स­र्व­दे­व­स्तु­ते दे­वि का­लि­के त्वां न­मा­म्य­ह­म् ॥ २९ ॥ इ­ति श्री­रु­द्र­या­म­ले का­लि­का­क­ल्पे का­लि­का­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥