Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

त­न्त्रो­क्त रा­त्रि­सू­क्त­म्


वि­श्वे­श्व­री ज­ग­द्धा­त्रीं स्थि­ति­सं­हा­र­का­रि­णी­म् । नि­द्रां भ­ग­व­तीं वि­ष्णु­र­तु­लां ते­ज­सः प्र­भुः ॥ १ ॥ ब्र­ह्मो­वा­च - त्वं स्वा­हा त्वं स्व­धा­त्वं हि व­ष­ट्का­र­स्व­रा­त्मि­का । सु­धा त्व­म­क्ष­रे नि­त्ये त्रि­धा मा­त्रा­त्मि­का स्थि­ता ॥ २ ॥ अ­र्ध­मा­त्रा स्थि­ता नि­त्या या­नु­च्चा­र्या वि­शे­ष­तः । त्व­मे­व सं­ध्या सा­वि­त्री त्वं दे­वी ज­न­नी प­रा ॥ ३ ॥ त्व­यै­त­द्धा­र्य­ते वि­श्वं त्व­यै­त­त्सृ­ज्य­ते ज­ग­त् । त्व­यै­त­त्पा­ल्य­ते दे­वि त्व­म­त्स्य­न्ते­च स­र्व­दा ॥ ४ ॥ वि­सृ­ष्टौ सृ­ष्टि­रू­पा­त्व­म्स्थि­ति­रू­पा­च पा­ल­ने । त­था सं­ह­ति­रू­पां­ते ज­ग­तो­ऽस्य ज­ग­न्म­ये ॥ ५ ॥ म­हा­वि­द्या म­हा­मा­या म­हा­मे­धा­म­हा­स्मृ­तिः । म­हा­मो­हा च भ­व­ती म­हा­दे­वी म­हा­सु­री ॥ ६ ॥ प्र­कृ­ति­स्त्वं च स­र्व­स्य गु­ण­त्र­य­वि­भा­वि­नी । का­ल­रा­त्रि­र्म­हा­रा­त्रि­र्मो­ह­रा­त्रि­श्च दा­रु­णा ॥ ७ ॥ त्वं श्री­स्त्व­मी­श्व­री त्वं ऱ्ही­स्त्वं बु­द्धि­र्बो­ध­ल­क्ष­णा । ल­ज्जा पु­ष्टि­स्त­था तु­ष्टि­स्त्वं शां­तिः क्षां­ति­रे­व­च ॥ ८ ॥ ख­ङ्गि­नी शृ­लि­नी घो­रा ग­दि­नी च­क्रि­णी त­था । शं­खि­नी चा­पि­नी बा­ण­भु­शुं­डी­प­रि­धा­यु­धा ॥ ९ ॥ सौ­म्या सौ­म्य­त­रा­शे­ष­सौ­म्ये­भ्य­स्त्व­ति­सुं­द­री । प­रा­प­रा­णां प­र­मा त्व­मे­व प­र­मे­श्व­री ॥ १० ॥ य­च्च किं­चि­त क्व­चि­द्व­स्तु स­द­स­द्धा­खि­ला­त्मि­के । त­त्त्व स­र्व­स्य या श­क्तिः सा­त्वं किं स्तू­य­से स­दा ॥ ११ ॥ य­या त्व­या ज­ग­स्र­ष्टा ज­ग­त्पा­त्य­ति­यो ज­ग­त् । सो­ऽपि नि­द्रा­व­शं नी­तः क­स्त्वां स्तो­तु­मि­हे­श्व­रः ॥ १२ ॥ वि­ष्णुः श­री­र­ग्र­ह­ण­म­ह­मी­शा­न ए­व­च । का­रि­ता­स्ते य­तो­ऽत­स्त्वां कः स्तो­तुं श­क्ति­मा­न्भ­वे­त् ॥ १३ ॥ सा त्व­मि­त्थं प्र­भा­वैः स्वै­रु­दा­रै­र्दे­वि सं­स्तु­ता । मो­ह­यै­तौ दु­रा­ध­र्षा­व­सु­रौ म­धु­कै­ट­भौ ॥ १४ ॥ प्र­बो­धं न ज­ग­त्स्वा­मी नी­य­ता­म­च्यु­तो ल­घु । बो­ध­श्च क्रि­य­ता­म­स्य ह­न्तु­मे­तौ म­हा­सु­रौ ॥ १५ ॥ इ­ति रा­त्रि­सू­क्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥