Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

ता­रा­क­व­च­म्


ई­श्व­र उ­वा­च - को­टि­त­न्त्रे­षु गो­प्या हि वि­द्या­ति­भ­य­मो­चि­नी । दि­व्यं हि क­व­चं त­स्याः शृ­णु­ष्व स­र्व­का­म­द­म् ॥ १ ॥ ॐ अ­स्य ता­रा­क­व­च­स्य अ­क्षो­भ्य ऋ­षिः त्रि­ष्टु­प्छ­न्दः भ­ग­व­ती­ता­रा दे­व­ता स­र्व­म­न्त्र­सि­द्धि­स­मृ­द्ध­ये ज­पे वि­नि­यो­गः ॥ प्र­ण­वो मे शि­रः पा­तु ब्र­ह्म­रू­पा म­हे­श्व­री । ल­ला­टे पा­तु ह्रीं­का­रो बी­ज­रू­पा म­हे­श्व­री ॥ २ ॥ स्त्रीं­का­रो व­द­ने नि­त्यं ल­ज्जा­रू­पा म­हे­श्व­री । हूँ­का­रः पा­तु हृ­द­ये भ­वा­नी­रू­प­श­क्ति­धृ­क् ॥ ३ ॥ फ­ट्का­रः पा­तु स­र्वा­ङ्गे स­र्व­सि­द्धि­फ­ल­प्र­दा । ख­र्वा मां पा­तु दे­वे­शी ग­ण्ड­यु­ग्मे भ­या­प­हा ॥ ४ ॥ नि­म्नो­द­री स­दा स्क­न्ध­यु­ग्मे पा­तु म­हे­श्व­री । व्या­घ्र­च­र्मा­वृ­ता क­ट्यां पा­तु दे­वी शि­व­प्रि­या ॥ ५ ॥ पी­नो­न्न­त­स्त­नी पा­तु पा­र्श्व­यु­ग्मे म­हे­श्व­री । र­क्त­व­र्तु­ल­ने­त्रा च क­टि­दे­शे स­दा­ऽव­तु ॥ ६ ॥ ल­ल­जि­ह्वा स­दा पा­तु ना­भौ मां भु­व­ने­श्व­री । क­रा­ला­स्या स­दा पा­तु लि­ङ्गे दे­वी ह­र­प्रि­या ॥ ७ ॥ पि­ङ्गो­ग्रै­क­ज­टा पा­तु ज­ङ्घा­यां वि­घ्न­ना­शि­नी । प्रे­त­ख­र्प­र­भृ­द्दे­वी जा­नु­च­क्रे म­हे­श्व­री ॥ ८ ॥ नी­ल­व­र्णा स­दा पा­तु जा­नु­नी स­र्व­दा म­म । ना­ग­कु­ण्ड­ल­ध­र्त्री च पा­तु पा­द­यु­गे त­तः ॥ ९ ॥ ना­ग­हा­र­ध­रा दे­वी स­र्वा­ङ्गं पा­तु स­र्व­दा । ना­ग­क­ङ्क­ध­रा दे­वी पा­तु प्रा­न्त­र­दे­श­तः ॥ १० ॥ च­तु­र्भु­जा स­दा पा­तु ग­म­ने श­त्रु­ना­शि­नी । ख­ड्ग­ह­स्ता म­हा­दे­वी श्र­व­णे पा­तु स­र्व­दा ॥ ११ ॥ नी­ला­म्ब­र­ध­रा दे­वी पा­तु मां वि­घ्न­ना­शि­नी । क­र्त्रि­ह­स्ता स­दा पा­तु वि­वा­दे श­त्रु­म­ध्य­तः ॥ १२ ॥ ब्र­ह्म­रू­प­ध­रा दे­वी स­ङ्ग्रा­मे पा­तु स­र्व­दा । ना­ग­क­ङ्क­ण­ध­र्त्री च भो­ज­ने पा­तु स­र्व­दा ॥ १३ ॥ श­व­क­र्णा म­हा­दे­वी श­य­ने पा­तु स­र्व­दा । वी­रा­स­न­ध­रा दे­वी नि­द्रा­यां पा­तु स­र्व­दा ॥ १४ ॥ ध­नु­र्बा­ण­ध­रा दे­वी पा­तु मां वि­घ्न­स­ङ्कु­ले । ना­गा­ञ्चि­त­क­टी पा­तु दे­वी मां स­र्व­क­र्म­सु ॥ १५ ॥ छि­न्न­मु­ण्ड­ध­रा दे­वी का­न­ने पा­तु स­र्व­दा । चि­ता­म­ध्य­स्थि­ता दे­वी मा­र­णे पा­तु स­र्व­दा ॥ १६ ॥ द्वी­पि­च­र्म­ध­रा दे­वी पु­त्र­दा­र­ध­ना­दि­षु । अ­ल­ङ्का­रा­न्वि­ता दे­वी पा­तु मां ह­र­व­ल्ल­भा ॥ १७ ॥ र­क्ष र­क्ष न­दी­कु­ञ्जे हूं हूं फ­ट्सु­स­म­न्वि­ते । बी­ज­रू­पा म­हा­दे­वी प­र्व­ते पा­तु स­र्व­दा ॥ १८ ॥ म­णि­भृ­द्व­ज्रि­णी दे­वी म­हा­प्र­ति­स­रे त­था । र­क्ष र­क्ष स­दा हूं हूं ॐ ह्रीं स्वा­हा म­हे­श्व­री ॥ १९ ॥ पु­ष्प­के­तु­र­जा­र्हे­ति का­न­ने पा­तु स­र्व­दा । ॐ ह्रीं व­ज्र­पु­ष्पं हुं फ­ट्प्रा­न्त­रे स­र्व­का­म­दा ॥ २० ॥ ॐ पु­ष्पे पु­ष्पे म­हा­पु­ष्पे पा­तु पु­त्रा­न्म­हे­श्व­री । हूं स्वा­हा श­क्ति­सं­यु­क्ता दा­रा­न्र­क्ष­तु स­र्व­दा ॥ २१ ॥ ॐ आं हूं स्वा­हा म­हे­शा­नी पा­तु द्यू­ते ह­र­प्रि­या । ॐ ह्रीं स­र्व­वि­घ्नो­त्सा­रि­णी दे­वी वि­घ्ना­न्मां स­दा­ऽव­तु ॥ २२ ॥ ॐ प­वि­त्र­व­ज्र­भू­मे हुं­फ­ट्स्वा­हा स­म­न्वि­ता । पू­रि­का पा­तु मां दे­वी स­र्व­वि­घ्न­वि­ना­शि­नी ॥ २३ ॥ ॐ आः सु­रे­खे व­ज्र­रे­खे हुं­फ­ट्स्वा­हा­स­म­न्वि­ता । पा­ता­ले पा­तु सा दे­वी ला­कि­नी ना­म­सं­ज्ञि­का ॥ २४ ॥ ह्रीं­का­री पा­तु मां पू­र्वे श­क्ति­रू­पा म­हे­श्व­री । स्त्रीं­का­री पा­तु दे­वे­शी व­धू­रू­पा म­हे­श्व­री ॥ २५ ॥ हूं­स्व­रू­पा म­हा­दे­वी पा­तु मां क्रो­ध­रू­पि­णी । फ­ट्स्व­रू­पा म­हा­मा­या उ­त्त­रे पा­तु स­र्व­दा ॥ २६ ॥ प­श्चि­मे पा­तु मां दे­वी फ­ट्स्व­रू­पा ह­र­प्रि­या । म­ध्ये मां पा­तु दे­वे­शी हूं­स्व­रू­पा न­गा­त्म­जा ॥ २७ ॥ नी­ल­व­र्णा स­दा पा­तु स­र्व­तो वा­ग्भ­वा स­दा । भ­वा­नी पा­तु भ­व­ने स­र्वै­श्व­र्य­प्र­दा­यि­नी ॥ २८ ॥ वि­द्या­दा­न­र­ता दे­वी व­क्त्रे नी­ल­स­र­स्व­ती । शा­स्त्रे वा­दे च स­ङ्ग्रा­मे ज­ले च वि­ष­मे गि­रौ ॥ २९ ॥ भी­म­रू­पा स­दा पा­तु श्म­शा­ने भ­य­ना­शि­नी । भू­त­प्रे­ता­ल­ये घो­रे दु­र्ग­मा श्री­घ­ना­ऽव­तु ॥ ३० ॥ पा­तु नि­त्यं म­हे­शा­नी स­र्व­त्र शि­व­दू­ति­का । क­व­च­स्य मा­हा­त्म्यं ना­हं व­र्ष­श­तै­र­पि ॥ ३१ ॥ श­क्नो­मि ग­दि­तुं दे­वि भ­वे­त्त­स्य फ­लं च य­त् । पु­त्र­दा­रे­षु ब­न्धू­नां स­र्व­दे­शे च स­र्व­दा ॥ ३२ ॥ न वि­द्य­ते भ­यं त­स्य नृ­प­पू­ज्यो भ­वे­च्च सः । शु­चि­र्भू­त्वा­ऽशु­चि­र्वा­पि क­व­चं स­र्व­का­म­द­म् ॥ ३३ ॥ प्र­प­ठ­न्वा स्म­र­न्म­र्त्यो दुः­ख­शो­क­वि­व­र्जि­तः । स­र्व­शा­स्त्रे म­हे­शा­नि क­वि­रा­ड्भ­व­ति ध्रु­व­म् ॥ ३४ ॥ स­र्व­वा­गी­श्व­रो म­र्त्यो लो­क­व­श्यो ध­ने­श्व­रः । र­णे द्यू­ते वि­वा­दे च ज­य­स्त­त्र भ­वे­द्ध्रु­व­म् ॥ ३५ ॥ पु­त्र­पौ­ता­न्वि­तो म­र्त्यो वि­ला­सी स­र्व­यो­षि­ता­म् । श­त्र­वो दा­स­तां या­न्ति स­र्वे­षां व­ल्ल­भः स­दा ॥ ३६ ॥ ग­र्वी ख­र्वी भ­व­त्ये­व वा­दी स्ख­ल­ति द­र्श­ना­त् । मृ­त्यु­श्च व­श्य­तां या­ति दा­सा­स्त­स्या­व­नी­भु­जः ॥ ३७ ॥ प्र­स­ङ्गा­त्क­थि­तं स­र्वं क­व­चं स­र्व­का­म­द­म् । प्र­प­ठ­न्वा स्म­र­न्म­र्त्यः शा­पा­नु­ग्र­ह­णे क्ष­मः ॥ ३८ ॥ आ­न­न्द­वृ­न्द­सि­न्धू­ना­म­धि­पः क­वि­रा­ड्भ­वे­त् । स­र्व­वा­गि­श्व­रो म­र्त्यो लो­क­व­श्यः स­दा सु­खी ॥ ३९ ॥ गु­रोः प्र­सा­द­मा­सा­द्य वि­द्यां प्रा­प्य सु­गो­पि­ता­म् । त­त्रा­पि क­व­चं दे­वि दु­र्ल­भं भु­व­न­त्र­ये ॥ ४० ॥ गु­रु­र्दे­वो ह­रः सा­क्षा­त्त­त्प­त्नी तु ह­र­प्रि­या । अ­भे­दे­न भ­जे­द्य­स्तु त­स्य सि­द्धि­दू­र­तः ॥ ४१ ॥ म­न्त्रा­चा­रा म­हे­शा­नि क­थि­ताः पू­र्व­व­त्प्रि­ये । ना­भौ ज्यो­ति­स्त­था र­क्तं हृ­द­यो­प­रि चि­न्त­ये­त् ॥ ४२ ॥ ऐ­श्व­र्यं सु­क­वि­त्वं च म­हा­वा­गि­श्व­रो नृ­पः । नि­त्यं त­स्य म­हे­शा­नि म­हि­ला­स­ङ्ग­मं च­रे­त् ॥ ४३ ॥ प­ञ्चा­चा­र­र­तो म­र्त्यः सि­द्धो भ­व­ति ना­न्य­था । श­क्ति­यु­क्तो भ­वे­न्म­र्त्यः सि­द्धो भ­व­ति ना­न्य­था ॥ ४४ ॥ ब्र­ह्मा वि­ष्णु­श्च रु­द्र­श्च ये दे­वा­सु­र­मा­नु­षाः । तं दृ­ष्ट्वा सा­ध­कं दे­वि ल­ज्जा­यु­क्ता भ­व­न्ति ते ॥ ४५ ॥ स्व­र्गे म­र्त्ये च पा­ता­ले ये दे­वाः सि­द्धि­दा­य­काः । प्र­शं­स­न्ति स­दा दे­वि तं दृ­ष्ट्वा सा­ध­को­त्त­म­म् ॥ ४६ ॥ वि­घ्ना­त्म­का­श्च ये दे­वाः स्व­र्गे म­र्त्ये र­सा­त­ले । प्र­शं­स­न्ति स­दा स­र्वे तं दृ­ष्ट्वा सा­ध­को­त्त­म­म् ॥ ४७ ॥ इ­ति ते क­थि­तं दे­वि म­या स­म्य­क्प्र­की­र्ति­त­म् । भु­क्ति­मु­क्ति­क­रं सा­क्षा­त्क­ल्प­वृ­क्ष­स्व­रू­प­क­म् ॥ ४८ ॥ आ­सा­द्या­द्य­गु­रुं प्र­सा­द्य य इ­दं क­ल्प­द्रु­मा­ल­म्ब­नं मो­हे­ना­पि म­दे­न चा­पि र­हि­तो जा­ड्ये­न वा यु­ज्य­ते । सि­द्धो­ऽसौ भु­वि स­र्व­दुः­ख­वि­प­दां पा­रं प्र­या­त्य­न्त­के मि­त्रं त­स्य नृ­पा­श्च दे­वि वि­प­दो न­श्य­न्ति त­स्या­शु च ॥ ४९ ॥ त­द्गा­त्रं प्रा­प्य श­स्त्रा­णि ब्र­ह्मा­स्त्रा­दी­नि वै भु­वि । त­स्य गे­हे स्थि­रा ल­क्ष्मी­र्वा­णी व­क्त्रे व­से­द्ध्रु­व­म् ॥ ५० ॥ इ­दं क­व­च­म­ज्ञा­त्वा ता­रां यो भ­ज­ते न­रः । अ­ल्पा­यु­र्नि­र्द्ध­नो मू­र्खो भ­व­त्ये­व न सं­श­यः ॥ ५१ ॥ लि­खि­त्वा धा­र­ये­द्य­स्तु क­ण्ठे वा म­स्त­के भु­जे । त­स्य स­र्वा­र्थ­सि­द्धिः स्या­द्य­द्य­न्म­न­सि व­र्त­ते ॥ ५२ ॥ गो­रो­च­ना­कु­ङ्कु­मे­न र­क्त­च­न्द­न­के­न वा । या­व­कै­र्वा म­हे­शा­नि लि­खे­न्म­न्त्रं स­मा­हि­तः ॥ ५३ ॥ अ­ष्ट­म्यां म­ङ्ग­ल­दि­ने च­तु­र्द्द­श्या­म­था­पि वा । स­न्ध्या­यां दे­व­दे­वे­शि लि­खे­द्य­न्त्रं स­मा­हि­तः ॥ ५४ ॥ म­घा­यां श्र­व­णे वा­पि रे­व­त्यां वा वि­शे­ष­तः । सिं­ह­रा­शौ ग­ते च­न्द्रे क­र्क­ट­स्थे दि­वा­क­रे ॥ ५५ ॥ मी­न­रा­शौ गु­रौ या­ते वृ­श्चि­क­स्थे श­नै­श्च­रे । लि­खि­त्वा धा­र­ये­द्य­स्तु उ­त्त­रा­भि­मु­खो भ­वे­त् ॥ ५६ ॥ श्म­शा­ने प्रा­न्त­रे वा­पि शू­न्या­गा­रे वि­शे­ष­तः । नि­शा­यां वा लि­खे­न्म­न्त्रं त­स्य सि­द्धि­र­च­ञ्च­ला ॥ ५७ ॥ भू­र्ज­प­त्रे लि­खे­न्म­न्त्रं गु­रु­णा च म­हे­श्व­रि । ध्या­न­धा­र­ण­यो­गे­न धा­र­ये­द्य­स्तु भ­क्ति­तः ॥ ५८ ॥ अ­चि­रा­त्त­स्य सि­द्धिः स्या­न्ना­त्र का­र्या वि­चा­र­णा ॥ ५९ ॥ इ­ति श्री­रु­द्र­या­म­ले त­न्त्रे उ­ग्र­ता­रा­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥