Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

सू­र्य­क­व­च­स्तो­त्रं
श्री­म­द्या­ज्ञ­व­ल्क्य­मु­नि­वि­र­चि­त­म्


या­ज्ञ­व­ल्क्य उ­वा­च - शृ­णु­ष्व मु­नि­शा­र्दू­ल सू­र्य­स्य क­व­चं शु­भ­म् । श­री­रा­रो­ग्य­दं दि­व्यं स­र्व­सौ­भा­ग्य­दा­य­क­म् ॥ १ ॥ दे­दी­प्य­मा­न­मु­कु­टं स्फु­र­न्म­क­र­कु­ण्ड­ल­म् । ध्या­त्वा स­ह­स्र­कि­र­णं स्तो­त्र­मे­त­दु­दी­र­ये­त् ॥ २ ॥ शि­रो मे भा­स्क­रः पा­तु ल­ला­टं मे­ऽमि­त­द्यु­तिः । ने­त्रे दि­न­म­णिः पा­तु श्र­व­णे वा­स­रे­श्व­रः ॥ ३ ॥ घ्रा­णं घ­र्म­घृ­णिः पा­तु व­द­नं वे­द­वा­ह­नः । जि­ह्वां मे मा­न­दः पा­तु क­ण्ठं मे सु­र­व­न्दि­तः ॥ ४ ॥ स्क­न्धौ प्र­भा­क­रः पा­तु व­क्षः पा­तु ज­न­प्रि­यः । पा­तु पा­दौ द्वा­द­शा­त्मा स­र्वा­ङ्गं स­क­ले­श्व­रः ॥ ५ ॥ सू­र्य­र­क्षा­त्म­कं स्तो­त्रं लि­खि­त्वा भू­र्ज­प­त्र­के । द­धा­ति यः क­रे त­स्य व­श­गाः स­र्व­सि­द्ध­यः ॥ ६ ॥ सु­स्ना­तो यो ज­पे­त्स­म्य­ग्यो­ऽधी­ते स्व­स्थ­मा­न­सः । स रो­ग­मु­क्तो दी­र्घा­युः सु­खं पु­ष्टिं च वि­न्द­ति ॥ ७ ॥ इ­ति श्री­म­द्या­ज्ञ­व­ल्क्य­मु­नि­वि­र­चि­तं सू­र्य­क­व­च­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥