Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

सि­द्धि­ल­क्ष्मी­स्तो­त्र­म्


वि­नि­यो­गः । ॐ अ­स्य श्री­सि­द्धि­ल­क्ष्मी­स्तो­त्र­स्य हि­र­ण्य­ग­र्भ ऋ­षिः अ­नु­ष्टु­प्छ­न्दः सि­द्धि­ल­क्ष्मी­र्दे­व­ता म­म स­म­स्त दुः­ख­क्ले­श­पी­डा­दा­रि­द्र्य­वि­ना­शा­र्थं स­र्व­ल­क्ष्मी­प्र­स­न्न­क­र­णा­र्थं म­हा­का­ली­म­हा­ल­क्ष्मी­म­हा­स­र­स्व­ती­दे­व­ता­प्री­त्य­र्थं च सि­द्धि­ल­क्ष्मी­स्तो­त्र­ज­पे वि­नि­यो­गः ॥ क­र­न्या­सः । ॐ सि­द्धि­ल­क्ष्मी अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ ह्रीं वि­ष्णु­हृ­द­ये त­र्ज­नी­भ्यां न­मः । ॐ क्लीं अ­मृ­ता­न­न्दे म­ध्य­मा­भ्यां न­मः । ॐ श्रीं दै­त्य­मा­लि­नी अ­ना­मि­का­भ्यां न­मः । ॐ तं ते­जः­प्र­का­शि­नी क­नि­ष्ठि­का­भ्यां न­मः । ॐ ह्रीं क्लीं श्रीं ब्रा­ह्मी वै­ष्ण­वी मा­हे­श्व­री क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ हृ­द­या­दि­न्या­सः । ॐ सि­द्धि­ल­क्ष्मी हृ­द­या­य न­मः । ॐ ह्रीं वै­ष्ण­वी शि­र­से स्वा­हा । ॐ क्लीं अ­मृ­ता­न­न्दे शि­खा­यै वौ­ष­ट् । ॐ श्रीं दै­त्य­मा­लि­नी क­व­चा­य हु­म् । ॐ तं ते­जः­प्र­का­शि­नी ने­त्र­द्व­या­य वौ­ष­ट् । ॐ ह्रीं क्लीं श्रीं ब्रा­ह्मीं वै­ष्ण­वीं फ­ट् ॥ ध्या­न­म् । ब्रा­ह्मीं च वै­ष्ण­वीं भ­द्रां ष­ड्भु­जां च च­तु­र्मु­खा­म् । त्रि­ने­त्रां च त्रि­शू­लां च प­द्म­च­क्र­ग­दा­ध­रा­म् ॥ १ ॥ पी­ता­म्ब­र­ध­रां दे­वीं ना­ना­ल­ङ्का­र­भू­षि­ता­म् । ते­जः­पु­ञ्ज­ध­रां श्रे­ष्ठां ध्या­ये­द्बा­ल­कु­मा­रि­का­म् ॥ २ ॥ ॐका­र­ल­क्ष्मी­रू­पे­ण वि­ष्णो­र्हृ­द­य­म­व्य­य­म् । वि­ष्णु­मा­न­न्द­म­ध्य­स्थं ह्रीं­का­र­बी­ज­रू­पि­णी ॥ ३ ॥ ॐ क्लीं अ­मृ­ता­न­न्द­भ­द्रे स­द्य आ­न­न्द­दा­यि­नी । ॐ श्रीं दै­त्य­भ­क्ष­र­दां श­क्ति­मा­लि­नी श­त्रु­म­र्दि­नी ॥ ४ ॥ ते­जः­प्र­का­शि­नी दे­वी व­र­दा शु­भ­का­रि­णी । ब्रा­ह्मी च वै­ष्ण­वी भ­द्रा का­लि­का र­क्त­शा­म्भ­वी ॥ ५ ॥ आ­का­र­ब्र­ह्म­रू­पे­ण ॐका­रं वि­ष्णु­म­व्य­य­म् । सि­द्धि­ल­क्ष्मि प­रा­ल­क्ष्मि ल­क्ष्य­ल­क्ष्मि न­मो­ऽस्तु­ते ॥ ६ ॥ सू­र्य­को­टि­प्र­ती­का­शं च­न्द्र­को­टि­स­म­प्र­भ­म् । त­न्म­ध्ये नि­क­रे सू­क्ष्मं ब्र­ह्म­रू­प­व्य­व­स्थि­त­म् ॥ ७ ॥ ॐका­र­प­र­मा­न­न्दं क्रि­य­ते सु­ख­स­म्प­दा । स­र्व­म­ङ्ग­ल­मा­ङ्ग­ल्ये शि­वे स­र्वा­र्थ­सा­धि­के ॥ ८ ॥ प्र­थ­मे त्र्य­म्ब­का गौ­री द्वि­ती­ये वै­ष्ण­वी त­था । तृ­ती­ये क­म­ला प्रो­क्ता च­तु­र्थे सु­र­सु­न्द­री ॥ ९ ॥ प­ञ्च­मे वि­ष्णु­प­त्नी च ष­ष्ठे च वै­ए­ष्ण­वी त­था । स­प्त­मे च व­रा­रो­हा अ­ष्ट­मे व­र­दा­यि­नी ॥ १० ॥ न­व­मे ख­ड्ग­त्रि­शू­ला द­श­मे दे­व­दे­व­ता । ए­का­द­शे सि­द्धि­ल­क्ष्मी­र्द्वा­द­शे ल­लि­ता­त्मि­का ॥ ११ ॥ ए­त­त्स्तो­त्रं प­ठ­न्त­स्त्वां स्तु­व­न्ति भु­वि मा­न­वाः । स­र्वो­प­द्र­व­मु­क्ता­स्ते ना­त्र का­र्या वि­चा­र­णा ॥ १२ ॥ ए­क­मा­सं द्वि­मा­सं वा त्रि­मा­सं च च­तु­र्थ­क­म् । प­ञ्च­मा­सं च ष­ण्मा­सं त्रि­का­लं यः प­ठे­न्न­रः ॥ १३ ॥ ब्रा­ह्म­णाः क्ले­श­तो दुः­ख­द­रि­द्रा भ­य­पी­डि­अ­ताः । ज­न्मा­न्त­र­स­ह­स्रे­षु मु­च्य­न्ते स­र्व­क्ले­श­तः ॥ १४ ॥ अ­ल­क्ष्मी­र्ल­भ­ते ल­क्ष्मी­म­पु­त्रः पु­त्र­मु­त्त­म­म् । ध­न्यं य­श­स्य­मा­यु­ष्यं व­ह्नि­चौ­र­भ­ये­षु च ॥ १५ ॥ शा­कि­नी­भू­त­वे­ता­ल­स­र्व­व्या­धि­नि­पा­त­के । रा­ज­द्वा­रे म­हा­घो­रे स­ङ्ग्रा­मे रि­पु­स­ङ्क­टे ॥ १६ ॥ स­भा­स्था­ने श्म­शा­ने च का­रा­गे­हा­रि­ब­न्ध­ने । अ­शे­ष­भ­य­स­म्प्रा­प्तौ सि­द्धि­ल­क्ष्मीं ज­पे­न्न­रः ॥ १७ ॥ ई­श्व­रे­ण कृ­तं स्तो­त्रं प्रा­णि­नां हि­त­का­र­ण­म । स्तु­व­न्ति ब्रा­ह्म­णा नि­त्यं दा­रि­द्र्यं न च व­र्ध­ते ॥ १८ ॥ या श्रीः प­द्म­व­ने क­द­म्ब­शि­ख­रे रा­ज­गृ­हे कु­ञ्ज­रे श्वे­ते चा­श्व­यु­ते वृ­षे च यु­ग­ले य­ज्ञे च यू­प­स्थि­ते । श­ङ्खे दे­व­कु­ले न­रे­न्द्र­भ­व­नी ग­ङ्गा­त­टे गो­कु­ले सा श्री­स्ति­ष्ठ­तु स­र्व­दा म­म गृ­हे भू­या­त्स­दा नि­श्च­ला ॥ १९ ॥ इ­ति श्री­ब्र­ह्मा­ण्ड­पु­रा­णे ई­श्व­र­वि­ष्णु­सं­वा­दे दा­रि­द्र्य­ना­श­नं सि­द्धि­ल­क्ष्मी­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥