Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

शु­क्र­स्तो­त्र­म्


शृ­ण्व­न्तु मु­न­यः स­र्वे शु­क्र­स्तो­त्र­मि­दं शु­भ­म् । र­ह­स्यं स­र्व­भू­ता­नां शु­क्र­प्री­ति­क­रं शु­भ­म् ॥ १ ॥ ये­षां स­ङ्की­र्त­ना­न्नि­त्यं स­र्वा­न्का­मा­न­वा­प्नु­या­त् । ता­नि शु­क्र­स्य ना­मा­नि क­थ­या­मि शु­भा­नि च ॥ २ ॥ शु­क्रः शु­भ­ग्र­हः श्री­मा­न्व­र्ष­कृ­द्व­र्ष­वि­घ्न­कृ­त् । ते­जो­नि­धि­र्ज्ञा­न­दा­ता यो­गी यो­ग­वि­दां व­रः ॥ ३ ॥ दै­त्य­स­ञ्जी­व­नो धी­रो दै­त्य­ने­तो­श­ना क­विः । नी­ति­क­र्ता ग्र­हा­धी­शो वि­श्वा­त्मा लो­क­पू­जि­तः ॥ ४ ॥ शु­क्ल­मा­ल्या­म्ब­र­ध­रः श्री­च­न्द­न­स­म­प्र­भः । अ­क्ष­मा­ला­ध­रः का­व्यः त­पो­मू­र्ति­र्ध­न­प्र­दः ॥ ५ ॥ च­तु­र्विं­श­ति­ना­मा­नि अ­ष्टो­त्त­र­श­तं य­था । दे­व­स्या­ग्रे वि­शे­षे­ण पू­जां कृ­त्वा वि­धा­न­तः ॥ ६ ॥ य इ­दं प­ठ­ति स्तो­त्रं भा­र्ग­व­स्य म­हा­त्म­नः । वि­ष­म­स्थो­ऽपि भ­ग­वा­न्तु­ष्टः स्या­न्ना­त्र सं­श­यः ॥ ७ ॥ स्तो­त्रं भृ­गो­रि­द­म­न­न्त­गु­ण­प्र­दं यो भ­क्त्या प­ठे­च्च म­नु­जो नि­य­तः शु­चिः स­न् । प्रा­प्नो­ति नि­त्य­म­तु­लां श्रि­य­मी­प्सि­ता­र्था­न् रा­ज्यं स­म­स्त­ध­न­धा­न्य­यु­तां स­मृ­द्धि­म् ॥ ८ ॥ इ­ति शु­क्र­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥