Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

शु­क्र­स्तो­त्रं
श्री­स्क­न्द­पु­रा­णे


शु­क्रः का­व्यः शु­क्र­रे­ता शु­क्ला­म्ब­र­ध­रः सु­धीः । हि­मा­भः कु­न्त­ध­व­लः शु­भ्रां­शुः शु­क्ल­भू­ष­णः ॥ १ ॥ नी­ति­ज्ञो नी­ति­कृ­न्नी­ति­मा­र्ग­गा­मी ग्र­हा­धि­पः । उ­श­ना वे­द­वे­दा­ङ्ग­पा­र­गः क­वि­रा­त्म­वि­त् ॥ २ ॥ भा­र्ग­वः क­रु­णाः सि­न्धु­र्ज्ञा­न­ग­म्यः सु­त­प्र­दः । शु­क्र­स्यै­ता­नि ना­मा­नि शु­क्रं स्मृ­त्वा तु यः प­ठे­त् ॥ ३ ॥ आ­यु­र्ध­नं सु­खं पु­त्रं ल­क्ष्मीं­व­स­ति­मु­त्त­मा­म् । वि­द्यां चै­व स्व­यं त­स्मै शु­क्र­स्तु­ष्टो­द­दा­ति च ॥ ४ ॥ इ­ति श्री­स्क­न्द­पु­रा­णे शु­क्र­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥