Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­वि­ष्णु­स­ह­स्र­ना­म­स्तो­त्रं
म­हा­भा­र­ता­न्त­र्ग­त­म्


ना­रा­य­णं न­म­स्कृ­त्य न­रं चै­व न­रो­त्त­म­म् । दे­वीं स­र­स्व­तीं व्या­सं त­तो ज­य­मु­दी­र­ये­त् ॥ ॐ अ­थ स­क­ल­सौ­भा­ग्य­दा­य­क श्री­वि­ष्णु­स­ह­स्र­ना­म­स्तो­त्र­म् । शु­क्ला­म्ब­र­ध­रं वि­ष्णुं श­शि­व­र्णं च­तु­र्भु­ज­म् । प्र­स­न्न­व­द­नं ध्या­ये­त्स­र्व­वि­घ्नो­प­शा­न्त­ये ॥ १ ॥ य­स्य द्वि­र­द­व­क्त्रा­द्याः पा­रि­ष­द्याः प­रः श­त­म् । वि­घ्नं नि­घ्न­न्ति स­त­तं वि­ष्व­क्से­नं त­मा­श्र­ये ॥ २ ॥ व्या­सं व­सि­ष्ठ­न­प्ता­रं श­क्तेः पौ­त्र­म­क­ल्म­ष­म् । प­रा­श­रा­त्म­जं व­न्दे शु­क­ता­तं त­पो­नि­धि­म् ॥ ३ ॥ व्या­सा­य वि­ष्णु­रू­पा­य व्या­स­रू­पा­य वि­ष्ण­वे । न­मो वै ब्र­ह्म­नि­ध­ये वा­सि­ष्ठा­य न­मो न­मः ॥ ४ ॥ अ­वि­का­रा­य शु­द्धा­य नि­त्या­य प­र­मा­त्म­ने । स­दै­क­रू­प­रू­पा­य वि­ष्ण­वे स­र्व­जि­ष्ण­वे ॥ ५ ॥ य­स्य स्म­र­ण­मा­त्रे­ण ज­न्म­सं­सा­र­ब­न्ध­ना­त् । वि­मु­च्य­ते न­म­स्त­स्मै वि­ष्ण­वे प्र­भ­वि­ष्ण­वे ॥ ६ ॥ ॐ न­मो वि­ष्ण­वे प्र­भ­वि­ष्ण­वे । श्री­वै­श­म्पा­य­न उ­वा­च - श्रु­त्वा ध­र्मा­न­शे­षे­ण पा­व­ना­नि च स­र्व­शः । यु­धि­ष्ठि­रः शा­न्त­न­वं पु­न­रे­वा­भ्य­भा­ष­त ॥ ७ ॥ यु­धि­ष्ठि­र उ­वा­च - कि­मे­कं दै­व­तं लो­के किं वा­प्ये­कं प­रा­य­ण­म् । स्तु­व­न्तः कं क­म­र्च­न्तः प्रा­प्नु­यु­र्मा­न­वाः शु­भ­म् ॥ ८ ॥ को ध­र्मः स­र्व­ध­र्मा­णां भ­व­तः प­र­मो म­तः । किं ज­प­न्मु­च्य­ते ज­न्तु­र्ज­न्म­सं­सा­र­ब­न्ध­ना­त् ॥ ९ ॥ भी­ष्म उ­वा­च - ज­ग­त्प्र­भुं दे­व­दे­व­म­न­न्तं पु­रु­षो­त्त­म­म् । स्तु­व­न्ना­म­स­ह­स्रे­ण पु­रु­षः स­त­तो­त्थि­तः ॥ १० ॥ त­मे­व चा­र्च­य­न्नि­त्यं भ­क्त्या पु­रु­ष­म­व्य­य­म् । ध्या­य­न्स्तु­व­न्न­म­स्यं­श्च य­ज­मा­न­स्त­मे­व च ॥ ११ ॥ अ­ना­दि­नि­ध­नं वि­ष्णुं स­र्व­लो­क­म­हे­श्व­र­म् । लो­का­ध्य­क्षं स्तु­व­न्नि­त्यं स­र्व­दुः­खा­ति­गो भ­वे­त् ॥ १२ ॥ ब्र­ह्म­ण्यं स­र्व­ध­र्म­ज्ञं लो­का­नां की­र्ति­व­र्ध­न­म् । लो­क­ना­थं म­ह­द्भू­तं स­र्व­भू­त­भ­वो­द्भ­व­म् ॥ १३ ॥ ए­ष मे स­र्व­ध­र्मा­णां ध­र्मो­ऽधि­क­त­मो म­तः । य­द्भ­क्त्या पु­ण्ड­री­का­क्षं स्त­वै­र­र्चे­न्न­रः स­दा ॥ १४ ॥ प­र­मं यो म­ह­त्ते­जः प­र­मं यो म­ह­त्त­पः । प­र­मं यो म­ह­द्ब्र­ह्म प­र­मं यः प­रा­य­ण­म् ॥ १५ ॥ प­वि­त्रा­णां प­वि­त्रं यो म­ङ्ग­ला­नां च म­ङ्ग­ल­म् । दै­व­तं दै­व­ता­नां च भू­ता­नां यो­ऽव्य­यः पि­ता ॥ १६ ॥ य­तः स­र्वा­णि भू­ता­नि भ­व­न्त्या­दि­यु­गा­ग­मे । य­स्मिं­श्च प्र­ल­यं या­न्ति पु­न­रे­व यु­ग­क्ष­ये ॥ १७ ॥ त­स्य लो­क­प्र­धा­न­स्य ज­ग­न्ना­थ­स्य भू­प­ते । वि­ष्णो­र्ना­म­स­ह­स्रं मे शृ­णु पा­प­भ­या­प­ह­म् ॥ १८ ॥ या­नि ना­मा­नि गौ­णा­नि वि­ख्या­ता­नि म­हा­त्म­नः । ऋ­षि­भिः प­रि­गी­ता­नि ता­नि व­क्ष्या­मि भू­त­ये ॥ १९ ॥ ऋ­षि­र्ना­म्नां स­ह­स्र­स्य वे­द­व्या­सो म­हा­मु­निः ॥ छ­न्दो­ऽनु­ष्टु­प्त­था दे­वो भ­ग­वा­न्दे­व­की­सु­तः ॥ २० ॥ अ­मृ­तां­शू­द्भ­वो बी­जं श­क्ति­र्दे­व­कि­न­न्द­नः । त्रि­सा­मा हृ­द­यं त­स्य शा­न्त्य­र्थे वि­नि­यो­ज्य­ते ॥ २१ ॥ वि­ष्णुं जि­ष्णुं म­हा­वि­ष्णुं प्र­भ­वि­ष्णुं म­हे­श्व­र­म् ॥ अ­ने­क­रू­प दै­त्या­न्तं न­मा­मि पु­रु­षो­त्त­मं ॥ २२ ॥ पू­र्व­न्या­सः । श्री­वे­द­व्या­स उ­वा­च - ॐ अ­स्य श्री­वि­ष्णो­र्दि­व्य­स­ह­स्र­ना­म­स्तो­त्र­म­हा­म­न्त्र­स्य । श्री वे­द­व्या­सो भ­ग­वा­न्ऋ­षिः । अ­नु­ष्टु­प्छ­न्दः । श्री­म­हा­वि­ष्णुः प­र­मा­त्मा श्री­म­न्ना­रा­य­णो दे­व­ता । अ­मृ­तां­शू­द्भ­वो भा­नु­रि­ति बी­ज­म् । दे­व­की­न­न्द­नः स्र­ष्टे­ति श­क्तिः । उ­द्भ­वः क्षो­भ­णो दे­व इ­ति प­र­मो म­न्त्रः । श­ङ्ख­भृ­न्न­न्द­की च­क्री­ति की­ल­क­म् । शा­र्ङ्ग­ध­न्वा ग­दा­ध­र इ­त्य­स्त्र­म् । र­था­ङ्ग­पा­णि­र­क्षो­भ्य इ­ति ने­त्र­म् । त्रि­सा­मा सा­म­गः सा­मे­ति क­व­च­म् । आ­न­न्दं प­र­ब्र­ह्मे­ति यो­निः । ऋ­तुः सु­द­र्श­नः का­ल इ­ति दि­ग्ब­न्धः ॥ श्री­वि­श्व­रू­प इ­ति ध्या­न­म् । श्री­म­हा­वि­ष्णु­प्री­त्य­र्थे स­ह­स्र­ना­म­स्तो­त्र­पा­ठे वि­नि­यो­गः ॥ अ­थ न्या­सः । ॐ शि­र­सि वे­द­व्या­स­ऋ­ष­ये न­मः । मु­खे अ­नु­ष्टु­प्छ­न्द­से न­मः । हृ­दि श्री­कृ­ष्ण­प­र­मा­त्म­दे­व­ता­यै न­मः । गु­ह्ये अ­मृ­तां­शू­द्भ­वो भा­नु­रि­ति बी­जा­य न­मः । पा­द­यो­र्दे­व­की­न­न्द­नः स्र­ष्टे­ति श­क्त­ये न­मः । स­र्वा­ङ्गे श­ङ्ख­भृ­न्न­न्द­की च­क्री­ति की­ल­का­य न­मः । क­र­स­म्पू­टे म­म श्री­कृ­ष्ण­प्री­त्य­र्थे ज­पे वि­नि­यो­गा­य न­मः ॥ अ­थ क­र­न्या­सः । ॐ वि­श्वं वि­ष्णु­र्व­ष­ट्का­र इ­त्य­ङ्गु­ष्ठा­भ्यां न­मः । अ­मृ­तां­शू­द्भ­वो भा­नु­रि­ति त­र्ज­नी­भ्यां न­मः । ब्र­ह्म­ण्यो ब्र­ह्म­कृ­द्ब्र­ह्मे­ति म­ध्य­मा­भ्यां न­मः । सु­व­र्ण­बि­न्दु­र­क्षो­भ्य इ­त्य­ना­मि­का­भ्यां न­मः । नि­मि­षो­ऽनि­मि­षः स्र­ग्वी­ति क­नि­ष्ठि­का­भ्यां न­मः । र­था­ङ्ग­पा­णि­र­क्षो­भ्य इ­ति क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः । अ­थ ष­ड­ङ्ग­न्या­सः । ॐ वि­श्वं वि­ष्णु­र्व­ष­ट्का­र इ­ति हृ­द­या­य न­मः । अ­मृ­तां­शू­द्भ­वो भा­नु­रि­ति शि­र­से स्वा­हा । ब्र­ह्म­ण्यो ब्र­ह्म­कृ­द्ब्र­ह्मे­ति शि­खा­यै व­ष­ट् । सु­व­र्ण­बि­न्दु­र­क्षो­भ्य इ­ति क­व­चा­य हु­म् । नि­मि­षो­ऽनि­मि­षः स्र­ग्वी­ति ने­त्र­त्र­या­य वौ­ष­ट् । र­था­ङ्ग­पा­णि­र­क्षो­भ्य इ­त्य­स्त्रा­य फ­ट् । श्री­कृ­ष्ण­प्री­त्य­र्थे वि­ष्णो­र्दि­व्य­स­ह­स्र­ना­म­ज­प­म­हं क­रि­ष्ये इ­ति स­ङ्क­ल्पः । अ­थ ध्या­न­म् । क्षी­रो­द­न्व­त्प्र­दे­शे शु­चि­म­णि­वि­ल­स­त्सै­क­ते­र्मौ­क्ति­का­नां मा­ला­कॢ­प्ता­स­न­स्थः स्फ­टि­क­म­णि­नि­भै­र्मौ­क्ति­कै­र्म­ण्डि­ता­ङ्गः । शु­भ्रै­र­भ्रै­र­द­भ्रै­रु­प­रि­वि­र­चि­तै­र्मु­क्त­पी­यू­ष व­र्षैः आ­न­न्दी नः पु­नी­या­द­रि­न­लि­न­ग­दा श­ङ्ख­पा­णि­र्मु­कु­न्दः ॥ १ ॥ भूः पा­दौ य­स्य ना­भि­र्वि­य­द­सु­र­नि­ल­श्च­न्द्र सू­र्यौ च ने­त्रे क­र्णा­वा­शाः शि­रो द्यौ­र्मु­ख­म­पि द­ह­नो य­स्य वा­स्ते­य­म­ब्धिः । अ­न्तः­स्थं य­स्य वि­श्वं सु­र­न­र­ख­ग­गो­भो­गि­ग­न्ध­र्व­दै­त्यैः चि­त्रं रं­र­म्य­ते तं त्रि­भु­व­न व­पु­षं वि­ष्णु­मी­शं न­मा­मि ॥ २ ॥ ॐ शा­न्ता­का­रं भु­ज­ग­श­य­नं प­द्म­ना­भं सु­रे­शं वि­श्वा­धा­रं ग­ग­न­स­दृ­शं मे­घ­व­र्णं शु­भा­ङ्ग­म् । ल­क्ष्मी­का­न्तं क­म­ल­न­य­नं यो­गि­भि­र्ध्या­न­ग­म्यं व­न्दे वि­ष्णुं भ­व­भ­य­ह­रं स­र्व­लो­कै­क­ना­थ­म् ॥ ३ ॥ मे­घ­श्या­मं पी­त­कौ­शे­य­वा­सं श्री­व­त्सा­ङ्कं कौ­स्तु­भो­द्भा­सि­ता­ङ्ग­म् । पु­ण्यो­पे­तं पु­ण्ड­री­का­य­ता­क्षं वि­ष्णुं व­न्दे स­र्व­लो­कै­क­ना­थ­म् ॥ ४ ॥ न­मः स­म­स्त­भू­ता­ना­मा­दि­भू­ता­य भू­भृ­ते । अ­ने­क­रू­प­रू­पा­य वि­ष्ण­वे प्र­भ­वि­ष्ण­वे ॥ ५ ॥ स­श­ङ्ख­च­क्रं स­कि­री­ट­कु­ण्ड­लं स­पी­त­व­स्त्रं स­र­सी­रु­हे­क्ष­ण­म् । स­हा­र­व­क्षः­स्थ­ल­कौ­स्तु­भ­श्रि­यं न­मा­मि वि­ष्णुं शि­र­सा च­तु­र्भु­ज­म् ॥ ६ ॥ छा­या­यां पा­रि­जा­त­स्य हे­म­सिं­हा­स­नो­प­रि आ­सी­न­म­म्बु­द­श्या­म­मा­य­ता­क्ष­म­लं­कृ­त­म् । च­न्द्रा­न­नं च­तु­र्बा­हुं श्री­व­त्सा­ङ्कि­त व­क्ष­सं रु­क्मि­णी स­त्य­भा­मा­भ्यां स­हि­तं कृ­ष्ण­मा­श्र­ये ॥ ७ ॥ स्तो­त्र­म् । ह­रिः ॐ । वि­श्वं वि­ष्णु­र्व­ष­ट्का­रो भू­त­भ­व्य­भ­व­त्प्र­भुः । भू­त­कृ­द्भू­त­भृ­द्भा­वो भू­ता­त्मा भू­त­भा­व­नः ॥ १ ॥ पू­ता­त्मा प­र­मा­त्मा च मु­क्ता­नां प­र­मा ग­तिः । अ­व्य­यः पु­रु­षः सा­क्षी क्षे­त्र­ज्ञो­ऽक्ष­र ए­व च ॥ २ ॥ यो­गो यो­ग­वि­दां ने­ता प्र­धा­न­पु­रु­षे­श्व­रः । ना­र­सिं­ह­व­पुः श्री­मा­न्के­श­वः पु­रु­षो­त्त­मः ॥ ३ ॥ स­र्वः श­र्वः शि­वः स्था­णु­र्भू­ता­दि­र्नि­धि­र­व्य­यः । स­म्भ­वो भा­व­नो भ­र्ता प्र­भ­वः प्र­भु­री­श्व­रः ॥ ४ ॥ स्व­य­म्भूः श­म्भु­रा­दि­त्यः पु­ष्क­रा­क्षो म­हा­स्व­नः । अ­ना­दि­नि­ध­नो धा­ता वि­धा­ता धा­तु­रु­त्त­मः ॥ ५ ॥ अ­प्र­मे­यो हृ­षी­के­शः प­द्म­ना­भो­ऽम­र­प्र­भुः । वि­श्व­क­र्मा म­नु­स्त्व­ष्टा स्थ­वि­ष्ठः स्थ­वि­रो ध्रु­वः ॥ ६ ॥ अ­ग्रा­ह्यः शा­श्व­तः कृ­ष्णो लो­हि­ता­क्षः प्र­त­र्द­नः । प्र­भू­त­स्त्रि­क­कु­ब्धा­म प­वि­त्रं म­ङ्ग­लं प­र­म् ॥ ७ ॥ ई­शा­नः प्रा­ण­दः प्रा­णो ज्ये­ष्ठः श्रे­ष्ठः प्र­जा­प­तिः । हि­र­ण्य­ग­र्भो भू­ग­र्भो मा­ध­वो म­धु­सू­द­नः ॥ ८ ॥ ई­श्व­रो वि­क्र­मी ध­न्वी मे­धा­वी वि­क्र­मः क्र­मः । अ­नु­त्त­मो दु­रा­ध­र्षः कृ­त­ज्ञः कृ­ति­रा­त्म­वा­न् ॥ ९ ॥ सु­रे­शः श­र­णं श­र्म वि­श्व­रे­ताः प्र­जा­भ­वः । अ­हः सं­व­त्स­रो व्या­लः प्र­त्य­यः स­र्व­द­र्श­नः ॥ १० ॥ अ­जः स­र्वे­श्व­रः सि­द्धः सि­द्धिः स­र्वा­दि­र­च्यु­तः । वृ­षा­क­पि­र­मे­या­त्मा स­र्व­यो­ग­वि­निः­सृ­तः ॥ ११ ॥ व­सु­र्व­सु­म­नाः स­त्यः स­मा­त्मा­ऽस­म्मि­तः स­मः । अ­मो­घः पु­ण्ड­री­का­क्षो वृ­ष­क­र्मा वृ­षा­कृ­तिः ॥ १२ ॥ रु­द्रो ब­हु­शि­रा ब­भ्रु­र्वि­श्व­यो­निः शु­चि­श्र­वाः । अ­मृ­तः शा­श्व­त­स्था­णु­र्व­रा­रो­हो म­हा­त­पाः ॥ १३ ॥ स­र्व­गः स­र्व­वि­द्भा­नु­र्वि­ष्व­क्से­नो ज­ना­र्द­नः । वे­दो वे­द­वि­द­व्य­ङ्गो वे­दा­ङ्गो वे­द­वि­त्क­विः ॥ १४ ॥ लो­का­ध्य­क्षः सु­रा­ध्य­क्षो ध­र्मा­ध्य­क्षः कृ­ता­कृ­तः । च­तु­रा­त्मा च­तु­र्व्यू­ह­श्च­तु­र्दं­ष्ट्र­श्च­तु­र्भु­जः ॥ १५ ॥ भ्रा­जि­ष्णु­र्भो­ज­नं भो­क्ता स­हि­ष्णु­र्ज­ग­दा­दि­जः । अ­न­घो वि­ज­यो जे­ता वि­श्व­यो­निः पु­न­र्व­सुः ॥ १६ ॥ उ­पे­न्द्रो वा­म­नः प्रां­शु­र­मो­घः शु­चि­रू­र्जि­तः । अ­ती­न्द्रः स­ङ्ग्र­हः स­र्गो धृ­ता­त्मा नि­य­मो य­मः ॥ १७ ॥ वे­द्यो वै­द्यः स­दा­यो­गी वी­र­हा मा­ध­वो म­धुः । अ­ती­न्द्रि­यो म­हा­मा­यो म­हो­त्सा­हो म­हा­ब­लः ॥ १८ ॥ म­हा­बु­द्धि­र्म­हा­वी­र्यो म­हा­श­क्ति­र्म­हा­द्यु­तिः । अ­नि­र्दे­श्य­व­पुः श्री­मा­न­मे­या­त्मा म­हा­द्रि­धृ­क् ॥ १९ ॥ म­हे­ष्वा­सो म­ही­भ­र्ता श्री­नि­वा­सः स­तां ग­तिः । अ­नि­रु­द्धः सु­रा­न­न्दो गो­वि­न्दो गो­वि­दां प­तिः ॥ २० ॥ म­री­चि­र्द­म­नो हं­सः सु­प­र्णो भु­ज­गो­त्त­मः । हि­र­ण्य­ना­भः सु­त­पाः प­द्म­ना­भः प्र­जा­प­तिः ॥ २१ ॥ अ­मृ­त्युः स­र्व­दृ­क्सिं­हः स­न्धा­ता स­न्धि­मा­न्स्थि­रः । अ­जो दु­र्म­र्ष­णः शा­स्ता वि­श्रु­ता­त्मा सु­रा­रि­हा ॥ २२ ॥ गु­रु­र्गु­रु­त­मो धा­म स­त्यः स­त्य­प­रा­क्र­मः । नि­मि­षो­ऽनि­मि­षः स्र­ग्वी वा­च­स्प­ति­रु­दा­र­धीः ॥ २३ ॥ अ­ग्र­णी­र्ग्रा­म­णीः श्री­मा­न्न्या­यो ने­ता स­मी­र­णः । स­ह­स्र­मू­र्धा वि­श्वा­त्मा स­ह­स्रा­क्षः स­ह­स्र­पा­त् ॥ २४ ॥ आ­व­र्त­नो नि­वृ­त्ता­त्मा सं­वृ­तः स­म्प्र­म­र्द­नः । अ­हः सं­व­र्त­को व­ह्नि­र­नि­लो ध­र­णी­ध­रः ॥ २५ ॥ सु­प्र­सा­दः प्र­स­न्ना­त्मा वि­श्व­धृ­ग्वि­श्व­भु­ग्वि­भुः । स­त्क­र्ता स­त्कृ­तः सा­धु­र्ज­ह्नु­र्ना­रा­य­णो न­रः ॥ २६ ॥ अ­स­ङ्ख्ये­यो­ऽप्र­मे­या­त्मा वि­शि­ष्टः शि­ष्ट­कृ­च्छु­चिः । सि­द्धा­र्थः सि­द्ध­स­ङ्क­ल्पः सि­द्धि­दः सि­द्धि­सा­ध­नः ॥ २७ ॥ वृ­षा­ही वृ­ष­भो वि­ष्णु­र्वृ­ष­प­र्वा वृ­षो­द­रः । व­र्ध­नो व­र्ध­मा­न­श्च वि­वि­क्तः श्रु­ति­सा­ग­रः ॥ २८ ॥ सु­भु­जो दु­र्ध­रो वा­ग्मी म­हे­न्द्रो व­सु­दो व­सुः । नै­क­रू­पो बृ­ह­द्रू­पः शि­पि­वि­ष्टः प्र­का­श­नः ॥ २९ ॥ ओ­ज­स्ते­जो­द्यु­ति­ध­रः प्र­का­शा­त्मा प्र­ता­प­नः । ऋ­द्धः स्प­ष्टा­क्ष­रो म­न्त्र­श्च­न्द्रां­शु­र्भा­स्क­र­द्यु­तिः ॥ ३० ॥ अ­मृ­तां­शू­द्भ­वो भा­नुः श­श­बि­न्दुः सु­रे­श्व­रः । औ­ष­धं ज­ग­तः से­तुः स­त्य­ध­र्म­प­रा­क्र­मः ॥ ३१ ॥ भू­त­भ­व्य­भ­व­न्ना­थः प­व­नः पा­व­नो­ऽन­लः । का­म­हा का­म­कृ­त्का­न्तः का­मः का­म­प्र­दः प्र­भुः ॥ ३२ ॥ यु­गा­दि­कृ­द्यु­गा­व­र्तो नै­क­मा­यो म­हा­श­नः । अ­दृ­श्यो व्य­क्त­रू­प­श्च स­ह­स्र­जि­द­न­न्त­जि­त् ॥ ३३ ॥ इ­ष्टो­ऽवि­शि­ष्टः शि­ष्टे­ष्टः शि­ख­ण्डी न­हु­षो वृ­षः । क्रो­ध­हा क्रो­ध­कृ­त्क­र्ता वि­श्व­बा­हु­र्म­ही­ध­रः ॥ ३४ ॥ अ­च्यु­तः प्र­थि­तः प्रा­णः प्रा­ण­दो वा­स­वा­नु­जः । अ­पां­नि­धि­र­धि­ष्ठा­न­म­प्र­म­त्तः प्र­ति­ष्ठि­तः ॥ ३५ ॥ स्क­न्दः स्क­न्द­ध­रो धु­र्यो व­र­दो वा­यु­वा­ह­नः । वा­सु­दे­वो बृ­ह­द्भा­नु­रा­दि­दे­वः पु­र­न्द­रः ॥ ३६ ॥ अ­शो­क­स्ता­र­ण­स्ता­रः शू­रः शौ­रि­र्ज­ने­श्व­रः । अ­नु­कू­लः श­ता­व­र्तः प­द्मी प­द्म­नि­भे­क्ष­णः ॥ ३७ ॥ प­द्म­ना­भो­ऽर­वि­न्दा­क्षः प­द्म­ग­र्भः श­री­र­भृ­त् । म­ह­र्द्धि­रृ­द्धो वृ­द्धा­त्मा म­हा­क्षो ग­रु­ड­ध्व­जः ॥ ३८ ॥ अ­तु­लः श­र­भो भी­मः स­म­य­ज्ञो ह­वि­र्ह­रिः । स­र्व­ल­क्ष­ण­ल­क्ष­ण्यो ल­क्ष्मी­वा­न्स­मि­ति­ञ्ज­यः ॥ ३९ ॥ वि­क्ष­रो रो­हि­तो मा­र्गो हे­तु­र्दा­मो­द­रः स­हः । म­ही­ध­रो म­हा­भा­गो वे­ग­वा­न­मि­ता­श­नः ॥ ४० ॥ उ­द्भ­वः क्षो­भ­णो दे­वः श्री­ग­र्भः प­र­मे­श्व­रः । क­र­णं का­र­णं क­र्ता वि­क­र्ता ग­ह­नो गु­हः ॥ ४१ ॥ व्य­व­सा­यो व्य­व­स्था­नः सं­स्था­नः स्था­न­दो ध्रु­वः । प­र­र्द्धिः प­र­म­स्प­ष्ट­स्तु­ष्टः पु­ष्टः शु­भे­क्ष­णः ॥ ४२ ॥ रा­मो वि­रा­मो वि­र­जो मा­र्गो ने­यो न­यो­ऽन­यः । वी­रः श­क्ति­म­तां श्रे­ष्ठो ध­र्मो ध­र्म­वि­दु­त्त­मः ॥ ४३ ॥ वै­कु­ण्ठः पु­रु­षः प्रा­णः प्रा­ण­दः प्र­ण­वः पृ­थुः । हि­र­ण्य­ग­र्भः श­त्रु­घ्नो व्या­प्तो वा­यु­र­धो­क्ष­जः ॥ ४४ ॥ ऋ­तुः सु­द­र्श­नः का­लः प­र­मे­ष्ठी प­रि­ग्र­हः । उ­ग्रः सं­व­त्स­रो द­क्षो वि­श्रा­मो वि­श्व­द­क्षि­णः ॥ ४५ ॥ वि­स्ता­रः स्था­व­र­स्था­णुः प्र­मा­णं बी­ज­म­व्य­य­म् । अ­र्थो­ऽन­र्थो म­हा­को­शो म­हा­भो­गो म­हा­ध­नः ॥ ४६ ॥ अ­नि­र्वि­ण्णः स्थ­वि­ष्ठो­ऽभू­र्ध­र्म­यू­पो म­हा­म­खः । न­क्ष­त्र­ने­मि­र्न­क्ष­त्री क्ष­मः क्षा­मः स­मी­ह­नः ॥ ४७ ॥ य­ज्ञ इ­ज्यो म­हे­ज्य­श्च क्र­तुः स­त्रं स­तां ग­तिः । स­र्व­द­र्शी वि­मु­क्ता­त्मा स­र्व­ज्ञो ज्ञा­न­मु­त्त­म­म् ॥ ४८ ॥ सु­व्र­तः सु­मु­खः सू­क्ष्मः सु­घो­षः सु­ख­दः सु­हृ­त् । म­नो­ह­रो जि­त­क्रो­धो वी­र­बा­हु­र्वि­दा­र­णः ॥ ४९ ॥ स्वा­प­नः स्व­व­शो व्या­पी नै­का­त्मा नै­क­क­र्म­कृ­त् । व­त्स­रो व­त्स­लो व­त्सी र­त्न­ग­र्भो ध­ने­श्व­रः ॥ ५० ॥ ध­र्म­गु­ब्ध­र्म­कृ­द्ध­र्मी स­द­स­त्क्ष­र­म­क्ष­र­म् । अ­वि­ज्ञा­ता स­ह­स्रां­शु­र्वि­धा­ता कृ­त­ल­क्ष­णः ॥ ५१ ॥ ग­भ­स्ति­ने­मिः स­त्त्व­स्थः सिं­हो भू­त­म­हे­श्व­रः । आ­दि­दे­वो म­हा­दे­वो दे­वे­शो दे­व­भृ­द्गु­रुः ॥ ५२ ॥ उ­त्त­रो गो­प­ति­र्गो­प्ता ज्ञा­न­ग­म्यः पु­रा­त­नः । श­री­र­भू­त­भृ­द्भो­क्ता क­पी­न्द्रो भू­रि­द­क्षि­णः ॥ ५३ ॥ सो­म­पो­ऽमृ­त­पः सो­मः पु­रु­जि­त्पु­रु­स­त्त­मः । वि­न­यो ज­यः स­त्य­स­न्धो दा­शा­र्हः सा­त्व­ता­म्प­तिः ॥ ५४ ॥ जी­वो वि­न­यि­ता सा­क्षी मु­कु­न्दो­ऽमि­त­वि­क्र­मः । अ­म्भो­नि­धि­र­न­न्ता­त्मा म­हो­द­धि­श­यो­ऽन्त­कः ॥ ५५ ॥ अ­जो म­हा­र्हः स्वा­भा­व्यो जि­ता­मि­त्रः प्र­मो­द­नः । आ­न­न्दो न­न्द­नो न­न्दः स­त्य­ध­र्मा त्रि­वि­क्र­मः ॥ ५६ ॥ म­ह­र्षिः क­पि­ला­चा­र्यः कृ­त­ज्ञो मे­दि­नी­प­तिः । त्रि­प­द­स्त्रि­द­शा­ध्य­क्षो म­हा­शृ­ङ्गः कृ­ता­न्त­कृ­त् ॥ ५७ ॥ म­हा­व­रा­हो गो­वि­न्दः सु­षे­णः क­न­का­ङ्ग­दी । गु­ह्यो ग­भी­रो ग­ह­नो गु­प्त­श्च­क्र­ग­दा­ध­रः ॥ ५८ ॥ वे­धाः स्वा­ङ्गो­ऽजि­तः कृ­ष्णो दृ­ढः स­ङ्क­र्ष­णो­ऽच्यु­तः । व­रु­णो वा­रु­णो वृ­क्षः पु­ष्क­रा­क्षो म­हा­म­नाः ॥ ५९ ॥ भ­ग­वा­न्भ­ग­हा­ऽऽन­न्दी व­न­मा­ली ह­ला­यु­धः । आ­दि­त्यो ज्यो­ति­रा­दि­त्यः स­हि­ष्णु­र्ग­ति­स­त्त­मः ॥ ६० ॥ सु­ध­न्वा ख­ण्ड­प­र­शु­र्दा­रु­णो द्र­वि­ण­प्र­दः । दि­व­स्पृ­क्स­र्व­दृ­ग्व्या­सो वा­च­स्प­ति­र­यो­नि­जः ॥ ६१ ॥ त्रि­सा­मा सा­म­गः सा­म नि­र्वा­णं भे­ष­जं भि­ष­क् । सं­न्या­स­कृ­च्छ­मः शा­न्तो नि­ष्ठा शा­न्तिः प­रा­य­ण­म् ॥ ६२ ॥ शु­भा­ङ्गः शा­न्ति­दः स्र­ष्टा कु­मु­दः कु­व­ले­श­यः । गो­हि­तो गो­प­ति­र्गो­प्ता वृ­ष­भा­क्षो वृ­ष­प्रि­यः ॥ ६३ ॥ अ­नि­व­र्ती नि­वृ­त्ता­त्मा स­ङ्क्षे­प्ता क्षे­म­कृ­च्छि­वः । श्री­व­त्स­व­क्षाः श्री­वा­सः श्री­प­तिः श्री­म­तां­व­रः ॥ ६४ ॥ श्री­दः श्री­शः श्री­नि­वा­सः श्री­नि­धिः श्री­वि­भा­व­नः । श्री­ध­रः श्री­क­रः श्रे­यः श्री­माँ­ल्लो­क­त्र­या­श्र­यः ॥ ६५ ॥ स्व­क्षः स्व­ङ्गः श­ता­न­न्दो न­न्दि­र्ज्यो­ति­र्ग­णे­श्व­रः । वि­जि­ता­त्मा­ऽवि­धे­या­त्मा स­त्की­र्ति­श्छि­न्न­सं­श­यः ॥ ६६ ॥ उ­दी­र्णः स­र्व­त­श्च­क्षु­र­नी­शः शा­श्व­त­स्थि­रः । भू­श­यो भू­ष­णो भू­ति­र्वि­शो­कः शो­क­ना­श­नः ॥ ६७ ॥ अ­र्चि­ष्मा­न­र्चि­तः कु­म्भो वि­शु­द्धा­त्मा वि­शो­ध­नः । अ­नि­रु­द्धो­ऽप्र­ति­र­थः प्र­द्यु­म्नो­ऽमि­त­वि­क्र­मः ॥ ६८ ॥ का­ल­ने­मि­नि­हा वी­रः शौ­रिः शू­र­ज­ने­श्व­रः । त्रि­लो­का­त्मा त्रि­लो­के­शः के­श­वः के­शि­हा ह­रिः ॥ ६९ ॥ का­म­दे­वः का­म­पा­लः का­मी का­न्तः कृ­ता­ग­मः । अ­नि­र्दे­श्य­व­पु­र्वि­ष्णु­र्वी­रो­ऽन­न्तो ध­न­ञ्ज­यः ॥ ७० ॥ ब्र­ह्म­ण्यो ब्र­ह्म­कृ­द्ब्र­ह्मा ब्र­ह्म ब्र­ह्म­वि­व­र्ध­नः । ब्र­ह्म­वि­द्ब्रा­ह्म­णो ब्र­ह्मी ब्र­ह्म­ज्ञो ब्रा­ह्म­ण­प्रि­यः ॥ ७१ ॥ म­हा­क्र­मो म­हा­क­र्मा म­हा­ते­जा म­हो­र­गः । म­हा­क्र­तु­र्म­हा­य­ज्वा म­हा­य­ज्ञो म­हा­ह­विः ॥ ७२ ॥ स्त­व्यः स्त­व­प्रि­यः स्तो­त्रं स्तु­तिः स्तो­ता र­ण­प्रि­यः । पू­र्णः पू­र­यि­ता पु­ण्यः पु­ण्य­की­र्ति­र­ना­म­यः ॥ ७३ ॥ म­नो­ज­व­स्ती­र्थ­क­रो व­सु­रे­ता व­सु­प्र­दः । व­सु­प्र­दो वा­सु­दे­वो व­सु­र्व­सु­म­ना ह­विः ॥ ७४ ॥ स­द्ग­तिः स­त्कृ­तिः स­त्ता स­द्भू­तिः स­त्प­रा­य­णः । शू­र­से­नो य­दु­श्रे­ष्ठः स­न्नि­वा­सः सु­या­मु­नः ॥ ७५ ॥ भू­ता­वा­सो वा­सु­दे­वः स­र्वा­सु­नि­ल­यो­ऽन­लः । द­र्प­हा द­र्प­दो दृ­प्तो दु­र्ध­रो­ऽथा­प­रा­जि­तः ॥ ७६ ॥ वि­श्व­मू­र्ति­र्म­हा­मू­र्ति­र्दी­प्त­मू­र्ति­र­मू­र्ति­मा­न् । अ­ने­क­मू­र्ति­र­व्य­क्तः श­त­मू­र्तिः श­ता­न­नः ॥ ७७ ॥ ए­को नै­कः स­वः कः किं य­त्त­त्प­द­म­नु­त्त­म­म् । लो­क­ब­न्धु­र्लो­क­ना­थो मा­ध­वो भ­क्त­व­त्स­लः ॥ ७८ ॥ सु­व­र्ण­व­र्णो हे­मा­ङ्गो व­रा­ङ्ग­श्च­न्द­ना­ङ्ग­दी । वी­र­हा वि­ष­मः शू­न्यो घृ­ता­शी­र­च­ल­श्च­लः ॥ ७९ ॥ अ­मा­नी मा­न­दो मा­न्यो लो­क­स्वा­मी त्रि­लो­क­धृ­क् । सु­मे­धा मे­ध­जो ध­न्यः स­त्य­मे­धा ध­रा­ध­रः ॥ ८० ॥ ते­जो­वृ­षो द्यु­ति­ध­रः स­र्व­श­स्त्र­भृ­तां व­रः । प्र­ग्र­हो नि­ग्र­हो व्य­ग्रो नै­क­शृ­ङ्गो ग­दा­ग्र­जः ॥ ८१ ॥ च­तु­र्मू­र्ति­श्च­तु­र्बा­हु­श्च­तु­र्व्यू­ह­श्च­तु­र्ग­तिः । च­तु­रा­त्मा च­तु­र्भा­व­श्च­तु­र्वे­द­वि­दे­क­पा­त् ॥ ८२ ॥ स­मा­व­र्तो­ऽनि­वृ­त्ता­त्मा दु­र्ज­यो दु­र­ति­क्र­मः । दु­र्ल­भो दु­र्ग­मो दु­र्गो दु­रा­वा­सो दु­रा­रि­हा ॥ ८३ ॥ शु­भा­ङ्गो लो­क­सा­र­ङ्गः सु­त­न्तु­स्त­न्तु­व­र्ध­नः । इ­न्द्र­क­र्मा म­हा­क­र्मा कृ­त­क­र्मा कृ­ता­ग­मः ॥ ८४ ॥ उ­द्भ­वः सु­न्द­रः सु­न्दो र­त्न­ना­भः सु­लो­च­नः । अ­र्को वा­ज­स­नः शृ­ङ्गी ज­य­न्तः स­र्व­वि­ज्ज­यी ॥ ८५ ॥ सु­व­र्ण­बि­न्दु­र­क्षो­भ्यः स­र्व­वा­गी­श्व­रे­श्व­रः । म­हा­ह्र­दो म­हा­ग­र्तो म­हा­भू­तो म­हा­नि­धिः ॥ ८६ ॥ कु­मु­दः कु­न्द­रः कु­न्दः प­र्ज­न्यः पा­व­नो­ऽनि­लः । अ­मृ­ता­शो­ऽमृ­त­व­पुः स­र्व­ज्ञः स­र्व­तो­मु­खः ॥ ८७ ॥ सु­ल­भः सु­व्र­तः सि­द्धः श­त्रु­जि­च्छ­त्रु­ता­प­नः । न्य­ग्रो­धो­ऽदु­म्ब­रो­ऽश्व­त्थ­श्चा­णू­रा­न्ध्र­नि­षू­द­नः ॥ ८८ ॥ स­ह­स्रा­र्चिः स­प्त­जि­ह्वः स­प्तै­धाः स­प्त­वा­ह­नः । अ­मू­र्ति­र­न­घो­ऽचि­न्त्यो भ­य­कृ­द्भ­य­ना­श­नः ॥ ८९ ॥ अ­णु­र्बृ­ह­त्कृ­शः स्थू­लो गु­ण­भृ­न्नि­र्गु­णो म­हा­न् । अ­धृ­तः स्व­धृ­तः स्वा­स्यः प्रा­ग्वं­शो वं­श­व­र्ध­नः ॥ ९० ॥ भा­र­भृ­त्क­थि­तो यो­गी यो­गी­शः स­र्व­का­म­दः । आ­श्र­मः श्र­म­णः क्षा­मः सु­प­र्णो वा­यु­वा­ह­नः ॥ ९१ ॥ ध­नु­र्ध­रो ध­नु­र्वे­दो द­ण्डो द­म­यि­ता द­मः । अ­प­रा­जि­तः स­र्व­स­हो नि­य­न्ता­ऽनि­य­मो­ऽय­मः ॥ ९२ ॥ स­त्त्व­वा­न्सा­त्त्वि­कः स­त्यः स­त्य­ध­र्म­प­रा­य­णः । अ­भि­प्रा­यः प्रि­या­र्हो­ऽर्हः प्रि­य­कृ­त्प्री­ति­व­र्ध­नः ॥ ९३ ॥ वि­हा­य­स­ग­ति­र्ज्यो­तिः सु­रु­चि­र्हु­त­भु­ग्वि­भुः । र­वि­र्वि­रो­च­नः सू­र्यः स­वि­ता र­वि­लो­च­नः ॥ ९४ ॥ अ­न­न्तो हु­त­भु­ग्भो­क्ता सु­ख­दो नै­क­जो­ऽग्र­जः । अ­नि­र्वि­ण्णः स­दा­म­र्षी लो­का­धि­ष्ठा­न­म­द्भु­तः ॥ ९५ ॥ स­ना­त्स­ना­त­न­त­मः क­पि­लः क­पि­र­व्य­यः । स्व­स्ति­दः स्व­स्ति­कृ­त्स्व­स्ति स्व­स्ति­भु­क्स्व­स्ति­द­क्षि­णः ॥ ९६ ॥ अ­रौ­द्रः कु­ण्ड­ली च­क्री वि­क्र­म्यू­र्जि­त­शा­स­नः । श­ब्दा­ति­गः श­ब्द­स­हः शि­शि­रः श­र्व­री­क­रः ॥ ९७ ॥ अ­क्रू­रः पे­श­लो द­क्षो द­क्षि­णः क्ष­मि­णां­व­रः । वि­द्व­त्त­मो वी­त­भ­यः पु­ण्य­श्र­व­ण­की­र्त­नः ॥ ९८ ॥ उ­त्ता­र­णो दु­ष्कृ­ति­हा पु­ण्यो दुः­स्व­प्न­ना­श­नः । वी­र­हा र­क्ष­णः स­न्तो जी­व­नः प­र्य­व­स्थि­तः ॥ ९९ ॥ अ­न­न्त­रू­पो­ऽन­न्त­श्री­र्जि­त­म­न्यु­र्भ­या­प­हः । च­तु­र­श्रो ग­भी­रा­त्मा वि­दि­शो व्या­दि­शो दि­शः ॥ १०० ॥ अ­ना­दि­र्भू­र्भु­वो ल­क्ष्मीः सु­वी­रो रु­चि­रा­ङ्ग­दः । ज­न­नो ज­न­ज­न्मा­दि­र्भी­मो भी­म­प­रा­क्र­मः ॥ १०१ ॥ आ­धा­र­नि­ल­यो­ऽधा­ता पु­ष्प­हा­सः प्र­जा­ग­रः । ऊ­र्ध्व­गः स­त्प­था­चा­रः प्रा­ण­दः प्र­ण­वः प­णः ॥ १०२ ॥ प्र­मा­णं प्रा­ण­नि­ल­यः प्रा­ण­भृ­त्प्रा­ण­जी­व­नः । त­त्त्वं त­त्त्व­वि­दे­का­त्मा ज­न्म­मृ­त्यु­ज­रा­ति­गः ॥ १०३ ॥ भू­र्भु­वः­स्व­स्त­रु­स्ता­रः स­वि­ता प्र­पि­ता­म­हः । य­ज्ञो य­ज्ञ­प­ति­र्य­ज्वा य­ज्ञा­ङ्गो य­ज्ञ­वा­ह­नः ॥ १०४ ॥ य­ज्ञ­भृ­द्य­ज्ञ­कृ­द्य­ज्ञी य­ज्ञ­भु­ग्य­ज्ञ­सा­ध­नः । य­ज्ञा­न्त­कृ­द्य­ज्ञ­गु­ह्य­म­न्न­म­न्ना­द ए­व च ॥ १०५ ॥ आ­त्म­यो­निः स्व­य­ञ्जा­तो वै­खा­नः सा­म­गा­य­नः । दे­व­की­न­न्द­नः स्र­ष्टा क्षि­ती­शः पा­प­ना­श­नः ॥ १०६ ॥ श­ङ्ख­भृ­न्न­न्द­की च­क्री शा­र्ङ्ग­ध­न्वा ग­दा­ध­रः । र­था­ङ्ग­पा­णि­र­क्षो­भ्यः स­र्व­प्र­ह­र­णा­यु­धः ॥ १०७ ॥ स­र्व­प्र­ह­र­णा­यु­ध ॐ न­म इ­ति । व­न­मा­ली ग­दी शा­र्ङ्गी श­ङ्खी च­क्री च न­न्द­की । श्री­मा­न्ना­रा­य­णो वि­ष्णु­र्वा­सु­दे­वो­ऽभि­र­क्ष­तु ॥ १०८ ॥ श्री वा­सु­दे­वो­ऽभि­र­क्ष­तु ॐ न­म इ­ति । उ­त्त­र­न्या­सः । भी­ष्म उ­वा­च - इ­ती­दं की­र्त­नी­य­स्य के­श­व­स्य म­हा­त्म­नः । ना­म्नां स­ह­स्रं दि­व्या­ना­म­शे­षे­ण प्र­की­र्ति­त­म् ॥ १ ॥ य इ­दं शृ­णु­या­न्नि­त्यं य­श्चा­पि प­रि­की­र्त­ये­त् । ना­शु­भं प्रा­प्नु­या­त्कि­ञ्चि­त्सो­ऽमु­त्रे­ह च मा­न­वः ॥ २ ॥ वे­दा­न्त­गो ब्रा­ह्म­णः स्या­त्क्ष­त्रि­यो वि­ज­यी भ­वे­त् । वै­श्यो ध­न­स­मृ­द्धः स्या­च्छू­द्रः सु­ख­म­वा­प्नु­या­त् ॥ ३ ॥ ध­र्मा­र्थी प्रा­प्नु­या­द्ध­र्म­म­र्था­र्थी चा­र्थ­मा­प्नु­या­त् । का­मा­न­वा­प्नु­या­त्का­मी प्र­जा­र्थी प्रा­प्नु­या­त्प्र­जा­म् ॥ ४ ॥ भ­क्ति­मा­न्यः स­दो­त्था­य शु­चि­स्त­द्ग­त­मा­न­सः । स­ह­स्रं वा­सु­दे­व­स्य ना­म्ना­मे­त­त्प्र­की­र्त­ये­त् ॥ ५ ॥ य­शः प्रा­प्नो­ति वि­पु­लं ज्ञा­ति­प्रा­धा­न्य­मे­व च । अ­च­लां श्रि­य­मा­प्नो­ति श्रे­यः प्रा­प्नो­त्य­नु­त्त­म­म् ॥ ६ ॥ न भ­यं क्व­चि­दा­प्नो­ति वी­र्यं ते­ज­श्च वि­न्द­ति । भ­व­त्य­रो­गो द्यु­ति­मा­न्ब­ल­रू­प­गु­णा­न्वि­तः ॥ ७ ॥ रो­गा­र्तो मु­च्य­ते रो­गा­द्ब­द्धो मु­च्ये­त ब­न्ध­ना­त् । भ­या­न्मु­च्ये­त भी­त­स्तु मु­च्ये­ता­प­न्न आ­प­दः ॥ ८ ॥ दु­र्गा­ण्य­ति­त­र­त्या­शु पु­रु­षः पु­रु­षो­त्त­म­म् । स्तु­व­न्ना­म­स­ह­स्रे­ण नि­त्यं भ­क्ति­स­म­न्वि­तः ॥ ९ ॥ वा­सु­दे­वा­श्र­यो म­र्त्यो वा­सु­दे­व­प­रा­य­णः । स­र्व­पा­प­वि­शु­द्धा­त्मा या­ति ब्र­ह्म स­ना­त­न­म् ॥ १० ॥ न वा­सु­दे­व­भ­क्ता­ना­म­शु­भं वि­द्य­ते क्व­चि­त् । ज­न्म­मृ­त्यु­ज­रा­व्या­धि­भ­यं नै­वो­प­जा­य­ते ॥ ११ ॥ इ­मं स्त­व­म­धी­या­नः श्र­द्धा­भ­क्ति­स­म­न्वि­तः । यु­ज्ये­ता­त्म­सु­ख­क्षा­न्ति­श्री­धृ­ति­स्मृ­ति­की­र्ति­भिः ॥ १२ ॥ न क्रो­धो न च मा­त्स­र्यं न लो­भो ना­शु­भा म­तिः । भ­व­न्ति कृ­त पु­ण्या­नां भ­क्ता­नां पु­रु­षो­त्त­मे ॥ १३ ॥ द्यौः स­च­न्द्रा­र्क­न­क्ष­त्रा खं दि­शो भू­र्म­हो­द­धिः । वा­सु­दे­व­स्य वी­र्ये­ण वि­धृ­ता­नि म­हा­त्म­नः ॥ १४ ॥ स­सु­रा­सु­र­ग­न्ध­र्वं स­य­क्षो­र­ग­रा­क्ष­स­म् । ज­ग­द्व­शे व­र्त­ते­दं कृ­ष्ण­स्य स­च­रा­च­र­म् ॥ १५ ॥ इ­न्द्रि­या­णि म­नो बु­द्धिः स­त्त्वं ते­जो ब­लं धृ­तिः । वा­सु­दे­वा­त्म­का­न्या­हुः क्षे­त्रं क्षे­त्र­ज्ञ ए­व च ॥ १६ ॥ स­र्वा­ग­मा­ना­मा­चा­रः प्र­थ­मं प­रि­क­ल्प्य­ते । आ­चा­र­प्र­भ­वो ध­र्मो ध­र्म­स्य प्र­भु­र­च्यु­तः ॥ १७ ॥ ऋ­ष­यः पि­त­रो दे­वा म­हा­भू­ता­नि धा­त­वः । ज­ङ्ग­मा­ज­ङ्ग­मं चे­दं ज­ग­न्ना­रा­य­णो­द्भ­व­म् ॥ १८ ॥ यो­गो ज्ञा­नं त­था सा­ङ्ख्यं वि­द्याः शि­ल्पा­दि क­र्म च । वे­दाः शा­स्त्रा­णि वि­ज्ञा­न­मे­त­त्स­र्वं ज­ना­र्द­ना­त् ॥ १९ ॥ ए­को वि­ष्णु­र्म­ह­द्भू­तं पृ­थ­ग्भू­ता­न्य­ने­क­शः । त्रीं­ल्लो­का­न्व्या­प्य भू­ता­त्मा भु­ङ्क्ते वि­श्व­भु­ग­व्य­यः ॥ २० ॥ इ­मं स्त­वं भ­ग­व­तो वि­ष्णो­र्व्या­से­न की­र्ति­त­म् । प­ठे­द्य इ­च्छे­त्पु­रु­षः श्रे­यः प्रा­प्तुं सु­खा­नि च ॥ २१ ॥ वि­श्वे­श्व­र­म­जं दे­वं ज­ग­तः प्र­भु­म­व्य­य­म् । भ­ज­न्ति ये पु­ष्क­रा­क्षं न ते या­न्ति प­रा­भ­व­म् ॥ २२ ॥ न ते या­न्ति प­रा­भ­व­म्ॐ न­म इ­ति । अ­र्जु­न उ­वा­च - प­द्म­प­त्र­वि­शा­ला­क्ष प­द्म­ना­भ सु­रो­त्त­म । भ­क्ता­ना­म­नु­र­क्ता­नां त्रा­ता भ­व ज­ना­र्द­न ॥ २३ ॥ श्री­भ­ग­वा­नु­वा­च - यो मां ना­म­स­ह­स्रे­ण स्तो­तु­मि­च्छ­ति पा­ण्ड­व । सो­ह­ऽमे­के­न श्लो­के­न स्तु­त ए­व न सं­श­यः ॥ २४ ॥ स्तु­त ए­व न सं­श­य ॐ न­म इ­ति । व्या­स उ­वा­च - वा­स­ना­द्वा­सु­दे­व­स्य वा­सि­तं भु­व­न­त्र­य­म् । स­र्व­भू­त­नि­वा­सो­ऽसि वा­सु­दे­व न­मो­ऽस्तु ते ॥ २५ ॥ श्री वा­सु­दे­व न­मो­ऽस्तु­त ॐ न­म इ­ति । पा­र्व­त्यु­वा­च - के­नो­पा­ये­न ल­घु­ना वि­ष्णो­र्ना­म­स­ह­स्र­क­म् । प­ठ्य­ते प­ण्डि­तै­र्नि­त्यं श्रो­तु­मि­च्छा­म्य­हं प्र­भो ॥ २६ ॥ ई­श्व­र उ­वा­च - श्री­रा­म रा­म रा­मे­ति र­मे रा­मे म­नो­र­मे । स­ह­स्र­ना­म त­त्तु­ल्यं रा­म ना­म व­रा­न­ने ॥ २७ ॥ श्री­रा­म­ना­म व­रा­न­न ॐ न­म इ­ति । ब्र­ह्मो­वा­च - न­मो­ऽस्त्व­न­न्ता­य स­ह­स्र­मू­र्त­ये स­ह­स्र­पा­दा­क्षि­शि­रो­रु­बा­ह­वे । स­ह­स्र­ना­म्ने पु­रु­षा­य शा­श्व­ते स­ह­स्र­को­टि­यु­ग­धा­रि­णे न­मः ॥ २८ ॥ स­ह­स्र­को­टि­यु­ग­धा­रि­णे ॐ न­म इ­ति । ॐ त­त्स­दि­ति श्री­म­हा­भा­र­ते श­त­सा­ह­स्र्यां सं­हि­ता­यां वै­या­सि­क्या­मा­नु­शा­स­नि­के प­र्व­णि भी­ष्म­यु­धि­ष्ठि­र­सं­वा­दे श्री­वि­ष्णो­र्दि­व्य­स­ह­स्र­ना­म­स्तो­त्र­म् ॥ स­ञ्ज­य उ­वा­च - य­त्र यो­गे­श्व­रः कृ­ष्णो य­त्र पा­र्थो ध­नु­र्ध­रः । त­त्र श्री­र्वि­ज­यो भू­ति­र्ध्रु­वा नी­ति­र्म­ति­र्म­म ॥ २९ ॥ श्री­भ­ग­वा­नु­वा­च - अ­न­न्या­श्चि­न्त­य­न्तो मां ये ज­नाः प­र्यु­पा­स­ते । ते­षां नि­त्या­भि­यु­क्ता­नां यो­ग­क्षे­मं व­हा­म्य­ह­म् ॥ ३० ॥ प­रि­त्रा­णा­य सा­धू­नां वि­ना­शा­य च दु­ष्कृ­ता­म् । ध­र्म­सं­स्था­प­ना­र्था­य स­म्भ­वा­मि यु­गे यु­गे ॥ ३१ ॥ आ­र्ताः वि­ष­ण्णाः शि­थि­ला­श्च भी­ताः घो­रे­षु च व्या­धि­षु व­र्त­मा­नाः । स­ङ्की­र्त्य ना­रा­य­ण­श­ब्द­मा­त्रं वि­मु­क्त­दुः­खाः सु­खि­नो भ­व­न्ति ॥ ३२ ॥ का­ये­न वा­चा म­न­से­न्द्रि­यै­र्वा बु­द्ध्या­त्म­ना वा प्र­कृ­तेः स्व­भा­वा­त् । क­रो­मि य­द्य­त्स­क­लं प­र­स्मै ना­रा­य­णा­ये­ति स­म­र्प­या­मि ॥ ३३ ॥ इ­ति श्री­वि­ष्णो­र्दि­व्य­स­ह­स्र­ना­म­स्तो­त्रं स­म्पू­र्ण­म् ॥ ॐ त­त्स­त् । म­हा­भा­र­ते अ­नु­शा­स­न­प­र्व­णि : ॐ आ­प­दा­म­प­ह­र्ता­रं दा­ता­रं स­र्व­स­म्प­दा­म् । लो­का­भि­रा­मं श्री­रा­मं भू­यो भू­यो न­मा­म्य­ह­म् ॥ आ­र्ता­ना­मा­र्ति­ह­न्ता­रं भी­ता­नां भी­ति­ना­श­न­म् । द्वि­ष­तां का­ल­द­ण्डं तं रा­म­च­न्द्रं न­मा­म्य­ह­म् ॥ न­मः को­द­ण्ड­ह­स्ता­य स­न्धी­कृ­त­श­रा­य च । ख­ण्डि­ता­खि­ल­दै­त्या­य रा­मा­य­ऽऽप­न्नि­वा­रि­णे ॥ रा­मा­य रा­म­भ­द्रा­य रा­म­च­न्द्रा­य वे­ध­से । र­घु­ना­था­य ना­था­य सी­ता­याः प­त­ये न­मः ॥ अ­ग्र­तः पृ­ष्ठ­त­श्चै­व पा­र्श्व­त­श्च म­हा­ब­लौ । आ­क­र्ण­पू­र्ण­ध­न्वा­नौ र­क्षे­तां रा­म­ल­क्ष्म­णौ ॥ स­न्न­द्धः क­व­ची ख­ड्गी चा­प­बा­ण­ध­रो यु­वा । ग­च्छ­न्म­मा­ग्र­तो नि­त्यं रा­मः पा­तु स­ल­क्ष्म­णः ॥ अ­च्यु­ता­न­न्त­गो­वि­न्द ना­मो­च्चा­र­ण­भे­ष­जा­त् । न­श्य­न्ति स­क­ला रो­गा­स्स­त्यं स­त्यं व­दा­म्य­ह­म् ॥ स­त्यं स­त्यं पु­न­स्स­त्य­मु­द्धृ­त्य भु­ज­मु­च्य­ते । वे­दा­च्छा­स्त्रं प­रं ना­स्ति न दे­वं के­श­वा­त्प­र­म् ॥ श­री­रे ज­र्झ­री­भू­ते व्या­धि­ग्र­स्ते क­ळे­व­रे । औ­ष­धं जा­ह्न­वी­तो­यं वै­द्यो ना­रा­य­णो ह­रिः ॥ आ­लो­ड्य स­र्व­शा­स्त्रा­णि वि­चा­र्य च पु­नः पु­नः । इ­द­मे­कं सु­नि­ष्प­न्नं ध्ये­यो ना­रा­य­णो ह­रिः ॥ य­द­क्ष­र­प­द­भ्र­ष्टं मा­त्रा­ही­नं तु य­द्भ­वे­त् । त­त्स­र्वं क्ष­म्य­तां दे­व ना­रा­य­ण न­मो­ऽस्तु ते ॥ वि­स­र्ग­बि­न्दु­मा­त्रा­णि प­द­पा­दा­क्ष­रा­णि च । न्यू­ना­नि चा­ति­रि­क्ता­नि क्ष­म­स्व पु­रु­षो­त्त­म ॥ : न­मः क­म­ल­ना­भा­य न­म­स्ते ज­ल­शा­यि­ने । न­म­स्ते के­श­वा­न­न्त वा­सु­दे­व न­मो­ऽस्तु­ते ॥ न­मो ब्र­ह्म­ण्य­दे­वा­य गो­ब्रा­ह्म­ण­हि­ता­य च । ज­ग­द्धि­ता­य कृ­ष्णा­य गो­वि­न्दा­य न­मो न­मः ॥ आ­का­शा­त्प­ति­तं तो­यं य­था ग­च्छ­ति सा­ग­र­म् । स­र्व­दे­व­न­म­स्का­रः के­श­वं प्र­ति ग­च्छ­ति ॥ ए­ष नि­ष्क­ण्ट­कः प­न्था य­त्र स­म्पू­ज्य­ते ह­रिः । कु­प­थं तं वि­जा­नी­या­द्गो­वि­न्द­र­हि­ता­ग­म­म् ॥ स­र्व­वे­दे­षु य­त्पु­ण्यं स­र्व­ती­र्थे­षु य­त्फ­ल­म् । त­त्फ­लं स­म­वा­प्नो­ति स्तु­त्वा दे­वं ज­ना­र्द­न­म् ॥ यो न­रः प­ठ­ते नि­त्यं त्रि­का­लं के­श­वा­ल­ये । द्वि­का­ल­मे­क­का­लं वा क्रू­रं स­र्वं व्य­पो­ह­ति ॥ द­ह्य­न्ते रि­प­व­स्त­स्य सौ­म्याः स­र्वे स­दा ग्र­हाः । वि­ली­य­न्ते च पा­पा­नि स्त­वे ह्य­स्मि­न्प्र­की­र्ति­ते ॥ ये­ने ध्या­तः श्रु­तो ये­न ये­ना­यं प­ठ्य­ते स्त­वः । द­त्ता­नि स­र्व­दा­ना­नि सु­राः स­र्वे स­म­र्चि­ताः ॥ इ­ह लो­के प­रे वा­पि न भ­यं वि­द्य­ते क्व­चि­त् । ना­म्नां स­ह­स्रं यो­ऽधी­ते द्वा­द­श्यां म­म स­न्नि­धौ ॥ श­नै­र्द­ह­न्ति पा­पा­नि क­ल्प­को­टी­श­ता­नि च । अ­श्व­त्थ­स­न्नि­धौ पा­र्थ ध्या­त्वा म­न­सि के­श­व­म् ॥ प­ठे­न्ना­म­स­ह­स्रं तु ग­वां को­टि­फ­लं ल­भे­त् । शि­वा­ल­ये प­ठे­नि­त्यं तु­ल­सी­व­न­सं­स्थि­तः ॥ न­रो मु­क्ति­म­वा­प्नो­ति च­क्र­पा­णे­र्व­चो य­था । ब्र­ह्म­ह­त्या­दि­कं घो­रं स­र्व­पा­पं वि­न­श्य­ति ॥ वि­ल­यं या­न्ति पा­पा­नि चा­न्य­पा­प­स्य का क­था । स­र्व­पा­प­वि­नि­र्मु­क्तो वि­ष्णु­लो­कं स ग­च्छ­ति ॥ ॥ ह­रिः ॐ त­त्स­त् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥