Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­वि­ष्णु­स­ह­स्र­ना­म­स्तो­त्रं
म­हा­भा­र­ता­न्त­र्ग­त­म्


ॐ शा­न्ता­का­रं भु­ज­ग­श­य­नं प­द्म­ना­भं सु­रे­शं वि­श्वा­धा­रं ग­ग­न­स­दृ­शं मे­घ­व­र्णं शु­भा­ङ्ग­म् । ल­क्ष्मी­का­न्तं क­म­ल­न­य­नं यो­गि­भि­र्ध्या­न­ग­म्यं व­न्दे वि­ष्णुं भ­व­भ­य­ह­रं स­र्व­लो­कै­क­ना­थ­म् ॥ ॥ ह­रिः ॐ ॥ वि­श्वं वि­ष्णु­र्व­ष­ट्का­रो भू­त­भ­व्य­भ­व­त्प्र­भुः । भू­त­कृ­द्भू­त­भृ­द्भा­वो भू­ता­त्मा भू­त­भा­व­नः ॥ १ ॥ पू­ता­त्मा प­र­मा­त्मा च मु­क्ता­नां प­र­मा ग­तिः । अ­व्य­यः पु­रु­षः सा­क्षी क्षे­त्र­ज्ञो­ऽक्ष­र ए­व च ॥ २ ॥ यो­गो यो­ग­वि­दां ने­ता प्र­धा­न­पु­रु­षे­श्व­रः । ना­र­सिं­ह­व­पुः श्री­मा­न्के­श­वः पु­रु­षो­त्त­मः ॥ ३ ॥ स­र्वः श­र्वः शि­वः स्था­णु­र्भू­ता­दि­र्नि­धि­र­व्य­यः । स­म्भ­वो भा­व­नो भ­र्ता प्र­भ­वः प्र­भु­री­श्व­रः ॥ ४ ॥ स्व­य­म्भूः श­म्भु­रा­दि­त्यः पु­ष्क­रा­क्षो म­हा­स्व­नः । अ­ना­दि­नि­ध­नो धा­ता वि­धा­ता धा­तु­रु­त्त­मः ॥ ५ ॥ अ­प्र­मे­यो हृ­षी­के­शः प­द्म­ना­भो­ऽम­र­प्र­भुः । वि­श्व­क­र्मा म­नु­स्त्व­ष्टा स्थ­वि­ष्ठः स्थ­वि­रो ध्रु­वः ॥ ६ ॥ अ­ग्रा­ह्यः शा­श्व­तः कृ­ष्णो लो­हि­ता­क्षः प्र­त­र्द­नः । प्र­भू­त­स्त्रि­क­कु­ब्धा­म प­वि­त्रं म­ङ्ग­लं प­र­म् ॥ ७ ॥ ई­शा­नः प्रा­ण­दः प्रा­णो ज्ये­ष्ठः श्रे­ष्ठः प्र­जा­प­तिः । हि­र­ण्य­ग­र्भो भू­ग­र्भो मा­ध­वो म­धु­सू­द­नः ॥ ८ ॥ ई­श्व­रो वि­क्र­मी ध­न्वी मे­धा­वी वि­क्र­मः क्र­मः । अ­नु­त्त­मो दु­रा­ध­र्षः कृ­त­ज्ञः कृ­ति­रा­त्म­वा­न् ॥ ९ ॥ सु­रे­शः श­र­णं श­र्म वि­श्व­रे­ताः प्र­जा­भ­वः । अ­हः सं­व­त्स­रो व्या­लः प्र­त्य­यः स­र्व­द­र्श­नः ॥ १० ॥ अ­जः स­र्वे­श्व­रः सि­द्धः सि­द्धिः स­र्वा­दि­र­च्यु­तः । वृ­षा­क­पि­र­मे­या­त्मा स­र्व­यो­ग­वि­निः­सृ­तः ॥ ११ ॥ व­सु­र्व­सु­म­नाः स­त्यः स­मा­त्मा­ऽस­म्मि­तः स­मः । अ­मो­घः पु­ण्ड­री­का­क्षो वृ­ष­क­र्मा वृ­षा­कृ­तिः ॥ १२ ॥ रु­द्रो ब­हु­शि­रा ब­भ्रु­र्वि­श्व­यो­निः शु­चि­श्र­वाः । अ­मृ­तः शा­श्व­त­स्था­णु­र्व­रा­रो­हो म­हा­त­पाः ॥ १३ ॥ स­र्व­गः स­र्व­वि­द्भा­नु­र्वि­ष्व­क्से­नो ज­ना­र्द­नः । वे­दो वे­द­वि­द­व्य­ङ्गो वे­दा­ङ्गो वे­द­वि­त्क­विः ॥ १४ ॥ लो­का­ध्य­क्षः सु­रा­ध्य­क्षो ध­र्मा­ध्य­क्षः कृ­ता­कृ­तः । च­तु­रा­त्मा च­तु­र्व्यू­ह­श्च­तु­र्दं­ष्ट्र­श्च­तु­र्भु­जः ॥ १५ ॥ भ्रा­जि­ष्णु­र्भो­ज­नं भो­क्ता स­हि­ष्णु­र्ज­ग­दा­दि­जः । अ­न­घो वि­ज­यो जे­ता वि­श्व­यो­निः पु­न­र्व­सुः ॥ १६ ॥ उ­पे­न्द्रो वा­म­नः प्रां­शु­र­मो­घः शु­चि­रू­र्जि­तः । अ­ती­न्द्रः स­ङ्ग्र­हः स­र्गो धृ­ता­त्मा नि­य­मो य­मः ॥ १७ ॥ वे­द्यो वै­द्यः स­दा­यो­गी वी­र­हा मा­ध­वो म­धुः । अ­ती­न्द्रि­यो म­हा­मा­यो म­हो­त्सा­हो म­हा­ब­लः ॥ १८ ॥ म­हा­बु­द्धि­र्म­हा­वी­र्यो म­हा­श­क्ति­र्म­हा­द्यु­तिः । अ­नि­र्दे­श्य­व­पुः श्री­मा­न­मे­या­त्मा म­हा­द्रि­धृ­क् ॥ १९ ॥ म­हे­ष्वा­सो म­ही­भ­र्ता श्री­नि­वा­सः स­तां ग­तिः । अ­नि­रु­द्धः सु­रा­न­न्दो गो­वि­न्दो गो­वि­दां प­तिः ॥ २० ॥ म­री­चि­र्द­म­नो हं­सः सु­प­र्णो भु­ज­गो­त्त­मः । हि­र­ण्य­ना­भः सु­त­पाः प­द्म­ना­भः प्र­जा­प­तिः ॥ २१ ॥ अ­मृ­त्युः स­र्व­दृ­क्सिं­हः स­न्धा­ता स­न्धि­मा­न्स्थि­रः । अ­जो दु­र्म­र्ष­णः शा­स्ता वि­श्रु­ता­त्मा सु­रा­रि­हा ॥ २२ ॥ गु­रु­र्गु­रु­त­मो धा­म स­त्यः स­त्य­प­रा­क्र­मः । नि­मि­षो­ऽनि­मि­षः स्र­ग्वी वा­च­स्प­ति­रु­दा­र­धीः ॥ २३ ॥ अ­ग्र­णी­र्ग्रा­म­णीः श्री­मा­न्न्या­यो ने­ता स­मी­र­णः । स­ह­स्र­मू­र्धा वि­श्वा­त्मा स­ह­स्रा­क्षः स­ह­स्र­पा­त् ॥ २४ ॥ आ­व­र्त­नो नि­वृ­त्ता­त्मा सं­वृ­तः स­म्प्र­म­र्द­नः । अ­हः सं­व­र्त­को व­ह्नि­र­नि­लो ध­र­णी­ध­रः ॥ २५ ॥ सु­प्र­सा­दः प्र­स­न्ना­त्मा वि­श्व­धृ­ग्वि­श्व­भु­ग्वि­भुः । स­त्क­र्ता स­त्कृ­तः सा­धु­र्ज­ह्नु­र्ना­रा­य­णो न­रः ॥ २६ ॥ अ­स­ङ्ख्ये­यो­ऽप्र­मे­या­त्मा वि­शि­ष्टः शि­ष्ट­कृ­च्छु­चिः । सि­द्धा­र्थः सि­द्ध­स­ङ्क­ल्पः सि­द्धि­दः सि­द्धि­सा­ध­नः ॥ २७ ॥ वृ­षा­ही वृ­ष­भो वि­ष्णु­र्वृ­ष­प­र्वा वृ­षो­द­रः । व­र्ध­नो व­र्ध­मा­न­श्च वि­वि­क्तः श्रु­ति­सा­ग­रः ॥ २८ ॥ सु­भु­जो दु­र्ध­रो वा­ग्मी म­हे­न्द्रो व­सु­दो व­सुः । नै­क­रू­पो बृ­ह­द्रू­पः शि­पि­वि­ष्टः प्र­का­श­नः ॥ २९ ॥ ओ­ज­स्ते­जो­द्यु­ति­ध­रः प्र­का­शा­त्मा प्र­ता­प­नः । ऋ­द्धः स्प­ष्टा­क्ष­रो म­न्त्र­श्च­न्द्रां­शु­र्भा­स्क­र­द्यु­तिः ॥ ३० ॥ अ­मृ­तां­शू­द्भ­वो भा­नुः श­श­बि­न्दुः सु­रे­श्व­रः । औ­ष­धं ज­ग­तः से­तुः स­त्य­ध­र्म­प­रा­क्र­मः ॥ ३१ ॥ भू­त­भ­व्य­भ­व­न्ना­थः प­व­नः पा­व­नो­ऽन­लः । का­म­हा का­म­कृ­त्का­न्तः का­मः का­म­प्र­दः प्र­भुः ॥ ३२ ॥ यु­गा­दि­कृ­द्यु­गा­व­र्तो नै­क­मा­यो म­हा­श­नः । अ­दृ­श्यो व्य­क्त­रू­प­श्च स­ह­स्र­जि­द­न­न्त­जि­त् ॥ ३३ ॥ इ­ष्टो­ऽवि­शि­ष्टः शि­ष्टे­ष्टः शि­ख­ण्डी न­हु­षो वृ­षः । क्रो­ध­हा क्रो­ध­कृ­त्क­र्ता वि­श्व­बा­हु­र्म­ही­ध­रः ॥ ३४ ॥ अ­च्यु­तः प्र­थि­तः प्रा­णः प्रा­ण­दो वा­स­वा­नु­जः । अ­पां­नि­धि­र­धि­ष्ठा­न­म­प्र­म­त्तः प्र­ति­ष्ठि­तः ॥ ३५ ॥ स्क­न्दः स्क­न्द­ध­रो धु­र्यो व­र­दो वा­यु­वा­ह­नः । वा­सु­दे­वो बृ­ह­द्भा­नु­रा­दि­दे­वः पु­र­न्द­रः ॥ ३६ ॥ अ­शो­क­स्ता­र­ण­स्ता­रः शू­रः शौ­रि­र्ज­ने­श्व­रः । अ­नु­कू­लः श­ता­व­र्तः प­द्मी प­द्म­नि­भे­क्ष­णः ॥ ३७ ॥ प­द्म­ना­भो­ऽर­वि­न्दा­क्षः प­द्म­ग­र्भः श­री­र­भृ­त् । म­ह­र्द्धि­रृ­द्धो वृ­द्धा­त्मा म­हा­क्षो ग­रु­ड­ध्व­जः ॥ ३८ ॥ अ­तु­लः श­र­भो भी­मः स­म­य­ज्ञो ह­वि­र्ह­रिः । स­र्व­ल­क्ष­ण­ल­क्ष­ण्यो ल­क्ष्मी­वा­न्स­मि­ति­ञ्ज­यः ॥ ३९ ॥ वि­क्ष­रो रो­हि­तो मा­र्गो हे­तु­र्दा­मो­द­रः स­हः । म­ही­ध­रो म­हा­भा­गो वे­ग­वा­न­मि­ता­श­नः ॥ ४० ॥ उ­द्भ­वः क्षो­भ­णो दे­वः श्री­ग­र्भः प­र­मे­श्व­रः । क­र­णं का­र­णं क­र्ता वि­क­र्ता ग­ह­नो गु­हः ॥ ४१ ॥ व्य­व­सा­यो व्य­व­स्था­नः सं­स्था­नः स्था­न­दो ध्रु­वः । प­र­र्द्धिः प­र­म­स्प­ष्ट­स्तु­ष्टः पु­ष्टः शु­भे­क्ष­णः ॥ ४२ ॥ रा­मो वि­रा­मो वि­र­जो मा­र्गो ने­यो न­यो­ऽन­यः । वी­रः श­क्ति­म­तां श्रे­ष्ठो ध­र्मो ध­र्म­वि­दु­त्त­मः ॥ ४३ ॥ वै­कु­ण्ठः पु­रु­षः प्रा­णः प्रा­ण­दः प्र­ण­वः पृ­थुः । हि­र­ण्य­ग­र्भः श­त्रु­घ्नो व्या­प्तो वा­यु­र­धो­क्ष­जः ॥ ४४ ॥ ऋ­तुः सु­द­र्श­नः का­लः प­र­मे­ष्ठी प­रि­ग्र­हः । उ­ग्रः सं­व­त्स­रो द­क्षो वि­श्रा­मो वि­श्व­द­क्षि­णः ॥ ४५ ॥ वि­स्ता­रः स्था­व­र­स्था­णुः प्र­मा­णं बी­ज­म­व्य­य­म् । अ­र्थो­ऽन­र्थो म­हा­को­शो म­हा­भो­गो म­हा­ध­नः ॥ ४६ ॥ अ­नि­र्वि­ण्णः स्थ­वि­ष्ठो­ऽभू­र्ध­र्म­यू­पो म­हा­म­खः । न­क्ष­त्र­ने­मि­र्न­क्ष­त्री क्ष­मः क्षा­मः स­मी­ह­नः ॥ ४७ ॥ य­ज्ञ इ­ज्यो म­हे­ज्य­श्च क्र­तुः स­त्रं स­तां ग­तिः । स­र्व­द­र्शी वि­मु­क्ता­त्मा स­र्व­ज्ञो ज्ञा­न­मु­त्त­म­म् ॥ ४८ ॥ सु­व्र­तः सु­मु­खः सू­क्ष्मः सु­घो­षः सु­ख­दः सु­हृ­त् । म­नो­ह­रो जि­त­क्रो­धो वी­र­बा­हु­र्वि­दा­र­णः ॥ ४९ ॥ स्वा­प­नः स्व­व­शो व्या­पी नै­का­त्मा नै­क­क­र्म­कृ­त् । व­त्स­रो व­त्स­लो व­त्सी र­त्न­ग­र्भो ध­ने­श्व­रः ॥ ५० ॥ ध­र्म­गु­ब्ध­र्म­कृ­द्ध­र्मी स­द­स­त्क्ष­र­म­क्ष­र­म् । अ­वि­ज्ञा­ता स­ह­स्रां­शु­र्वि­धा­ता कृ­त­ल­क्ष­णः ॥ ५१ ॥ ग­भ­स्ति­ने­मिः स­त्त्व­स्थः सिं­हो भू­त­म­हे­श्व­रः । आ­दि­दे­वो म­हा­दे­वो दे­वे­शो दे­व­भृ­द्गु­रुः ॥ ५२ ॥ उ­त्त­रो गो­प­ति­र्गो­प्ता ज्ञा­न­ग­म्यः पु­रा­त­नः । श­री­र­भू­त­भृ­द्भो­क्ता क­पी­न्द्रो भू­रि­द­क्षि­णः ॥ ५३ ॥ सो­म­पो­ऽमृ­त­पः सो­मः पु­रु­जि­त्पु­रु­स­त्त­मः । वि­न­यो ज­यः स­त्य­स­न्धो दा­शा­र्हः सा­त्व­ता­म्प­तिः ॥ ५४ ॥ जी­वो वि­न­यि­ता सा­क्षी मु­कु­न्दो­ऽमि­त­वि­क्र­मः । अ­म्भो­नि­धि­र­न­न्ता­त्मा म­हो­द­धि­श­यो­ऽन्त­कः ॥ ५५ ॥ अ­जो म­हा­र्हः स्वा­भा­व्यो जि­ता­मि­त्रः प्र­मो­द­नः । आ­न­न्दो न­न्द­नो न­न्दः स­त्य­ध­र्मा त्रि­वि­क्र­मः ॥ ५६ ॥ म­ह­र्षिः क­पि­ला­चा­र्यः कृ­त­ज्ञो मे­दि­नी­प­तिः । त्रि­प­द­स्त्रि­द­शा­ध्य­क्षो म­हा­शृ­ङ्गः कृ­ता­न्त­कृ­त् ॥ ५७ ॥ म­हा­व­रा­हो गो­वि­न्दः सु­षे­णः क­न­का­ङ्ग­दी । गु­ह्यो ग­भी­रो ग­ह­नो गु­प्त­श्च­क्र­ग­दा­ध­रः ॥ ५८ ॥ वे­धाः स्वा­ङ्गो­ऽजि­तः कृ­ष्णो दृ­ढः स­ङ्क­र्ष­णो­ऽच्यु­तः । व­रु­णो वा­रु­णो वृ­क्षः पु­ष्क­रा­क्षो म­हा­म­नाः ॥ ५९ ॥ भ­ग­वा­न्भ­ग­हा­ऽऽन­न्दी व­न­मा­ली ह­ला­यु­धः । आ­दि­त्यो ज्यो­ति­रा­दि­त्यः स­हि­ष्णु­र्ग­ति­स­त्त­मः ॥ ६० ॥ सु­ध­न्वा ख­ण्ड­प­र­शु­र्दा­रु­णो द्र­वि­ण­प्र­दः । दि­व­स्पृ­क्स­र्व­दृ­ग्व्या­सो वा­च­स्प­ति­र­यो­नि­जः ॥ ६१ ॥ त्रि­सा­मा सा­म­गः सा­म नि­र्वा­णं भे­ष­जं भि­ष­क् । सं­न्या­स­कृ­च्छ­मः शा­न्तो नि­ष्ठा शा­न्तिः प­रा­य­ण­म् ॥ ६२ ॥ शु­भा­ङ्गः शा­न्ति­दः स्र­ष्टा कु­मु­दः कु­व­ले­श­यः । गो­हि­तो गो­प­ति­र्गो­प्ता वृ­ष­भा­क्षो वृ­ष­प्रि­यः ॥ ६३ ॥ अ­नि­व­र्ती नि­वृ­त्ता­त्मा स­ङ्क्षे­प्ता क्षे­म­कृ­च्छि­वः । श्री­व­त्स­व­क्षाः श्री­वा­सः श्री­प­तिः श्री­म­तां­व­रः ॥ ६४ ॥ श्री­दः श्री­शः श्री­नि­वा­सः श्री­नि­धिः श्री­वि­भा­व­नः । श्री­ध­रः श्री­क­रः श्रे­यः श्री­माँ­ल्लो­क­त्र­या­श्र­यः ॥ ६५ ॥ स्व­क्षः स्व­ङ्गः श­ता­न­न्दो न­न्दि­र्ज्यो­ति­र्ग­णे­श्व­रः । वि­जि­ता­त्मा­ऽवि­धे­या­त्मा स­त्की­र्ति­श्छि­न्न­सं­श­यः ॥ ६६ ॥ उ­दी­र्णः स­र्व­त­श्च­क्षु­र­नी­शः शा­श्व­त­स्थि­रः । भू­श­यो भू­ष­णो भू­ति­र्वि­शो­कः शो­क­ना­श­नः ॥ ६७ ॥ अ­र्चि­ष्मा­न­र्चि­तः कु­म्भो वि­शु­द्धा­त्मा वि­शो­ध­नः । अ­नि­रु­द्धो­ऽप्र­ति­र­थः प्र­द्यु­म्नो­ऽमि­त­वि­क्र­मः ॥ ६८ ॥ का­ल­ने­मि­नि­हा वी­रः शौ­रिः शू­र­ज­ने­श्व­रः । त्रि­लो­का­त्मा त्रि­लो­के­शः के­श­वः के­शि­हा ह­रिः ॥ ६९ ॥ का­म­दे­वः का­म­पा­लः का­मी का­न्तः कृ­ता­ग­मः । अ­नि­र्दे­श्य­व­पु­र्वि­ष्णु­र्वी­रो­ऽन­न्तो ध­न­ञ्ज­यः ॥ ७० ॥ ब्र­ह्म­ण्यो ब्र­ह्म­कृ­द्ब्र­ह्मा ब्र­ह्म ब्र­ह्म­वि­व­र्ध­नः । ब्र­ह्म­वि­द्ब्रा­ह्म­णो ब्र­ह्मी ब्र­ह्म­ज्ञो ब्रा­ह्म­ण­प्रि­यः ॥ ७१ ॥ म­हा­क्र­मो म­हा­क­र्मा म­हा­ते­जा म­हो­र­गः । म­हा­क्र­तु­र्म­हा­य­ज्वा म­हा­य­ज्ञो म­हा­ह­विः ॥ ७२ ॥ स्त­व्यः स्त­व­प्रि­यः स्तो­त्रं स्तु­तिः स्तो­ता र­ण­प्रि­यः । पू­र्णः पू­र­यि­ता पु­ण्यः पु­ण्य­की­र्ति­र­ना­म­यः ॥ ७३ ॥ म­नो­ज­व­स्ती­र्थ­क­रो व­सु­रे­ता व­सु­प्र­दः । व­सु­प्र­दो वा­सु­दे­वो व­सु­र्व­सु­म­ना ह­विः ॥ ७४ ॥ स­द्ग­तिः स­त्कृ­तिः स­त्ता स­द्भू­तिः स­त्प­रा­य­णः । शू­र­से­नो य­दु­श्रे­ष्ठः स­न्नि­वा­सः सु­या­मु­नः ॥ ७५ ॥ भू­ता­वा­सो वा­सु­दे­वः स­र्वा­सु­नि­ल­यो­ऽन­लः । द­र्प­हा द­र्प­दो दृ­प्तो दु­र्ध­रो­ऽथा­प­रा­जि­तः ॥ ७६ ॥ वि­श्व­मू­र्ति­र्म­हा­मू­र्ति­र्दी­प्त­मू­र्ति­र­मू­र्ति­मा­न् । अ­ने­क­मू­र्ति­र­व्य­क्तः श­त­मू­र्तिः श­ता­न­नः ॥ ७७ ॥ ए­को नै­कः स­वः कः किं य­त्त­त्प­द­म­नु­त्त­म­म् । लो­क­ब­न्धु­र्लो­क­ना­थो मा­ध­वो भ­क्त­व­त्स­लः ॥ ७८ ॥ सु­व­र्ण­व­र्णो हे­मा­ङ्गो व­रा­ङ्ग­श्च­न्द­ना­ङ्ग­दी । वी­र­हा वि­ष­मः शू­न्यो घृ­ता­शी­र­च­ल­श्च­लः ॥ ७९ ॥ अ­मा­नी मा­न­दो मा­न्यो लो­क­स्वा­मी त्रि­लो­क­धृ­क् । सु­मे­धा मे­ध­जो ध­न्यः स­त्य­मे­धा ध­रा­ध­रः ॥ ८० ॥ ते­जो­वृ­षो द्यु­ति­ध­रः स­र्व­श­स्त्र­भृ­तां व­रः । प्र­ग्र­हो नि­ग्र­हो व्य­ग्रो नै­क­शृ­ङ्गो ग­दा­ग्र­जः ॥ ८१ ॥ च­तु­र्मू­र्ति­श्च­तु­र्बा­हु­श्च­तु­र्व्यू­ह­श्च­तु­र्ग­तिः । च­तु­रा­त्मा च­तु­र्भा­व­श्च­तु­र्वे­द­वि­दे­क­पा­त् ॥ ८२ ॥ स­मा­व­र्तो­ऽनि­वृ­त्ता­त्मा दु­र्ज­यो दु­र­ति­क्र­मः । दु­र्ल­भो दु­र्ग­मो दु­र्गो दु­रा­वा­सो दु­रा­रि­हा ॥ ८३ ॥ शु­भा­ङ्गो लो­क­सा­र­ङ्गः सु­त­न्तु­स्त­न्तु­व­र्ध­नः । इ­न्द्र­क­र्मा म­हा­क­र्मा कृ­त­क­र्मा कृ­ता­ग­मः ॥ ८४ ॥ उ­द्भ­वः सु­न्द­रः सु­न्दो र­त्न­ना­भः सु­लो­च­नः । अ­र्को वा­ज­स­नः शृ­ङ्गी ज­य­न्तः स­र्व­वि­ज्ज­यी ॥ ८५ ॥ सु­व­र्ण­बि­न्दु­र­क्षो­भ्यः स­र्व­वा­गी­श्व­रे­श्व­रः । म­हा­ह्र­दो म­हा­ग­र्तो म­हा­भू­तो म­हा­नि­धिः ॥ ८६ ॥ कु­मु­दः कु­न्द­रः कु­न्दः प­र्ज­न्यः पा­व­नो­ऽनि­लः । अ­मृ­ता­शो­ऽमृ­त­व­पुः स­र्व­ज्ञः स­र्व­तो­मु­खः ॥ ८७ ॥ सु­ल­भः सु­व्र­तः सि­द्धः श­त्रु­जि­च्छ­त्रु­ता­प­नः । न्य­ग्रो­धो­ऽदु­म्ब­रो­ऽश्व­त्थ­श्चा­णू­रा­न्ध्र­नि­षू­द­नः ॥ ८८ ॥ स­ह­स्रा­र्चिः स­प्त­जि­ह्वः स­प्तै­धाः स­प्त­वा­ह­नः । अ­मू­र्ति­र­न­घो­ऽचि­न्त्यो भ­य­कृ­द्भ­य­ना­श­नः ॥ ८९ ॥ अ­णु­र्बृ­ह­त्कृ­शः स्थू­लो गु­ण­भृ­न्नि­र्गु­णो म­हा­न् । अ­धृ­तः स्व­धृ­तः स्वा­स्यः प्रा­ग्वं­शो वं­श­व­र्ध­नः ॥ ९० ॥ भा­र­भृ­त्क­थि­तो यो­गी यो­गी­शः स­र्व­का­म­दः । आ­श्र­मः श्र­म­णः क्षा­मः सु­प­र्णो वा­यु­वा­ह­नः ॥ ९१ ॥ ध­नु­र्ध­रो ध­नु­र्वे­दो द­ण्डो द­म­यि­ता द­मः । अ­प­रा­जि­तः स­र्व­स­हो नि­य­न्ता­ऽनि­य­मो­ऽय­मः ॥ ९२ ॥ स­त्त्व­वा­न्सा­त्त्वि­कः स­त्यः स­त्य­ध­र्म­प­रा­य­णः । अ­भि­प्रा­यः प्रि­या­र्हो­ऽर्हः प्रि­य­कृ­त्प्री­ति­व­र्ध­नः ॥ ९३ ॥ वि­हा­य­स­ग­ति­र्ज्यो­तिः सु­रु­चि­र्हु­त­भु­ग्वि­भुः । र­वि­र्वि­रो­च­नः सू­र्यः स­वि­ता र­वि­लो­च­नः ॥ ९४ ॥ अ­न­न्तो हु­त­भु­ग्भो­क्ता सु­ख­दो नै­क­जो­ऽग्र­जः । अ­नि­र्वि­ण्णः स­दा­म­र्षी लो­का­धि­ष्ठा­न­म­द्भु­तः ॥ ९५ ॥ स­ना­त्स­ना­त­न­त­मः क­पि­लः क­पि­र­व्य­यः । स्व­स्ति­दः स्व­स्ति­कृ­त्स्व­स्ति स्व­स्ति­भु­क्स्व­स्ति­द­क्षि­णः ॥ ९६ ॥ अ­रौ­द्रः कु­ण्ड­ली च­क्री वि­क्र­म्यू­र्जि­त­शा­स­नः । श­ब्दा­ति­गः श­ब्द­स­हः शि­शि­रः श­र्व­री­क­रः ॥ ९७ ॥ अ­क्रू­रः पे­श­लो द­क्षो द­क्षि­णः क्ष­मि­णां­व­रः । वि­द्व­त्त­मो वी­त­भ­यः पु­ण्य­श्र­व­ण­की­र्त­नः ॥ ९८ ॥ उ­त्ता­र­णो दु­ष्कृ­ति­हा पु­ण्यो दुः­स्व­प्न­ना­श­नः । वी­र­हा र­क्ष­णः स­न्तो जी­व­नः प­र्य­व­स्थि­तः ॥ ९९ ॥ अ­न­न्त­रू­पो­ऽन­न्त­श्री­र्जि­त­म­न्यु­र्भ­या­प­हः । च­तु­र­श्रो ग­भी­रा­त्मा वि­दि­शो व्या­दि­शो दि­शः ॥ १०० ॥ अ­ना­दि­र्भू­र्भु­वो ल­क्ष्मीः सु­वी­रो रु­चि­रा­ङ्ग­दः । ज­न­नो ज­न­ज­न्मा­दि­र्भी­मो भी­म­प­रा­क्र­मः ॥ १०१ ॥ आ­धा­र­नि­ल­यो­ऽधा­ता पु­ष्प­हा­सः प्र­जा­ग­रः । ऊ­र्ध्व­गः स­त्प­था­चा­रः प्रा­ण­दः प्र­ण­वः प­णः ॥ १०२ ॥ प्र­मा­णं प्रा­ण­नि­ल­यः प्रा­ण­भृ­त्प्रा­ण­जी­व­नः । त­त्त्वं त­त्त्व­वि­दे­का­त्मा ज­न्म­मृ­त्यु­ज­रा­ति­गः ॥ १०३ ॥ भू­र्भु­वः­स्व­स्त­रु­स्ता­रः स­वि­ता प्र­पि­ता­म­हः । य­ज्ञो य­ज्ञ­प­ति­र्य­ज्वा य­ज्ञा­ङ्गो य­ज्ञ­वा­ह­नः ॥ १०४ ॥ य­ज्ञ­भृ­द्य­ज्ञ­कृ­द्य­ज्ञी य­ज्ञ­भु­ग्य­ज्ञ­सा­ध­नः । य­ज्ञा­न्त­कृ­द्य­ज्ञ­गु­ह्य­म­न्न­म­न्ना­द ए­व च ॥ १०५ ॥ आ­त्म­यो­निः स्व­य­ञ्जा­तो वै­खा­नः सा­म­गा­य­नः । दे­व­की­न­न्द­नः स्र­ष्टा क्षि­ती­शः पा­प­ना­श­नः ॥ १०६ ॥ श­ङ्ख­भृ­न्न­न्द­की च­क्री शा­र्ङ्ग­ध­न्वा ग­दा­ध­रः । र­था­ङ्ग­पा­णि­र­क्षो­भ्यः स­र्व­प्र­ह­र­णा­यु­धः ॥ १०७ ॥ ॥ ॐ स­र्व­प्र­ह­र­णा­यु­ध न­म ॥ ॐ शा­न्ता­का­रं भु­ज­ग­श­य­नं प­द्म­ना­भं सु­रे­शं वि­श्वा­धा­रं ग­ग­न­स­दृ­शं मे­घ­व­र्णं शु­भा­ङ्ग­म् । ल­क्ष्मी­का­न्तं क­म­ल­न­य­नं यो­गि­भि­र्ध्या­न­ग­म्यं व­न्दे वि­ष्णुं भ­व­भ­य­ह­रं स­र्व­लो­कै­क­ना­थ­म् ॥ ॥ ॐ वि­ष्ण­वे न­मः ॥ ॥ ह­रिः ॐ त­त्स­त् ॥ इ­ति श्री­वि­ष्णो­र्दि­व्य­स­ह­स्र­ना­म­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥