Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ता­रा­श­त­ना­म­स्तो­त्र­म्


श्री­शि­व उ­वा­च - ता­रि­णी त­र­ला त­न्वी ता­रा त­रु­ण­व­ल्ल­री । ती­र­रू­पा त­री श्या­मा त­नु­क्षी­ण­प­यो­ध­रा ॥ १ ॥ तु­री­या त­र­ला ती­व्र­ग­म­ना नी­ल­वा­हि­नी । उ­ग्र­ता­रा ज­या च­ण्डी श्री­म­दे­क­ज­टा­शि­राः ॥ २ ॥ त­रु­णी शा­म्भ­वी­छि­न्न­भा­ला च भ­द्र­ता­रि­णी । उ­ग्रा चो­ग्र­प्र­भा नी­ला कृ­ष्णा नी­ल­स­र­स्व­ती ॥ ३ ॥ द्वि­ती­या शो­भ­ना नि­त्या न­वी­ना नि­त्य­नू­त­ना । च­ण्डि­का वि­ज­या­रा­ध्या दे­वी ग­ग­न­वा­हि­नी ॥ ४ ॥ अ­ट्ट­हा­स्या क­रा­ला­स्या च­रा­स्या दि­ति­पू­जि­ता । स­गु­णा स­गु­णा­रा­ध्या ह­री­न्द्र­दे­व­पू­जि­ता ॥ ५ ॥ र­क्त­प्रि­या च र­क्ता­क्षी रु­धि­रा­स्य­वि­भू­षि­ता । ब­लि­प्रि­या ब­लि­र­ता दु­र्गा ब­ल­व­ती ब­ला ॥ ६ ॥ ब­ल­प्रि­या ब­ल­र­ता ब­ल­रा­म­प्र­पू­जि­ता । अ­र्ध­के­शे­श्व­री के­शा के­श­वा­स­वि­भू­षि­ता ॥ ७ ॥ प­द्म­मा­ला च प­द्मा­क्षी का­मा­ख्या गि­रि­न­न्दि­नी । द­क्षि­णा चै­व द­क्षा च द­क्ष­जा द­क्षि­णे र­ता ॥ ८ ॥ व­ज्र­पु­ष्प­प्रि­या र­क्त­प्रि­या कु­सु­म­भू­षि­ता । मा­हे­श्व­री म­हा­दे­व­प्रि­या प­ञ्च­वि­भू­षि­ता ॥ ९ ॥ इ­डा च पि­ङ्ग­ला चै­व सु­षु­म्ना प्रा­ण­रू­पि­णी । गा­न्धा­री प­ञ्च­मी प­ञ्चा­न­ना­दि प­रि­पू­जि­ता ॥ १० ॥ त­थ्य­वि­द्या त­थ्य­रू­पा त­थ्य­मा­र्गा­नु­सा­रि­णी । त­त्त्व­प्रि­या त­त्त्व­रू­पा त­त्त्व­ज्ञा­ना­त्मि­का­ऽन­घा ॥ ११ ॥ ता­ण्ड­वा­चा­र­स­न्तु­ष्टा ता­ण्ड­व­प्रि­य­का­रि­णी । ता­ल­दा­न­र­ता क्रू­र­ता­पि­नी त­र­णि­प्र­भा ॥ १२ ॥ त्र­पा­यु­क्ता त्र­पा­मु­क्ता त­र्पि­ता तृ­प्ति­का­रि­णी । ता­रु­ण्य­भा­व­स­न्तु­ष्टा श­क्ति­र्भ­क्ता­नु­रा­गि­णी ॥ १३ ॥ शि­वा­स­क्ता शि­व­र­तिः शि­व­भ­क्ति­प­रा­य­णा । ता­म्र­द्यु­ति­स्ता­म्र­रा­गा ता­म्र­पा­त्र­प्र­भो­जि­नी ॥ १४ ॥ ब­ल­भ­द्र­प्रे­म­र­ता ब­लि­भु­ग्ब­लि­क­ल्पि­नी । रा­म­रू­पा रा­म­श­क्ती रा­म­रू­पा­नु­का­रि­णी ॥ १५ ॥ इ­त्ये­त­त्क­थि­तं दे­वि र­ह­स्यं प­र­मा­द्भु­त­म् । श्रु­त्वा मो­क्ष­म­वा­प्नो­ति ता­रा­दे­व्याः प्र­सा­द­तः ॥ १६ ॥ य इ­दं प­ठ­ति स्तो­त्रं ता­रा­स्तु­ति­र­ह­स्य­क­म् । स­र्व­सि­द्धि­यु­तो भू­त्वा वि­ह­रे­त्क्षि­ति­म­ण्ड­ले ॥ १७ ॥ त­स्यै­व म­न्त्र­सि­द्धिः स्या­न्म­म­सि­द्धि­र­नु­त्त­मा । भ­व­त्ये­व म­हा­मा­ये स­त्यं स­त्यं न सं­श­यः ॥ १८ ॥ म­न्दे म­ङ्ग­ल­वा­रे च यः प­ठे­न्नि­शि सं­य­तः । त­स्यै­व म­न्त्र­सि­द्धि­स्स्या­द्गा­ण­प­त्यं ल­भे­त सः ॥ १९ ॥ श्र­द्ध­या­ऽश्र­द्ध­या वा­पि प­ठे­त्ता­रा­र­ह­स्य­क­म् । सो­ऽचि­रे­णै­व का­ले­न जी­व­न्मु­क्तः शि­वो भ­वे­त् ॥ २० ॥ स­ह­स्रा­व­र्त­ना­द्दे­वि पु­र­श्च­र्या­फ­लं ल­भे­त् । ए­वं स­त­त­यु­क्ता ये ध्या­य­न्त­स्त्वा­मु­पा­स­ते । ते कृ­ता­र्था म­हे­शा­नि मृ­त्यु­सं­सा­र­व­र्त्म­नः ॥ २१ ॥ इ­ति स्व­र्ण­मा­ला­त­न्त्रे ता­रा­श­त­ना­म­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥