Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­सु­द­र्श­न­स्तो­त्र­म्


सु­द­र्श­न म­हा­ज्वा­ल प्र­सी­द ज­ग­दः प­ते । ते­जो­रा­शे प्र­सी­द त्वं को­टि­सू­र्य­मि­त­प्र­भ ॥ १ ॥ अ­ज्ञा­न­ति­मि­र­ध्वं­सि­न्प्र­सी­द प­र­मा­द्भु­त । सु­द­र्श­न न­म­स्ते­ऽस्तु दे­वा­नां त्वं सु­द­र्श­न ॥ २ ॥ अ­सु­रा­णां सु­दु­र्द­र्श पि­शा­चा­नां भ­य­ङ्क­र । भ­ञ्ज­का­य न­म­स्ते­ऽस्तु स­र्वे­षा­म­पि ते­ज­सा­म् ॥ ३ ॥ शा­न्ता­ना­म­पि शा­न्ता­य घो­रा­य च दु­रा­त्म­ना­म् । च­क्रा­य च­क्र­रू­पा­य प­र­च­क्रा­य मा­यि­ने ॥ ४ ॥ ह­त­ये हे­ति­रू­पा­य हे­ती­नां प­त­ये न­मः । का­ला­य का­ल­रू­पा­य का­ल­च­क्रा­य ते न­मः ॥ ५ ॥ उ­ग्रा­य चो­ग्र­रू­पा­य क्रु­द्धो­ल्का­य न­मो न­मः । स­ह­स्रा­रा­य शू­रा­य स­ह­स्रा­क्षा­य ते न­मः ॥ ६ ॥ स­ह­स्रा­क्षा­दि पू­ज्या­य स­ह­स्रा­र­शि­र­से न­मः । ज्यो­ति­र्म­ण्ड­ल­रू­पा­य ज­ग­त्त्रि­त­य धा­रि­णे ॥ ७ ॥ त्रि­ने­त्रा­य त्र­यी धा­म्ने न­म­स्ते­ऽस्तु त्रि­रू­पि­णे । त्वं य­ज्ञ­स्त्वं व­ष­ट्का­रः त्वं ब्र­ह्मा त्वं प्र­जा­प­तिः ॥ ८ ॥ त्व­मे­व व­ह्नि­स्त­वं सू­र्यः त्वं वा­यु­स्त्वं वि­शा­म्प­तिः । आ­दि­म­ध्या­न्त शू­न्या­य ना­भि­च­क्रा­य ते न­मः ॥ ९ ॥ ज्ञा­न­वि­ज्ञा­न­रू­पा­य ध्या­न ध्ये­य­स्व­रू­पि­णे । चि­दा­न­न्द­स्व­रू­पा­य प्र­कृ­तेः पृ­थ­गा­त्म­ने ॥ १० ॥ च­रा­च­रा­णां भू­ता­नां सृ­ष्टि­स्थि­त्य­न्त­का­रि­णे । स­र्वे­षा­म­पि भू­ता­नां त्व­मे­व प­र­मा­ग­तिः ॥ ११ ॥ त्व­यै­व स­र्वं स­र्वे­श भा­स­ते स­क­लं ज­ग­त् । त्व­दी­ये­न प्र­सा­दे­न भा­स्क­रो­ऽस्मि सु­द­र्श­न ॥ १२ ॥ त्व­त्ते­ज­सां प्र­भा­वे­न म­म­ते­जो ह­तं प्र­भो । भू­य­स्सं­ह­र ते­ज­स्त्वं अ­वि­ष­ह्यं सु­रा­सु­रैः ॥ १३ ॥ त्व­त्प्र­सा­दा­द­हं भू­यः भ­वि­ष्या­मि प्र­भा­न्वि­तः । क्ष­म­स्व ते न­म­स्ते­ऽस्तु अ­प­रा­धं कृ­तं म­या । भ­क्त­व­त्स­ल स­र्वे­श प्र­ण­मा­मि पु­नः पु­नः ॥ १४ ॥ इ­ति स्तु­तो भा­नु­म­ता सु­द­र्श­नः ह­त­प्र­भे­णा­द्भु­त धा­म वै­भ­वः । श­शा­म धा­म्ना­ति­श­ये­न धा­म्नां स­ह­स्र­भा­नौ कृ­प­या प्र­स­न्नः ॥ १५ ॥ इ­ति श्री­कु­म्भ­को­ण­मा­हा­त्म्ये श्री­सू­र्य­कृ­त श्री­सु­द­र्श­न­स्तो­त्र­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥