॥ श्री गणेशाय नमः ॥
श्रीसिद्धमङ्गलस्तोत्रम्
श्रीमदनन्त श्रीविभूषित अप्पललक्ष्मीनरसिंहराज ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ १ ॥
श्रीविद्याधरी राधासुरेखा श्रीराखीधर श्रीपाद ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ २ ॥
माता सुमती वात्सल्यामृत परिपोषित जय श्रीपाद ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ ३ ॥
सत्यऋषिश्वर दुहितानन्दन बापनार्यनुत श्रीचरण ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ ४ ॥
सवितृकाठकचयनपुण्यफल भारद्वाजऋषिगोत्रसम्भव ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ ५ ॥
दो चौपाती देव लक्ष्मिगणसङ्ख्याबोधित श्रीचरण ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ ६ ॥
पुण्यरूपिणी राजमाम्बसुतगर्भपुण्यफलसञ्जात ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ ७ ॥
सुमतीनन्दन नरहरीनन्दन दत्तदेव प्रभु श्रीपाद ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ ८ ॥
पीठिकापुर-नित्यविहारा मधुमतीदत्ता मङ्गलरूपा ।
जय विजयी भव दिग्विजयी भव
श्रीमदखण्ड श्रीविजयी भव ॥ ९ ॥
इति श्रीसिद्धमङ्गलस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥