Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­षो­ड­शी­हृ­द­य­म्
अ­थ­वा श्री­ल­लि­ता­त्रि­पु­र­सु­न्द­री­ह्रि­द­य­स्तो­त्र­म्


॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥ अ­थ श्री­षो­ड­शी­हृ­द­य­प्रा­र­म्भः । कै­ला­से क­रु­णा­क्रा­न्ता प­रो­प­कृ­ति­मा­न­सा । प­प्र­च्छ क­रु­णा­सि­न्धुं सु­प्र­स­न्नं म­हे­श्व­र­म् ॥ १ ॥ श्री­पा­र्व­त्यु­वा­च - आ­गा­मि­नि क­लौ ब्र­ह्म­न्ध­र्म­क­र्म­वि­व­र्जि­ताः । भ­वि­ष्य­न्ति ज­ना­स्ते­षां क­थं श्रे­यो भ­वि­ष्य­ति ॥ २ ॥ श्री­शि­व उ­वा­च - शृ­णु दे­वि प्र­व­क्ष्या­मि त­व स्ने­हा­न्म­हे­श्व­रि । दु­र्ल­भं त्रि­षु लो­के­षु सु­न्द­री­हृ­द­य­स्त­व­म् ॥ ३ ॥ ये न­रा दुः­ख­स­न्त­प्ता दा­रि­द्र­य­ह­त­मा­न­साः । अ­स्यै­व पा­ठ­मा­त्रे­ण ते­षां श्रे­यो भ­वि­ष्य­ति ॥ ४ ॥ वि­नि­यो­गः । ॐ अ­स्य श्री­म­हा­षो­ड­शी­हृ­द­य­स्तो­त्र­म­न्त्र­स्य आ­न­न्द­भै­र­व ऋ­षिः दे­वी­गा­य­त्री­छ­न्दः श्री­म­हा­त्रि­पु­र­सु­न्द­री दे­व­ता ऐं बी­ज­म्सौः श­क्तिः क्लीं की­ल­क­म् ध­र्मा­र्थ­का­म­मो­क्षा­र्थे ज­पे (पा­ठे­) वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­सः । ॐ आ­न­न्द­भै­र­व­ऋ­ष­ये न­मः शि­र­सि । दे­वी गा­य­त्री छ­न्द­से न­मः मु­खे । श्री­म­हा­त्रि­पु­र­सु­न्द­री­दे­व­ता­यै न­मः हृ­द­ये । ऐं बी­जा­य न­मः ना­भौ । सौः श­क्त­ये न­मः स्वा­धि­ष्ठा­ने । क्लीं की­ल­का­य न­मः मू­ला­धा­रे । वि­नि­यो­गा­य न­मः पा­द­योः ॥ क­र­न्या­सः । ऐं ह्रीं क्लीं अ­ङ्गु­ष्ठा­भ्यां न­मः । क्लीं श्रीं सौः ऐं त­र्ज­नी­भ्यां न­मः । सौः ॐ ह्रीं श्रीं म­ध्य­मा­भ्यां न­मः । ऐं क­ए­ल­ह्रीं ह­स­क­ल­ह्रीं अ­ना­मि­का­भ्यां न­मः । क्लीं स­क­ल क­नि­ष्ठि­का­भ्यां न­मः । सौः सौः ऐं क्लीं ह्रीं श्रीं क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः । ऐं ह्रीं क्लीं ह­द­या­य न­मः । क्लीं श्रीं सौः ऐं शि­र­से स्वा­हा । सौः ॐ ह्रीं श्रीं शि­खा­यै व­ष­ट् । ऐं क­ए­ल­ह्रीं ह­स­क­ल­ह्रीं क­व­चा­य हु­म् । क्लीं स­क­ल ने­त्र­त्र­या­य वौ­ष­ट् । सौः सौः ऐं क्लीं ह्रीं श्रीं अ­स्त्रा­य फ­ट् ॥ ध्या­न­म् । बा­ल­व्य­क्त­वि­भा­क­रा­मि­त­नि­भां भ­व्य­प्र­दां भा­र­ती­- मी­ष­त्फु­ल्ल­मु­खा­म्बु­ज­स्मि­त­क­रै­रा­शा­भ­वा­न्धा­प­हा­म् । पा­शं सा­भ­य­म­ङ्कु­शं च व­र­दं स­म्बि­भ्र­तीं भू­ति­दां भ्रा­ज­न्तीं च­तु­र­म्बु­जा­कृ­त­क­रै­र्भ­क्त्या भ­जे षो­ड­शी­म् ॥ ५ ॥ स्तो­त्र­म् । सु­न्द­री स­क­ल­क­ल्म­षा­प­हा को­टि­क­ञ्ज­क­म­नी­य­का­न्ति­भृ­त् । को­टि­क­ल्प­कृ­त­पु­ण्य­क­र्म­णा पू­ज­नी­य­प­द­पु­ण्य­पु­ष्क­रा ॥ ६ ॥ श­र्व­री­श­स­म­सु­न्द­रा­न­ना श्री­श­श­क्ति­सु­कृ­ता­श्र­या­श्रि­ता । स­ज्ज­ना­नु­श­र­णी­य­स­त्प­दा स­ङ्क­टे सु­र­ग­णैः सु­व­न्दि­ता ॥ ७ ॥ या सु­रा­सु­र­र­णे ज­वा­न्वि­ता आ­ज­घा­न ज­ग­द­म्बि­का­ऽजि­ता । तां भ­जा­मि ज­न­नीं ज­ग­ज्ज­निं यु­द्ध­यु­क्त­दि­ति­जा­न्सु­दु­र्ज­या­न् ॥ ८ ॥ यो­गि­नां हृ­द­य­स­ङ्ग­तां शि­वां यो­ग­यु­क्त­म­न­सां य­ता­त्म­ना­म् । जा­ग्र­तीं ज­ग­ति य­त्न­तो द्वि­जा यां ज­प­न्ति हृ­दि तां भ­जा­म्य­ह­म् ॥ ९ ॥ क­ल्प­का­स्तु क­ल­य­न्ति का­लि­कां य­त्क­ला क­लि­ज­नो­प­का­रि­का । कौ­लि­का­लि­क­लि­ता­न्घ्रि­प­ङ्क­जां तां भ­जा­मि क­लि­क­ल्म­षा­प­हा­म् ॥ १० ॥ बा­ला­र्का­न­न्त­शो­चि­र्न्नि­ज­त­नु­कि­र­णै­र्द्दी­प­य­न्तीं दि­ग­न्ता­न् दी­प्तै­र्द्दे­दी­प्त­मा­नां द­नु­ज­द­ल­व­ना­न­ल्प­दा­वा­न­ला­भा­म् । दा­न्तो­द­न्तो­ग्र­चि­तां द­लि­त­दि­ति­सु­तां द­र्श­नी­यां दु­र­न्तां दे­वीं दी­ना­र्द्र­चि­त्तां हृ­दि मु­दि­त­म­नाः षो­ड­शीं सं­स्म­रा­मि ॥ ११ ॥ धी­रा­न्ध­न्या­न्ध­रि­त्री­ध­व­वि­धृ­त­शि­रो धू­त­धू­ल्य­ब्ज­पा­दां घृ­ष्टा­न्धा­रा­ध­रा­धो वि­नि­धृ­त­च­प­ला­चा­रु­च­न्द­प्र­भा­भा­म् । ध­र्म्या­न्धू­तो­प­हा­रा­न्ध­र­णि­सु­र­ध­वो­द्धा­रि­णीं ध्ये­य­रू­पां धी­म­द्ध­न्या­ति­ध­न्या­न्ध­न­द­ध­न­वृ­तां सु­न्द­रीं चि­न्त­या­मि ॥ १२ ॥ ज­य­तु ज­य­तु ज­ल्पा यो­गि­नी यो­ग­यु­क्ता ज­य­तु ज­य­तु सौ­म्या सु­न्द­री सु­न्द­रा­स्या । ज­य­तु ज­य­तु प­द्मा प­द्मि­नी के­श­व­स्य ज­य­तु ज­य­तु का­ली का­लि­नी का­ल­का­न्ता ॥ १३ ॥ ज­य­तु ज­य­तु ख­र्वा षो­ड­शी वे­द­ह­स्ता ज­य­तु ज­य­तु धा­त्री ध­र्मि­णी धा­तृ­शा­न्तिः । ज­य­तु ज­य­तु वा­णी ब्र­ह्म­णो ब्र­ह्म­व­न्द्या ज­य­तु ज­य­तु दु­र्गा दा­रि­णी दे­व­श­त्रोः ॥ १४ ॥ दे­वि त्वं सृ­ष्टि­का­ले क­म­ल­भ­व­भृ­ता रा­ज­सी र­क्त­रू­पा र­क्षा­का­ले त्व­म­म्बा ह­रि­हृ­द­य­धृ­ता सा­त्वि­की श्वे­त­रू­पा । भू­रि­क्रो­धा भ­वा­न्ते भ­व­भ­व­न­ग­ता ता­म­सी कृ­ष्ण­रू­पा ए­ता­श्चा­न्या­स्त्व­मे­व क्षि­त­म­नु­ज­म­ला सु­न्द­री के­व­ला­द्या ॥ १५ ॥ सु­म­ल­श­म­न­मे­त­द्दे­वि गो­प्यं गु­ण­ज्ञे ग्र­ह­ण­म­न­न­यो­ग्यं षो­ड­शी­यं ख­ल­घ्न­म् । सु­र­त­रु­स­म­शी­लं स­म्प्र­दं पा­ठ­का­नां प्र­भ­व­ति हृ­द­या­ख्यं स्तो­त्र­म­त्य­न्त­मा­न्य­म् ॥ १६ ॥ इ­दं त्रि­पु­र­सु­न्द­र्याः षो­ड­श्याः प­र­मा­द्भु­त­म् । यः शृ­णो­ति न­रः स्तो­त्रं स स­दा सु­ख­म­श्नु­ते ॥ १७ ॥ न शू­द्रा­य प्र­दा­त­व्यं श­ठा­य म­लि­ना­त्म­ने । दे­यं दा­न्ता­य भ­क्ता­य ब्रा­ह्म­णा­य वि­शे­ष­तः ॥ १८ ॥ इ­ति श्री­षो­ड­शी­हृ­द­य­स्तो­त्रं अ­थ­वा श्री­ल­लि­ता­त्रि­पु­र­सु­न्द­री­ह्रि­द­य­स्तो­त्र­म्स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥